अध्याय 120

महाभारत संस्कृत - अनुशासनपर्व

1 [भ] कषत्रधर्मम अनुप्राप्तः समरन्न एव स वीर्यवान
तयक्त्वा च कीटतां राजंश चचार विपुलं तपः

2 तस्य धर्मार्थविदुषॊ दृष्ट्वा तद विपुलं तपः
आजगाम दविजश्रेष्ठः कृष्णद्वैपायनस तदा

3 [व] कषात्रं चैव वरतं कीट भूतानां परिपालनम
कषत्रं चैव वरतं धयायंस ततॊ विप्रत्वम एष्यसि

4 पाहि सर्वाः परजाः सम्यक शुभाशुभविद आत्मवान
शुभैः संविभजन कामैर अशुभानां च पावनैः

5 आत्मवान भव सुप्रीतः सवधर्मचरणे रतः
कषात्रीं तनुं समुत्सृज्य ततॊ विप्रत्वम एष्यसि

6 [भ] सॊ ऽथारण्यम अभिप्रेत्य पुनर एव युधिष्ठिर
महर्षेर वचनं शरुत्वा परजा धर्मेण पाल्य च

7 अचिरेणैव कालेन कीटः पार्थिव सत्तम
परजापालनधर्मेण परेत्य विप्रत्वम आगतः

8 ततस तं बराह्मणं दृष्ट्वा पुनर एव महायशाः
आजगाम महाप्राज्ञः कृष्णद्वैपायनस तदा

9 [व] भॊ भॊ विप्रर्षभ शरीमन मा वयथिष्ठाः कथं चन
शुभकृच छुभयॊनीषु पापकृत पापयॊनिषु
उपपद्यति धर्मज्ञ यथा धर्मं यथागमम

10 तस्मान मृत्युभयात कीट मा वयथिष्ठाः कथं चन
धर्मलॊपाद भयं ते सयात तस्माद धर्मं चरॊत्तमम

11 [क] सुखात सुखतरं पराप्तॊ भगवंस तवत्कृते हय अहम
धर्ममूलां शरियं पराप्य पाप्मा नष्ट इहाद्य मे

12 [भ] भगवद वचनात कीटॊ बराह्मण्यं पराप्य दुर्लभम
अकरॊत पृथिवीं राजन यज्ञयूप शताङ्किताम
ततः सालॊक्यम अगमद बरह्मणॊ बरह्म वित्तमः

13 अवाप च परं कीटः पार्थ बरह्म सनातनम
सवकर्मफलनिर्वृत्तं वयासस्य वचनात तदा

14 ते ऽपि यस्मात सवभावेन हताः कषत्रिय पुंगवाः
संप्राप्तास ते गतिं पुण्यां तस्मान मा शॊच पुत्रक

अध्याय 1
अध्याय 1