अध्याय 151

महाभारत संस्कृत - अनुशासनपर्व

1 [य] किं शरेयः पुरुषस्येह किं कुर्वन सुखम एधते
विपाप्मा च भवेत केन किं वा कल्मष नाशनम

2 [भ] अयं दैवतवंशॊ वै ऋषिवंशसमन्वितः
दविसंध्यं पठितः पुत्र कल्मषापहरः परः

3 देवासुरगुरुर देवः सर्वभूतनमस्कृतः
अचिन्त्यॊ ऽथाप्य अनिर्देश्यः सर्वप्राणॊ हय अयॊनिजः

4 पितामहॊ जगन नाथः सावित्री बरह्मणः सती
वेद भूर अथ कर्ता च विष्णुर नारायणः परभुः

5 उमापतिर विरूपाक्षः सकन्दः सेनापतिस तथा
विशाखॊ हुतभुग वायुश चन्द्रादित्यौ परभाकरौ

6 शक्रः शचीपतिर देवॊ यमॊ धूमॊर्णया सह
वरुणः सह गौर या च सह ऋद्ध्या धनेश्वरः

7 सौम्या गौः सुरभिर देवी विश्रवाश च महान ऋषिः
षट कालः सागरॊ गाङ्गा सरवन्त्यॊ ऽथ मरुद्गणाः

8 वालखिल्यास तपःसिद्धाः कृष्णद्वैपायनस तथा
नारदः पर्वतश चैव विश्वावसुर हहाहुहूः

9 तुम्बरुश चित्रसेनश च देवदूतश च विश्रुतः
देवकन्या महाभागा दिव्याश चाप्सरसां गणाः

10 उर्वशी मेनका रम्भा मिश्रकेशी अलम्बुषा
विश्वाची च घृताची च पञ्च चूडा तिलॊत्तमा

11 आदित्या वसवॊ रुद्राः साश्विनः पितरॊ ऽपि च
धर्मः सत्यं तपॊ दीक्षा वयवसायः पितामहः

12 शर्वर्यॊ दिवसाश चैव मारीचः कश्यपस तथा
शुक्रॊ बृहस्पतिर भौमॊ बुधॊ राहुः शनैश्चरः

13 नक्षत्राण्य ऋतवश चैव मासाः संध्याः स वत्सराः
वैनतेयाः समुद्राश च कद्रुजाः पन्नगास तथा

14 शतद्रूश च विपाशा च चन्द्र भागा सरस्वती
सिन्धुश च देविका चैव पुष्करं तीर्थम एव च

15 गङ्गा महानदी चैव कपिला नर्मदा तथा
कम्पुना च विशल्या च करतॊयाम्बुवाहिनी

16 सरयूर गण्डकी चैव लॊहित्यश च महानदः
ताम्रारुणा वेत्रवती पर्णाशा गौतमी तथा

17 गॊदावरी च वेण्णा च कृष्ण वेणा तथाद्रिजा
दृषद्वती च कावेरी वंक्षुर मन्दाकिनी तथा

18 परयागं च परभासं च पुण्यं नैमिषम एव च
तच च विश्वेश्वर सथानं यत्र तद विमलं सरः

19 पुण्यतीर्थैर्श च कलिलं कुरुक्षेत्रं परकीर्तितम
सिन्धूत्तमं तपॊ दानं जम्बू मार्गम अथापि च

20 हिरण्वती वितस्ता च तथैवेक्षुमती नदी
वेद समृतिर वैदसिनी मलवासाश च नद्य अपि

21 भूमिभागास तथा पुण्या गङ्गा दवारम अथापि च
ऋषिकुल्यास तथा मेध्या नदी चित्रपथा तथा

22 कौशिकी यमुना सीता तथा चर्मण्वती नदी
नदी भीम रथी चैव बाहुदा च महानदी
महेन्द्र वाणी तरिदिवा नीलिका च सरस्वती

23 नन्दा चापरनन्दा च तथा तीर्थं महाह्रदम
गयाथ फल्गु तीर्थं च धर्मारण्यं सुरैर वृतम

24 तथा देव नदी पुण्या सरश च बरह्मनिर्मितम
पुण्यं तरिलॊकविख्यातं सर्वपापहरं शिवम

25 हिमवान पर्वतश चैव दिव्यौषधिसमन्वितः
विन्ध्यॊ धातुविचित्राङ्गस तीर्थवान औषधान्वितः

26 मेरुर महेन्द्रॊ मलयः शवेतश च रजता चितः
शृङ्गवान मन्दरॊ नीलॊ निषधॊ दर्दुरस तथा

27 चित्रकूटॊ ऽञजनाभश च पर्वतॊ गन्धमादनः
पुण्यः सॊमगिरिश चैव तथैवान्ये महीधराः
दिशश च विदिशश चैव कषितिः सर्वे महीरुहाः

28 विश्वे देवा नभश चैव नक्षत्राणि गरहास तथा
पान्तु वः सततं देवाः कीर्तिताकीर्तिता मया

29 कीर्तयानॊ नरॊ हय एतान मुच्यते सर्वकिल्बिषैः
सतुवंश च परतिनन्दंश च मुच्यते सर्वतॊ भयात
सर्वसंकरपापेभ्यॊ देवता सतवनन्दकः

30 देवतान अन्तरं विप्रांस तपःसिद्धांस तपॊ ऽधिकान
कीर्तितान कीर्तयिष्यामि सर्वपापप्रमॊचनान

31 यवक्रीतॊ ऽथ रैभ्यश च कक्षीवान औशिजस तथा
भृग्वङ्गिरास तथा कण्वॊ मेधातिथिर अथ परभुः
बर्ही च गुणसंपन्नः पराचीं दिशम उपाश्रिताः

32 भद्रां दिशं महाभागा उल्मुचुः परमुचुस तथा
मुमुचुश च महाभागः सवस्त्य आत्रेयश च वीर्यवान

33 मित्रा वरुणयॊः पुत्रस तथागस्त्यः परतापवान
दृढायुश चॊर्ध्वबाहुश च विश्रुताव ऋषिसत्तमौ

34 पश्चिमां दिशम आश्रित्य य एधन्ते निबॊध तान
उषद्गुः सह सॊदर्यैः परिव्याधश च वीर्यवान

35 ऋषिर दीर्घतमाश चैव गौतमः कश्यपस तथा
एकतश च दवितश चैव तरितश चैव महर्षयः
अत्रेः पुत्रश च धर्मात्मा तथा सारस्वतः परभुः

36 उत्तरां दिशम आश्रित्य य एधन्ते निबॊध तान
अत्रिर वसिष्ठः शक्तिश च पाराशर्यश च वीर्यवान

37 विश्वामित्रॊ भरद्वाजॊ जमदग्निस तथैव च
ऋचीक पौत्रॊ रामश च ऋषिर औद्दालकिस तथा

38 शवेतकेतुः कॊहलश च विपुलॊ देवलस तथा
देव शर्मा च धौम्यश च हस्तिकाश्यप एव च

39 लॊमशॊ नाचिकेतश च लॊमहर्षण एव च
ऋषिर उग्रश्रवाश चैव भार्गवश चयवनस तथा

40 एष वै समवायस ते ऋषिदेव समन्वितः
आद्यः परकीर्तितॊ राजन सर्वपापप्रमॊचनः

41 नृगॊ ययातिर नहुषॊ यदुः पूरुश च वीर्यवान
धुन्धुमारॊ दिलीपश च सगरश च परतापवान

42 कृशाश्वॊ यौवनाश्वश च चित्राश्वः सत्यवांस तथा
दुःषन्तॊ भरतश चैव चक्रवर्ती महायशाः

43 यवनॊ जनकश चैव तथा दृढरथॊ नृपः
रघुर नरवरश चैव तथा दशरथॊ नृपः

44 रामॊ राक्षसहा वीरः शशबिन्दुर भगीरथः
हरिश्चन्द्रॊ मरुत्तश च जह्नुर जाह्नवि सेविता

45 महॊदयॊ हय अलर्कश च ऐलश चैव नराधिपः
करंधमॊ नरश्रेष्ठः कध्मॊरश च नराधिपः

46 दक्षॊ ऽमबरीषः कुकुरॊ रवतश च महायशाः
मुचुकुन्दश च राजर्षिर मित्र भानुः परियं करः

47 तरसदस्युस तथा राजा शवेतॊ राजर्षिसत्तमः
महाभिषश च विख्यातॊ निमि राजस तथाष्टकः

48 आयुः कषुपश च राजर्षिः कक्षेयुश च नराधिपः
शिबिर औशीनरश चैव गयश चैव नराधिपः

49 परतर्दनॊ दिवॊदासः सौदासः कॊसलेश्वरः
ऐलॊ नलश च राजर्षिर मनुश चैव परजापतिः

50 हविध्रश च पृषध्रश च परतीपः शंतनुस तथा
कक्षसेनश च राजर्षिर ये चान्ये नानुकीर्तिताः

51 मा विघ्नं मा च मे पापं मा च मे परिपन्थिनः
धरुवॊ जयॊ मे नित्यं सयात परत्र च परा गतिः

अध्याय 1