Home13. अनुशासनपर्व (Page 2)

13. अनुशासनपर्व ()

1 [य] संशयॊ मे महाप्राज्ञ सुमहान सागरॊपमः
तन मे शृणु महाबाहॊ शरुत्वा चाख्यातुम अर्हसि

1 [य] तस्मिन्न अन्तर्हिते विप्रे राजा किम अकरॊत तदा
भार्या चास्य महाभागा तन मे बरूहि पितामह

1 [भ] ततः स राजा रात्र्यन्ते परतिबुद्धॊ महामनाः
कृतपूर्वाह्णिकः परायात सभार्यस तद वनं परति

1 [च] वरश च गृह्यतां मत्तॊ यश च ते संशयॊ हृदि
तं च बरूहि नरश्रेष्ठ सर्वं संपादयामि ते

1 [च] अवश्यं कथनीयं मे तवैतन नरपुंगव
यदर्थं तवाहम उच्छेत्तुं संप्राप्तॊ मनुजाधिप

1 [य] मुह्यामीव निशम्याद्य चिन्तयानः पुनः पुनः
हीनां पार्थिव संघातैः शरीमद्भिः पृथिवीम इमाम

1 [य] यानीमानि बहिर वेद्यां दानानि परिचक्षते
तेभ्यॊ विशिष्टं किं दानं मतं ते कुरुपुंगव

1 [य] यौ तु सयातां चरणेनॊपपन्नौ; यौ विद्यया सदृशौ जन्मना च
ताभ्यां दानं कतरस्मै विशिष्टम; अयाचमानाय च याचते च

1 [य] पितामह महाप्राज्ञ सर्वशास्त्रविशारद
दैवे पुरुषकारे च किं सविच छरेष्ठतरं भवेत

1 [य] दानं यज्ञक्रिया चेह किंस्वित परेत्य महाफलम
कस्य जयायः फलं परॊक्तं कीदृशेभय कथं कदा

1 [य] इदं देयम इदं देयम इतीयं शरुतिचॊदना
बहु देयाश च राजानः किं सविद देयम अनुत्तमम

1 [य] कानि दानानि लॊके ऽसमिन दातुकामॊ महीपतिः
गुणाधिकेभ्यॊ विप्रेभ्यॊ दद्याद भरतसत्तम

1 [य] शरुतं मे भवतॊ वाक्यम अन्नदानस्य यॊ विधिः
नक्षत्र अयॊगस्येदानीं दानकल्पं बरवीहि मे

1 [भ] सर्वान कामान परयच्छन्ति ये परयच्छन्ति काञ्चनम
इत्य एवं भगवान अत्रिः पितामहसुतॊ ऽबरवीत

1 [य] दह्यमानाय विप्राय यः परयच्छत्य उपानहौ
यत फलं तस्य भवति तन मे बरूहि पितामह

1 [य] शरुतं दानफलं तात यत तवया परिकीर्तितम
अन्नं तु ते विशेषेण परशस्तम इह भारत

1 [य] तिलानां कीदृशं दानम अथ दीपस्य चैव ह
अन्नानां वाससां चैव भूय एव बरवीहि मे

1 [य] भूय एव कुरुश्रेष्ठ दानानां विधिम उत्तमम
कथयस्व महाप्राज्ञ भूमिदानं विशेषतः

1 [भ] अत्रैव कीर्त्यते सद्भिर बराह्मण सवाभिमर्शने
नृगेण सुमहत कृच्छ्रं यद अवाप्तं कुरूद्वह

1 [य] कर्मणां मे समस्तानां शुभानां भरतर्षभ
फलानि महतां शरेष्ठ परब्रूहि परिपृच्छतः

1 दत्तानां फलसंप्राप्तिं गवां परब्रूहि मे ऽनघ
विस्तरेण महाबाहॊ न हि तृप्यामि कथ्यताम

1 [य] उक्तं वै गॊप्रदानं ते नाचिकेतम ऋषिं परति
माहात्म्यम अपि चैवॊक्तम उद्देशेन गवां परभॊ

1 [बर] यॊ ऽयं परश्नस तवया पृष्टॊ गॊप्रदानाधिकारवान
नास्य परष्टास्ति लॊके ऽसमिंस तवत्तॊ ऽनयॊ हि शतक्रतॊ

1 [इन्द्र] जानन यॊ गाम अपहरेद विक्रीयाद वार्थ कारणात
एतद विज्ञातुम इच्छामि का नु तस्य गतिर भवेत

1 [य] विस्रम्भितॊ ऽहं भवता धर्मान परवदता विभॊ
परवक्ष्यामि तु संदेहं तन मे बरूहि पितामह

1 येन ताञ शाश्वताँल लॊकान अखिलान अश्नुवीमहि

1 [व] ततॊ युधिष्ठिरॊ राजा भूयः शांतनवं नृप
गॊधाने विस्तरं धीमान पप्रच्छ विनयान्वितः

1 [भ] एतस्मिन एव काले तु वसिष्ठम ऋषिसत्तमम
इक्ष्वाकुवंशजॊ राजा सौदासॊ ददतां वरः

1 [वसिस्ठ] शतं वर्षसहस्राणां तपस तप्तं सुदुश्चरम
गॊभिः पूर्वविसृष्टाभिर गच्छेम शरेष्ठताम इति

1 [व] घृतक्षीरप्रदा गावॊ घृतयॊन्यॊ घृतॊद्भवाः
घृतनद्यॊ घृतावर्तास ता मे सन्तु सदा गृहे

1 [य] के पूज्याः के नमः कार्याः कान नमस्यसि भारत
एतन मे सर्वम आचक्ष्व येषां सपृहयसे नृप

1 [य] पवित्राणां पवित्रं यच छरेष्ठं लॊके च यद भवेत
पावनं परमं चैव तन मे बरूहि पितामह

1 [य] मया गवां पुरीषं वै शरिया जुष्टम इति शरुतम
एतद इच्छाम्य अहं शरॊतुं संशयॊ ऽतर हि मे महान

1 [भ] ये च गाः संप्रयच्छन्ति हुतशिष्टाशिनश च ये
तेषां सत्राणि यज्ञाश च नित्यम एव युधिष्ठिर

1 [य] उक्तं पितामहेनेदं गवां दानम अनुत्तमम
विशेषेण नरेन्द्राणाम इति धर्मम अवेक्षताम

1 [देवाह] असुरस तारकॊ नाम तवया दत्तवरः परभॊ
सुरान ऋषींश च कलिश्नाति वधस तस्य विधीयताम

1 [वसिस्ठ] अपि चेदं पुरा राम शरुतं मे बरह्म दर्शनम
पितामहस्य यद्वृत्तं बरह्मणः परमात्मनः

1 [य] उक्ताः पितामहेनेह सुवर्णस्य विधानतः
विस्तरेण परदानस्य ये गुणाः शरुतिलक्षणाः

1 [य] चातुर्वर्ण्यस्य धर्मात्मन धर्मः परॊक्तस तवयानघ
तथैव मे शराद्धविधिं कृत्स्नं परब्रूहि पार्थिव

1 [य] किं सविद दत्तं पितृभ्यॊ वै भवत्य अक्षयम ईश्वर
किं हविश चिररात्राय किम आनन्त्याय कल्पते

1 [भ] यमस तु यानि शराद्धानि परॊवाच शशबिन्दवे
तानि मे शृणु काम्यानि नक्षत्रेषु पृथक पृथक

1 [य] बराह्मणानां तु ये लॊके परतिश्रुत्य पितामह
न परयच्छन्ति मॊहात ते के भवन्ति महामते

1 [य] कीदृशेभ्यः परदातव्यं भवेच छराद्धं पितामह
दविजेभ्यः कुरुशार्दूल तन मे वयाख्यातुम अर्हसि

1 [य] केन संकल्पितं शराद्धं कस्मिन काले किम आत्मकम
भृग्वङ्गिरसके काले मुनिना कतरेण वा

1 [भ] तथाविधौ परवृत्ते तु सर्व एव महर्षयः
पितृयज्ञान अकुर्वन्त विधिदृष्टेन कर्मणा

1 [य] दविजातयॊ वरतॊपेता हविस ते यदि भुञ्जते
अन्नं बराह्मण कामाय कथम एतत पितामह

1 [य] बराह्मणेभ्यः परयच्छन्ति दानानि विविधानि च
दातृप्रतिग्रहीत्रॊर वा कॊ विशेषः पितामह

1 [भ] अथात्रि परमुखा राजन वने तस्मिन महर्षयः
वयचरन भक्षयन्तॊ वै मूलानि च फलानि च

1 [भ] अत्रैवॊदाहरन्तीमम इतिहासं पुरातनम
यद्वृत्तं तीर्थयात्रायां शपथं परति तच छृणु

1 [य] यद इदं शराद्धधर्मेषु दीयते भरतर्षभ
छत्रं चॊपानहौ चैव केनैतत संप्रवर्तितम
कथं चैतत समुत्पन्नं किमर्थं च परदीयते

1 [य] एवं तदा परयाचन्तं भास्करं मुनिसत्तमः
जमदग्निर महातेजाः किं कार्यं परत्यपद्यत

1 [य] आरामाणां तडागानां यत फलं कुरुनन्दन
तद अहं शरॊतुम इच्छामि तवत्तॊ ऽदय भरतर्षभ