अध्याय 40

महाभारत संस्कृत - अनुशासनपर्व

1 [भ] एवम एतन महाबाहॊ नात्र मिथ्यास्ति किं चन
यथा बरवीषि कौरव्य नारीम्प्रति जनाधिप

2 अत्र ते वर्तयिष्यामि इतिहासं पुरातनम
यथा रक्षा कृता पूर्वं विपुलेन महात्मना

3 परमदाश च यथा सृष्टा बरह्मणा भरतर्षभ
यदर्थं तच च ते तात परवक्ष्ये वसुधाधिप

4 न हि सत्रीभ्य परं पुत्र पापीयः किं चिद अस्ति वै
अग्निर हि परमदा दीप्तॊ मायाश च मयजा विभॊ
कषुर धारा विषं सर्पॊ मृत्युर इत्य एकतः सत्रियः

5 इमाः परजा महाबाहॊ धार्मिका इति नः शरुतम
सवयं गच्छन्ति देवत्वं ततॊ देवान इयाद भयम

6 अथाभ्यगच्छन देवास ते पितामहम अरिंदम
निवेद्य मानसं चापि तूष्णीम आसन्न वान मुखाः

7 तेषाम अन्तर्गतं जञात्वा देवानां स पितामहः
मानवानां परमॊहार्थं कृत्या नार्यॊ ऽसृजत परभुः

8 पूर्वसर्गे तु कौन्तेय साध्व्यॊ नार्य इहाभवन
असाध्व्यस तु समुत्पन्न कृत्या सर्गात परजापतेः

9 ताभ्यः कामान यथाकामं परादाद धि स पितामहः
ताः कामलुब्धाः परमदाः परामथ्नन्ति नरांस तदा

10 करॊधं कामस्य देवेशः सहायं चासृजत परभुः
असज्जन्त परजाः सर्वाः कामक्रॊधवशं गताः

11 न च सत्रीणां करिया का चिद इति धर्मॊ वयवस्थितः
निरिन्द्रिया अमन्त्राश च सत्रियॊ ऽनृतम इति शरुतिः

12 शय्यासनम अलंकारम अन्नपानम अनार्यताम
दुर्वाग भावं रतिं चैव ददौ सत्रीभ्यः परजापतिः

13 न तासां रक्षणं कर्तुं शक्यं पुंसा कथं चन
अपि विश्वकृता तात कुतस तु पुरुषैर इह

14 वाचा वा वधबन्धैर वा कलेशैर वा विविधैस तथा
न शक्या रक्षितुं नार्यस ता हि नित्यम असंयताः

15 इदं तु पुरुषव्याघ्र पुरस्ताच छरुतवान अहम
यथा रक्षा कृता पूर्वं विपुलेन गुरु सत्रियः

16 ऋषिर आसीन महाभागॊ देव शर्मेति विश्रुतः
तस्य भार्या रुचिर नाम रूपेणासदृशी भुवि

17 तस्य रूपेण संमत्ता देवगन्धर्वदानवाः
विशेषतस तु राजेन्द्र वृत्रहा पाकशासनः

18 नारीणां चरितज्ञश च देव शर्मा महामुनिः
यथाशक्ति यथॊत्साहं भार्यां ताम अभ्यरक्षत

19 पुरंदरं च जानीते परस्त्री कामचारिणम
तस्माद यत्नेन भार्याया रक्षणं स चकार ह

20 स कदा चिद ऋषिस तात यज्ञं कर्तुमनास तदा
भार्य संरक्षणं कार्यं कथं सयाद इत्य अचिन्तयत

21 रक्षा विधानं मनसा स विचिन्त्य महातपाः
आहूय दयितं शिष्यं विपुलं पराह भार्गवम

22 यज्ञकारॊ गमिष्यामि रुचिं चेमां सुरेश्वरः
पुत्र परार्थयते नित्यं तां रक्षस्व यथाबलम

23 आप्रमत्तेन ते भाव्यं सदा परति पुरंदरम
स हि रूपाणि कुरुते विविधानि भृगूद्वह

24 इत्य उक्तॊ विपुलस तेन तपस्वी नियतेन्द्रियः
सदैवॊग्र तपा राजन्न अग्न्यर्कसदृशद्युतिः

25 धर्मज्ञः सत्यवादी च तथेति परत्यभाषत
पुनश चेदं महाराज पप्रच्छ परथितं गुरुम

26 कानि रूपाणि शक्रस्य भवन्त्य आगछतॊ मुने
वपुस तेजश च कीदृग वै तन मे वयाख्यातुम अर्हसि

27 ततः स भगवांस तस्मै विपुलाय महात्मने
आचचक्षे यथातत्त्वं मायां शक्रस्य भारत

28 बहु मायः स विप्रर्षे बलहा पाकशासनः
तांस तान विकुरुते भावान बहून अथ मुहुर मुहुः

29 किरीटी वज्रभृद धन्वी मुकुटी बद्धकुण्डलः
भवत्य अथ मुहूर्तेन चण्डाल समदर्शनः

30 शिखी जटी चीरवासाः पुनर भवति पुत्रक
बृहच छरीरश च पुनः पीवरॊ ऽथ पुनः कृशः

31 गौरं शयामं च कृष्णं च वर्णं विकुरुते पुनः
विरूपॊ रूपवांश चैव युवा वृद्धस तथैव च

32 पराज्ञॊ जडश च मूकश च हरस्वॊ दीर्घस तथैव च
बराह्मणः कषत्रियश चैव वैश्यः शूद्रस तथैव च
परतिलॊमानुलॊमश च भवत्य अथ शतक्रतुः

33 शुकवायस रूपी च हंसकॊकिल रूपवान
सिंहव्याघ्र गजानां च रूपं धारयते पुनः

34 दैवं दैत्यम अथॊ राज्ञां वपुर धारयते ऽपि च
सुकृशॊ वायुभग्नाङ्गः शकुनिर विकृतस तथा

35 चतुष पाद बहुरूपश च पुनर भवति बालिशः
मक्षिका मशकादीनां वपुर धारयते ऽपि च

36 न शक्यम अस्य गरहणं कर्तुं विपुलकेन चित
अपि विश्वकृता तात येन सृष्टम इदं जगत

37 पुनर अन्तर्हितः शक्रॊ दृश्यते जञानचक्षुषा
वायुभूतश च स पुनर देवराजॊ भवत्य उत

38 एवंरूपाणि सततं कुरुते पाकशासनः
तस्माद विपुलयत्नेन रक्षेमां तनुमध्यमाम

39 यथा रुचिं नावलिहेद देवेन्द्रॊ भृगुसत्तम
ऋताव उपहितं नयस्तं हविः शवेव दुरात्मवान

40 एवम आख्याय स मुनिर यज्ञकारॊ ऽगमत तदा
देव शर्मा महाभागस ततॊ भरतसत्तम

41 विपुलस तु वचः शरुत्वा गुरॊश चिन्तापरॊ ऽभवत
रक्षां च परमां चक्रे देवराजान महाबलात

42 किं नु शक्यं मया कर्तुं गुरु दाराभिरक्षणे
मायावी हि सुरेन्द्रॊ ऽसौ दुर्धर्षश चापि वीर्यवान

43 नापिधायाश्रमं शक्यॊ रक्षितुं पाकशासनः
उटजं वा तथा हय अस्य नानाविध सरूपता

44 वायुरूपेण वा शक्रॊ गुरु पत्नीं परधर्षयेत
तस्माद इमां संप्रविश्य रुचिं सथास्ये ऽहम अद्य वै

45 अथ वा पौरुषेणेयम अशक्या रक्षितुं मया
बहुरूपॊ हि भगवाञ शरूयते हरिवाहनः

46 सॊ ऽहं यॊगबलाद एनां रक्षिष्ये पाकशासनात
गात्राणि गात्रैर अस्याहं संप्रवेक्ष्ये ऽभिरक्षितुम

47 यद्य उच्छिष्टाम इमां पत्नीं रुचिं पश्येत मे गुरुः
शप्स्यत्य असंशयं कॊपाद दिव्यज्ञानॊ महातपाः

48 न चेयं रक्षितुं शक्या यथान्या परमदा नृभिः
मायावी हि सुरेन्द्रॊ ऽसाव अहॊ पराप्तॊ ऽसमि संशयम

49 अवश्य करणीयं हि गुरॊर इह हि शासनम
यदि तव एतद अहं कुर्याम आश्चर्यं सयात कृतं मया

50 यॊगेनानुप्रविश्येह गुरु पत्न्याः कलेवरम
निर्मुक्तस्य रजॊरूपान नापराधॊ भवेन मम

51 यथा हि शून्यां पथिकः सभाम अध्यावसेत पथि
तथाद्यावासयिष्यामि गुरु पत्न्याः कलेवरम

52 असक्तः पद्मपत्रस्थॊ जलबिन्दुर यथा चलः
एवम एव शरीरे ऽसया निवत्स्यामि समाहितः

53 इत्य एवं धर्मम आलॊक्य वेद वेदांश च सर्वशः
तपश च विपुलं दृष्ट्वा गुरॊर आत्मन एव च

54 इति निश्चित्य मनसा रक्षां परति स भार्गवः
आतिष्ठत परमं यत्नं यथा तच छृणु पार्थिव

55 गुरु पत्नीम उपासीनॊ विपुलः स महातपाः
उपासीनाम अनिन्द्याङ्गीं कथाभिः समलॊभयत

56 नेत्राभ्यां नेत्रयॊर अस्या रश्मीन संयॊज्य रश्मिभिः
विवेश विपुलः कायम आकाशं पवनॊ यथा

57 लक्षणं लक्षणेनैव वदनं वदनेन च
अविचेष्टन्न अतिष्ठद वै छायेवान्तर्गतॊ मुनिः

58 ततॊ विष्टभ्य विपुलॊ गुरु पत्न्याः कलेवरम
उवास रक्षणे युक्तॊ न च सा तम अबुध्यत

59 यं कालं नागतॊ राजन गुरुस तस्य महात्मनः
करतुं समाप्य सवगृहं तं कालं सॊ ऽभयरक्षत

अध्याय 3
अध्याय 4