अध्याय 134

महाभारत संस्कृत - अनुशासनपर्व

1 [म] परावरज्ञे धर्मज्ञे तपॊवननिवासिनि
साध्वि सुभ्रु सुकेशान्ते हिमवत्पर्वतात्मजे

2 दक्षे शम दमॊपेते निर्ममे धर्मचारिणि
पृच्छामि तवां वरारॊहे पृष्टा वद ममेप्षितम

3 सावित्री बरह्मणः साध्वी कौशिकस्य शची सती
मार्तण्डजस्य धूमॊर्णा ऋद्धिर वैश्रवणस्य च

4 वरुणस्य ततॊ गौरी सूर्यस्य च सुवर्चला
रॊहिणी शशिनः साध्वी सवाहा चैव विभावसॊः

5 अदितिः कश्यपस्याथ सर्वास ताः पतिदेवताः
पृष्टाश चॊपासिताश चैव तास तवया देवि नित्यशः

6 तेन तवां परिपृच्छामि धर्मज्ञे धर्मवादिनि
सत्री धर्मं शरॊतुम इच्छामि तवयॊदाहृतम आदितः

7 सहधर्मचरी मे तवं समशीला समव्रता
समानसार वीर्या च तपस तीव्रं कृतं च ते
तवया हय उक्तॊ विशेषेण परणाणत्वम उपैष्यति

8 सत्रियश चैव विशेषेण सत्रीजनस्य गतिः सदा
गौर गां गच्छति सुश्रॊणिलॊकेष एषा सथितिः सदा

9 मम चार्धं शरीरस्य मम चार्धाद विनिः सृता
सुरकार्यकरी च तवं लॊकसंतान कारिणी

10 तव सर्वः सुविदितः सत्री धर्मः शाश्वतः शुभे
तस्माद अशेषतॊ बरूहि सत्री धर्मं विस्तरेण मे

11 [उ] भगवन सर्वभूतेश भूतभव्य भवॊद्भव
तवत परभावाद इयं देव वाक चैव परतिभाति मे

12 इमास तु नद्यॊ देवेश सर्वतीर्थॊदकैर युताः
उपस्पर्शन हेतॊस तवा समीपस्था उपासते

13 एताभिः सह संमन्त्र्य परवक्ष्याम्य अनुपूर्वशः
परभवन यॊ ऽनहंवादी स वै पुरुष उच्यते

14 सत्री च भूतेश सततं सत्रियम एवानुधावति
मया संमानिताश चैव भविष्यन्ति सरिद वराः

15 एषा सरस्वती पुण्या नदीनाम उत्तमा नदी
परथमा सर्वसरितां नदी सागरगामिनी

16 विपाशा च वितस्ता च चन्द्र भागा इरावती
शतद्रुर देविका सिन्धुः कौशिकी गॊमती तथा

17 तथा देव नदी चेयं सर्वतीर्थाभिसंवृता
गगनाद गां गता देवी गङ्गा सर्वसरिद्वरा

18 इत्य उक्त्वा देवदेवस्य पत्नी धर्मभृतां वरा
समितपूर्वम इवाभाष्य सर्वास ताः सरितस तदा

19 अपृच्छद देवमहिषी सत्री धर्मं धर्मवत्सला
सत्री धर्मकुशलास ता वै गङ्गाद्याः सरितां वराः

20 अयं भगवता दत्तः परश्नः सत्री धर्मसंश्रितः
तं तु संमन्त्र्य युष्माभिर वक्तुम इच्छामि शंकरे

21 न चैकसाध्यं पश्यामि विज्ञानं भुवि कस्य चित
दिवि वा सागरगमास तेन वॊ मानयाम्य अहम

22 [भ] एवं सर्वाः सरिच्छ्रेष्ठाः पृष्टाः पुण्यतमाः शिवाः
ततॊ देव नदी गङ्गा नियुक्ता परतिपूज्य ताम

23 बह्वीभिर बुद्धिभिः सफीता सत्री धर्मज्ञा शुचिस्मिता
शैलराजसुतां देवीं पुण्या पापापहां शिवाम

24 बुद्ध्या विनयसंपन्ना सर्वज्ञानविशारदा
स समितं बहु बुद्ध्याढ्या गङ्गा वचनम अब्रवीत

25 धन्याः समॊ ऽनुगृहीताः समॊ देवि धर्मपरायणा
या तवं सर्वजगन मान्या नदीर मानयसे ऽनघे

26 परभवन पृच्छते यॊ हि संमानयति वा पुनः
नूनं जनम अदुष्टात्मा पण्डिताख्यां स गच्छति

27 जञानविज्ञानसंपन्नान ऊहापॊह विशारदान
परवक्तॄन पृच्छते यॊ ऽनयान स वै ना पदम अर्च्छति

28 अन्यथा बहु बुद्ध्याढ्यॊ वाक्यं वदति संसदि
अन्यथैव हय अहं मानी दुर्बलं वदते वचः

29 दिव्यज्ञाने दिवि शरेष्ठे दिव्यपुण्ये सदॊत्थिते
तवम एवार्हसि नॊ देवि सत्री धर्मम अनुशासितुम

30 [भ] ततः साराधिता देवी गङ्गया बहुभिर गुणैः
पराह सर्वम अशेषेण सत्री धर्मं सुरसुन्दरी

31 सत्री धर्मॊ मां परति यथा परतिभाति यथाविधि
तम अहं कीर्तयिष्यामि तथैव परथितॊ भवेत

32 सत्री धर्मः पूर्व एवायं विवाहे बन्धुभिः कृतः
सहधर्मचरी भर्तुर भवत्य अग्निसमीपतः

33 सुस्वभावा सुवचना सुवृत्ता सुखदर्शना
अनन्यचित्तसु मुखी भर्तुः सा धर्मचारिणी

34 सा भवेद धर्मपरमा सा भवेद धर्मभागिणी
देव वत्स ततं साध्वी या भर्तारं परपश्यति

35 शुश्रूषां परिचारं च देववद या करॊति च
नान्यभावा हय अविमनाः सुव्रता सुखदर्शना

36 पुत्र वक्त्रम इवाभीक्ष्णं भर्तुर वदनम ईक्षते
या साध्वी नियताचारा सा भवेद धर्मचारिणी

37 शरुत्वा दम्पति धर्मं वै सहधर्मकृतं शुभम
अनन्यचित्ता सुमुखी भर्तुः सा धर्मचारिणी

38 परुषाण्य अपि चॊक्ता या दृष्टा वा करूर चक्षुषा
सुप्रसन्नमुखी भर्तुर या नारी सा पतिव्रता

39 न चन्द्रसूर्यौ न तरुं पुंनाम्नॊ या निरीक्षते
भर्तृवर्जं वरारॊहा सा भवेद धर्मचारिणी

40 दरिद्रं वयाधितं दीनम अध्वना परिकर्शितम
पतिं पुत्रम इवॊपास्ते सा नारी धर्मभागिनी

41 या नारी परयता दक्षा या नारी पुत्रिणी भवेत
पतिप्रिया पतिप्राणा सा नारी धर्मभागिनी

42 शुश्रूषां परिचर्यां च करॊत्य अविमनाः सदा
सुप्रतीता विनीता च सा नारी धर्मभागिनी

43 न कामेषु न भॊगेषु नैश्वर्ये न सुखे तथा
सपृहा यस्या यथा पत्यौ सा नारी धर्मभागिनी

44 कल्यॊत्थान रता नित्यं गुरुशुश्रूषणे रता
सुसंमृष्टक्षया चैव गॊशकृत कृतलेपना

45 अग्निकार्यपरा नित्यं सदा पुष्पबलि परदा
देवतातिथिभृत्यानां निरुप्य पतिना सह

46 शेषान्नम उपभुञ्जाना यथान्यायं यथाविधि
तुष्टपुष्टजना नित्यं नारी धर्मेण युज्यते

47 शवश्रू शवशुरयॊः पादौ तॊषयन्ती गुणान्विता
माता पितृपरा नित्यं या नारी सा तपॊधना

48 बराह्मणान दुर्बलानाथान दीनान्ध कृपणांस तथा
बिभर्त्य अन्नेन या नारी सा पतिव्रतभागिनी

49 वरतं चरति या नित्यं दुश्चरं लभु सत्त्वया
पतिचित्ता पतिहिता सा पतिव्रतभागिनी

50 पुण्यम एतत तपश चैव सवर्गश चैष सनातनः
या नारी भर्तृपरमा भवेद भर्तृव्रता शिवा

51 पतिर हि देवॊ नारीणां पतिर बन्धुः पतिर गतिः
पत्या समा गतिर नास्ति दैवतं वा यथा पतिः

52 पतिप्रसादः सवर्गॊ वा तुल्यॊ नार्या न वा भवेत
अहं सवर्गं न हीच्छेयं तवय्य अप्रीते महेश्वरे

53 यद्य अकार्यम अधर्मं वा यदि वा पराणनाशनम
पतिर बरूयाद दरिद्रॊ वा वयाधितॊ वा कथं चन

54 आपन्नॊ रिपुसंस्थॊ वा बरह्मशापार्दितॊ ऽपि वा
आपद धर्मान अनुप्रेक्ष्य तत कार्यम अविशङ्कया

55 एष देव मया परॊक्तः सत्री धर्मॊ वचनात तव
या तव एवं भाविनी नारी सा भवेद धर्मभागिनी

56 [भ] इत्य उक्तः स तु देवेशः परतिपूज्य गिरेः सुताम
लॊकान विसर्जयाम आस सर्वैर अनुचरैः सह

57 ततॊ ययुर भूतगणाः सरितश च यथागतम
गन्धर्वाप्सरसश चैव परणम्य शिरसा भवम

अध्याय 1
अध्याय 1