अध्याय 46

महाभारत संस्कृत - अनुशासनपर्व

1 [भ] पराचेतसस्य वचनं कीर्तयन्ति पुरा विदः
यस्याः किं चिन नाददते जञातयॊ न स विक्रयः

2 अर्हणं तत कुमारीणाम आनृशंस्यतमं च तत
सर्वं च परतिदेयं सयात कन्यायै तद अशेषतः

3 पितृभिर भरातृभिश चैव शवशुरैर अथ देवरैः
पूज्या लालयितव्याश च बहुकल्याणम ईप्सुभिः

4 यदि वै सत्री न रॊचेत पुमांसं न परमॊदयेत
अमॊदनात पुनः पुंसः परजनं न परवर्धते

5 पूज्या लालयितव्याश च सत्रियॊ नित्यं जनाधिप
अपूजिताश च यत्रैताः सर्वास तत्राफलाः करियाः
तदैव तत कुलं नास्ति यदा शॊचन्ति जामयः

6 जामी शप्तानि गेहानि निकृत्तानीव कृत्यया
नैव भान्ति न वर्धन्ते शरिया हीनानि पार्थिव

7 सत्रियः पुंसां परिददे मनुर जिगमिषुर दिवम
अबलाः सवल्प कौपीनाः सुहृदः सत्यजिष्णवः

8 ईर्ष्यवॊ मानकामाश च चण्डा असुहृदॊ ऽबुधाः
सत्रियॊ माननम अर्हन्ति ता मानयत मानवाः

9 सत्री परत्ययॊ हि वॊ धर्मॊ रतिभॊगाश च केवलाः
परिचर्यान्न संस्कारास तद आयत्ता भवन्तु वः

10 उत्पादनम अपत्यस्य जातस्य परिपालनम
परीत्यर्थं लॊकयात्रा च पश्यत सत्री निबन्धनम

11 संमान्यमानाश चैताभिः सर्वकार्याण्य अवाप्स्यथ
विदेहराजदुहिता चात्र शलॊकम अगायत

12 नास्ति यज्ञः सत्रियः कश चिन न शराद्धं नॊपवासकम
धर्मस तु भर्तृशुश्रूषा तया सवर्गं जयत्य उत

13 पिता रक्षति कौमारे भर्ता रक्षति यौवने
पुतास तु सथविरी भावे न सत्री सवातन्त्र्यम अर्हति

14 शरिय एताः सत्रियॊ नाम सत्कार्या भूतिम इच्छता
लालिता निगृहीता च सत्री शरीर भवति भारत

अध्याय 4
अध्याय 4