Home03. आरण्यकपर्व (Page 2)

03. आरण्यकपर्व (298)

1 [वा] शाल्व बाणार्दिते तस्मिन परद्युम्ने बलिनां वरे
वृष्णयॊ भग्नसंकल्पा विव्यथुः पृतना गताः

1 [वै] भूय एव बराह्मणमहाभाग्यं वक्तुम अर्हसीत्य अब्रवीत पाण्डवेयॊ मार्कण्डेयम

1 [वै] मार्कण्डेयम ऋषयः पाण्डवाश च पर्यपृच्छन
अस्ति कश चिद भवतश चिरजाततरेति

1 [वै] युधिष्ठिरॊ धर्मराजः पप्रच्छ भरतर्षभ
मार्कण्डेयं तपॊवृद्धं दीर्यायुर अम अकल्मषम

1 [मार्क] इक्ष्वाकौ संस्थिते राजञ शशादः पृथिवीम इमाम
पराप्तः परमधर्मात्मा सॊ ऽयॊध्यायां नृपॊ ऽभवत

1 [मार्क] स एवम उक्तॊ राजर्षिर उत्तङ्केनापराजितः
उत्तङ्कं कौरवश्रेष्ठ कृताञ्जलिर अथाब्रवीत

1 [मार्क] धुन्धुर नाम महातेजा तयॊः पुत्रॊ महाद्युतिः
स तपॊ ऽतप्यत महन महावीर्यपराक्रमः

1 [वै] ततॊ युधिष्ठिरॊ राजा मार्कण्डेयं महाद्युतिम
पप्रच्छ भरतश्रेष्ठ धर्मप्रश्नं सुदुर्वचम

1 [मार्क] कश चिद दविजातिप्रवरॊ वेदाध्यायी तपॊधनः
तपस्वी धर्मशीलश च कौशिकॊ नाम भारत

1 [मार्क] चिन्तयित्वा तद आश्चर्यं सत्रिया परॊक्तम अशेषतः
विनिन्दन स दविजॊ ऽऽतमानम आगः कृत इवाबभौ

1 [मार्क] स तु विप्रम अथॊवाच धर्मव्याधॊ युधिष्ठिर
यद अहं हय आचरे कर्म घॊरम एतद असंशयम

1 [व] परभातायां तु शर्वर्यां तेषाम अक्लिष्टकर्मणाम
वनं यियासतां विप्रास तस्थुर भिक्षा भुजॊ ऽगरतः
तान उवाच ततॊ राजा कुन्तीपुत्रॊ युधिष्ठिरः

1 [वा] एवम उक्तस तु कौन्तेय सूतपुत्रस तदा मृधे
परद्युम्नम अब्रवीच छलक्ष्णं मधुरं वाक्यम अञ्जसा

1 [मार्क] धर्मव्याधस तु निपुणं पुनर एव युधिष्ठिर
विप्रर्षभम उवाचेदं सर्वधर्मभृतां वरः

1 [मार्क] एवम उक्तस तु विप्रेण धर्मव्याधॊ युधिष्ठिर
परत्युवाच यथा विप्रं तच छृणुष्व नराधिप

1 [मार्क] एवम उक्तः स विप्रस तु धर्मव्याधेन भारत
कथाम अकथयद भूयॊ मनसः परीतिवर्धनीम

1 [मार्क] एवं तु सूक्ष्मे कथिते धर्मव्याजेन भारत
बराह्मणः स पुनः सूक्ष्मं पप्रच्छ सुसमाहितः

1 [मार्क] एवं संकथिते कृत्स्ने मॊक्षधर्मे युधिष्ठिर
दृढं परीतिमना विप्रॊ धर्मव्याधम उवाच ह

1 [मार्क] गुरू निवेद्य विप्राय तौ मातापितराव उभौ
पुनर एव स धर्मात्मा वयाधॊ बराह्मणम अब्रवीत

1 [वयध] एवं शप्तॊ ऽहम ऋषिणा तदा दविजवरॊत्तम
अभिप्रसादयम ऋषिं गिरा वाक्यं विशारदम

1 [वै] शरुत्वेमां धर्मसंयुक्तां धर्मराजः कथां शुभाम
पुनः पप्रच्छ तम ऋषिं मार्कण्डेयं तपस्विनम

1 [मार्क] बरह्मणॊ यस तृतीयस तु पुत्रः कुरुकुलॊद्वह
तस्यापव सुता भार्या परजास तस्यापि मे शृणु

1 [मार्क] बृहस्पतेश चान्द्रमसी भार्याभूद या यशस्विनी
अग्नीन साजनयत पुण्याञ शडेकां चापि पुत्रिकाम

1 [वा] आनर्तनगरं मुक्तं ततॊ ऽहम अगमं तदा
महाक्रतौ राजसूये निवृत्ते नृपते तव

1 [मार्क] काश्यपॊ हय अथ वासिष्ठः पराणश च पराणपुत्रकः
अग्निर आङ्गिरसश चैव चयवनस तरिषु वर्चकः

1 [मार्क] गुरुभिर नियमैर युक्तॊ भरतॊ नाम पावकः
अग्निः पुष्टिमतिर नाम तुष्टः पुष्टिं परयच्छति
भरत्य एष परजाः सर्वास ततॊ भरत उच्यते

1 [मार्क] आपस्य मुदिता भार्या सहस्य परमा परिया
भूपतिर भुव भर्ता च जनयत पावकं परम

1 [मार्क] अग्नीनां विविधॊ वंशः पीर्तितस ते मयानघ
शृणु जन्म तु कौरव्य कार्त्तिकेयस्य धीमतः

1 [मार्क] शिवा भार्या तवाङ्गिरसः शीलरूपगुणान्विता
तस्याः सा परथमं रूपं कृत्वा देवी जनाधिप
जगाम पावकाभ्याशं तं चॊवाच वराङ्गना

1 [मार्क] ऋषयस तु महाघॊरान दृष्ट्वॊत्पातान पृथग्विधान
अकुर्वञ शान्तिम उद्विग्ना लॊकानां मॊक भावनाः

1 [मार्क] गरहाः सॊपग्रहाश चैव ऋषयॊ मातरस तथा
हुताशनमुखाश चापि दीप्ताः पारिषदां गणाः

1 [मार्क] सकन्दस्य पार्षदान घॊराञ शृणुष्वाद्भुत दर्शनान
वज्रप्रहारात सकन्दस्य जज्ञुस तत्र कुमारकाः
ये हरन्ति शिशूञ जातान गर्भस्थांश चैव दारुणाः

1 [मार्क] उपविष्टं ततः सकन्दं हिरण्यकवच सरजम
हिरण्यचूड मुकुटं हिरण्याक्षं महाप्रभम

1 [मार्क] शरिया जुष्टं महासेहं देव सेनापतिं कृतम
सप्तर्षिपत्न्यः षड देव्यस तत सकाशम अथागमन

1 [वा] एवं स पुरुषव्याघ्र शाल्वॊ राज्ञां महारिपुः
युध्यमानॊ मया संख्ये वियद अभ्यागमत पुनः

1 [मार्क] यदा सकन्देन मातॄणाम एवम एतत परियं कृतम
अथैनम अब्रवीत सवाहा मम पुत्रस तवम औरसः

1 [मार्क] यदाभिषिक्तॊ भगवान सेनापत्येन पावकिः
तदा संप्रस्थितः शरीमान हृष्टॊ भद्र वटं हरः
रथेनादित्यवर्णेन पार्वत्या सहितः परभुः

1 [वै] उपासीनेषु विप्रेषु पाण्डवेषु महात्मसु
दरौपदी सत्यभामा च विविशाते तदा समम
जाहस्यमाने सुप्रीते सुखं तत्र निषीदतुः

1 [दरौ] इमं तु ते मार्गम अपेतदॊषं; वक्ष्यामि चित्तग्रहणाय भर्तुः
यस्मिन यथावत सखिवर्तमाना; भर्तारम आच्छेत्स्यसि कामिनीभ्यः

1 [जनम] एवं वने वर्तमाना नराग्र्याः; शीतॊष्णवातातप कर्शिताङ्गाः
सरस तद आसाद्य वनं च पुण्यं; ततः परं किम अकुर्वन्त पार्थाः

1 [वै] धृतराष्ट्रस्य तद वाक्यं निशम्य सह सौबलः
दुर्यॊधनम इदं काले कर्णॊ वचनम अब्रवीत

1 [वै] कर्णस्य वचनं शरुत्वा राजा दुर्यॊधनस तदा
हृष्टॊ भूत्वा पुनर दीन इदं वचनम अब्रवीत

1 [वै] धृतराष्ट्रं ततः सर्वे ददृशुर जनमेजय
पृष्ट्वा सुखम अथॊ राज्ञः पृष्ट्वा राज्ञा च भारत

1 [वै] अथ दुर्यॊधनॊ राजा तत्र तत्र वने वसन
जगाम घॊषान अभितस तत्र चक्रे निवेशनम

1 [वा] ततॊ ऽहं भरतश्रेष्ठ परगृह्य रुचिरं धनुः
शरैर अपातयं सौभाच छिरांसि विबुधद्विषाम

1 [वै] ततस ते सहिताः सर्वे दुर्यॊधनम उपागमन
अब्रुवंश च महाराज यद ऊचुः कौरवं परति

1 [वै] गन्धर्वैस तु महाराज भग्ने कर्णे महारथे
संप्राद्रवच चमूः सर्वा धार्तराष्ट्रस्य पश्यतः

1 [य] अस्मान अभिगतांस तात भयार्ताञ शरणैषिणः
कौरवान विषमप्राप्तान कथं बरूयास तम ईदृशम

1 [वै] युधिष्ठिरवचः शरुत्वा भीमसेनपुरॊगमाः
परहृष्टवदनाः सर्वे समुत्तस्थुर नरर्षभाः

1 [वै] ततॊ दिव्यास्त्रसंपन्ना गन्धर्वा हेममालिनः
विसृजन्तः शरान दीप्तान समन्तात पर्यवारयन

1 [वै] ततॊ ऽरजुनश चित्रसेनं परहसन्न इदम अब्रवीत
मध्ये गन्धर्वसैन्यानां महेष्वासॊ महाद्युतिः

1 [जनम] शत्रुभिर जितबद्धस्य पाण्डवैश च महात्मभिः
मॊक्षितस्य युधा पश्चान मानस्थस्य दुरात्मनः

1 [दुर] अजानतस ते राधेय नाभ्यसूयाम्य अहं वचः
जानासि तवं जिताञ शत्रून गन्धर्वांस तेजसा मया

1 [दुर] चित्रसेनं समागम्य परहसन्न अर्जुनस तदा
इदं वचनम अक्लीबम अब्रवीत परवीरहा

1 [वै] परायॊपविष्टं राजानं दुर्यॊधनम अमर्षणम
उवाच सान्त्वयन राजञ शकुनिः सौबलस तदा

1 [वै] तस्मिन दशार्हाधिपतौ परयाते; युधिष्ठिरॊ भीमसेनार्जुनौ च
यमौ च कृष्णा च पुरॊहितश च; रथान महार्हान परमाश्वयुक्तान

1 [दानवाह] भॊः सुयॊधन राजेन्द्र भरतानां कुलॊद्वह
शूरैः परिवृतॊ नित्यं तथैव च महात्मभिः

1 [जनम] वसमानेषु पार्थेषु वने तस्मिन महात्मसु
धार्तराष्ट्रा महेष्वासाः किम अकुर्वन्त सत्तम

1 [वै] ततस तु शिल्पिनः सर्वे अमात्यप्रवराश च ह
विदुरश च महाप्राज्ञॊ धार्तराष्ट्रे नयवेदयत

1 [वै] परविशन्तं महाराज सूतास तुष्टुवुर अच्युतम
जनाश चापि महेष्वासं तुष्टुवू राजसत्तमम

1 [जनम] दुर्यॊधनं मॊचयित्वा पाण्डुपुत्रा महाबलाः
किम अकार्षुर वने तस्मिंस तन ममाख्यातुम अर्हसि

1 [वै] वने निवसतां तेषां पाण्डवानां महात्मनाम
वर्षाण्य एकादशातीयुः कृच्छ्रेण भरतर्षभ

1 [य] वरीहिद्रॊणः परित्यक्तः कथं तेन महात्मना
कस्मै दत्तश च भगवन विधिना केन चात्थ मे

1 [देवदूत] महर्षे ऽकार्यबुद्धिस तवं यः सवर्गसुखम उत्तमम
संप्राप्तं बहु मन्तव्यं विमृशस्य अबुधॊ यथा

1 [वै] तस्मिन बहुमृगे ऽरण्ये रममाणा महारथाः
काम्यके भरतश्रेष्ठा विजह्रुस ते यथामराः

1 [कॊटि] का तवं कदम्बस्य विनम्य शाखाम; एकाश्रमे तिष्ठसि शॊभमाना
देदीप्यमानाग्निशिखेव नक्तं; दॊधूयमाना पवनेन सुभ्रूः

1 [वै] ततस तेषु परयातेषु कौन्तेयः सत्यसंगरः
अभ्यभाषत धर्मात्मा भरातॄन सर्वान युधिष्ठिरः

1 [वै] अथाब्रवीद दरौपदी राजपुत्री; पृष्टा शिबीनां परवरेण तेन अ
अवेक्ष्य मन्दं परविमुच्य शाखां; संगृह्णती कौशिकम उत्तरीयम

1 [वै] अथासीनेषु सर्वेषु तेषु राजसु भारत
कॊटिकाश्य वचॊ शरुत्वा शैब्यं सौवीरकॊ ऽबरवीत

1 [वै] सरॊषरागॊपहतेन वल्गुना; सराग नेत्रेण नतॊन्नत भरुवा
मुखेन विस्फूर्य सुवीर राष्ट्रपं; ततॊ ऽबरवीत तं दरुपदात्मजा पुनः

1 [वै] ततॊ दिशः संप्रविहृत्य पार्था; मृगान वराहान महिषांश च हत्वा
धनुर्धराः शरेष्ठतमाः पृथिव्यां; पृथक चरन्तः सहिता बभूवुः

1 [वै] ततॊ घॊरतरः शब्दॊ वने समभवत तदा
भीमसेनार्जुनौ दृष्ट्वा कषत्रियाणाम अमर्षिणाम

1 [वै] संतिष्ठत परहरत तूर्णं विपरिधावत
इति सम सैधवॊ राजा चॊदयाम आस तान नृपान

1 [वै] जयद्रथस तु संप्रेक्ष्य भरातराव उद्यतायुधौ
पराद्रवत तूर्णम अव्यग्रॊ जीवितेप्सुः सुदुःखितः

1 [जनम] एवं हृतायां कृष्णायां पराप्य कलेशम अनुत्तमम
अत ऊर्ध्वं नरव्याघ्राः किम अकुर्वत पाण्डवाः

1 [मार्क] पराप्तम अप्रतिमं दुःखं रामेण भरतर्षभ
रक्षसा जानकी तस्य हृता भार्या बलीयसा

1 [मार्क] पुलस्त्यस्य तु यः करॊधाद अर्धदेहॊ ऽभवन मुनिः
विश्रवा नाम सक्रॊधः स वैश्रवणम ऐक्षत

1 [वै] तत काननं पराप्य नरेन्द्रपुत्राः; सुखॊचिता वासम उपेत्य कृच्छ्रम
विजह्रुर इन्द्र परतिमाः शिवेषु; सरस्वती शालवनेषु तेषु

1 [मार्क] ततॊ बरह्मर्षयः सिद्धा देवराजर्षयस तथा
हव्यवाहं पुरस्कृत्य बराह्मणं शरणं गताः

1 [य] उक्तं भगवता जन्म रामादीनां पृथक पृथक
परस्थान कारणं बरह्मञ शरॊतुम इच्छामि कथ्यताम

1 [मार्क] मारीचस तव अथ संभ्रान्तॊ दृष्ट्वा रावणम आगतम
पूजयाम आस सत्कारैः फलमूलादिभिस तथा

1 [मार्क] सखा दशरथस्यासीज जटायुर अरुणात्मजः
गृध्रराजॊ महावीर्यः संपातिर यस्य सॊदरः

1 [मार्क] ततॊ ऽविदूरे नलिनीं परभूतकमलॊत्पलाम
सीताहरणदुःखार्तः पम्पां रामः समासदत

1 [मार्क] ततस तां भर्तृशॊकार्तां दीनां मलिनवाससम
मणिशेषाभ्यलंकारां रुदतीं च पतिव्रताम

1 [मार्क] राघवस तु ससौमित्रिः सुग्रीवेणाभिपालितः
वसन माल्यवतः पृष्ठे ददर्श विमलं नभः

1 [मार्क] ततस तत्रैव रामस्य समासीनस्य तैः सह
समाजग्मुः कपिश्रेष्ठाः सुग्रीववचनात तदा

1 [मार्क] परभूतान्नॊदके तस्मिन बहुमूलफले वने
सेनां निवेश्य काकुत्स्थॊ विधिवत पर्यरक्षत

1 [मार्क] ततॊ निविशमानांस तान सैनिकान रावणानुगाः
अभिजग्मुर गणान एके पिशाचक्षुद्ररक्षसाम

1 [वै] वसत्स्व अथ दवैतवने पाण्डवेषु महात्मसु
अनुकीर्णं महारण्यं बराह्मणैः समपद्यत

1 [मार्क] ततः परहस्तः सहसा समभ्येत्य विभीषणम
गदया ताडयाम आस विनद्य रणकर्वशः

1 [मार्क] ततॊ विनिर्याय पुरात कुम्भकर्णः सहानुगः
अपश्यत कपिसैन्यं तज जितकाश्य अग्रतः सथितम

1 [मार्क] ततः शरुत्वा हतं संख्ये कुम्भकर्णं सहानुगम
परहस्तं च महेष्वासं धूम्राक्षं चातितेजसम

1 [मार्क] ताव उभौ पतितौ दृष्ट्वा भरातराव अमितौजसौ
बबन्ध रावणिर भूयॊ शरैर दत्तवरैस तदा

1 [मार्क] ततः करुद्धॊ दशग्रीवः परियपुत्रे निपातिते
निर्ययौ रथम आस्थाय हेमरत्नविभूषितम

1 [मार्क] स हत्वा रावणं कषुद्रं राक्षसेन्द्रं सुरद्विषम
बभूव हृष्टः ससुहृद रामः सौमित्रिणा सह

1 [मार्क] एवम एतन महाबाहॊ रामेणामिततेजसा
पराप्तं वयसनम अत्युग्रं वनवास कृतं पुरा

1 [य] नात्मानम अनुशॊचामि नेमान भरातॄन महामुने
हरणं चापि राज्यस्य यथेमां दरुपदात्मजाम

1 [मार्क] अथ मद्राधिपॊ राजा नारदेन समागतः
उपविष्टः सभामध्ये कथा यॊगेन भारत

1 [मार्क] अथ कन्याप्रदाने स तम एवार्थं विचिन्तयन
समानिन्ये च तत सर्वं भाण्डं वैवाहिकं नृपः

1 [वै] ततॊ वनगताः पार्थाः सायाह्ने सह कृष्णया
उपविष्टाः कथाश चक्रुर दुःखशॊकपरायणाः