अध्याय 197

महाभारत संस्कृत - आरण्यकपर्व

1 [मार्क] कश चिद दविजातिप्रवरॊ वेदाध्यायी तपॊधनः
तपस्वी धर्मशीलश च कौशिकॊ नाम भारत

2 साङ्गॊपनिषदान वेदान अधीते दविजसत्तमः
स वृक्षमूले कस्मिंश चिद वेदान उच्चारयन सथितः

3 उपरिष्टाच च वृक्षस्य बलाका संन्यलीयत
तया पुरीषम उत्सृष्टं बराह्मणस्य तदॊपरि

4 ताम अवेक्ष्य ततः करुद्धः समपध्यायत दविजः
भृषं करॊधाभिभूतेन बलाका सा निरीक्षिता

5 अपध्याता च विप्रेण नयपतद वसुधातले
बलाकां पतितां दृष्ट्वा गतसत्त्वाम अचेतनाम
कारुण्याद अभिसंतप्तः पर्यशॊचत तां दविजः

6 अकार्यं कृतवान अस्मि रग दवेषबलात कृतः
इत्य उक्त्वा बहुशॊ विद्वान गरामं भैक्षाय संश्रितः

7 गरामे शुचीनि परचरन कुलानि भरतर्षभ
परविष्टस तत कुलं यत्र पूर्वं चरितवांस तु सः

8 देहीति याचमानॊ वै तिष्ठेत्य उक्तः सत्रिया ततः
शौचं तु यावत कुरुते भाजनस्य कुटुम्बिनी

9 एतस्मिन्न अन्तरे राजन कषुधा संपीडितॊ भृषम
भर्ता परविष्टः सहसा तस्या भरतसत्तम

10 सा तु दृष्ट्वा पतिं साध्वी बराह्मणं वयपहाय तम
पाद्यम आचमनीयं च ददौ भर्त्रे तथासनम

11 परह्वा पर्यचरच चापि भर्तारम असितेक्षणा
आहारेणाथ भक्षैश च वाक्यैः सुमधुरैस तथा

12 उच्छिष्टं भुञ्जते भर्तुः सा तु नित्यं युधिष्ठिर
दैवतं च पतिं मेने भर्तुश चित्तानुसारिणी

13 न कर्मणा न मनसा नात्यश्नान नापि चापिबत
तं सर्वभावॊपगता पतिशुश्रूषणे रता

14 साध्व आचारा शुचिर दक्षा कुटुम्बस्य हितैषिणी
भर्तुश चापि हितं यत तत सततं सानुवर्तते

15 देवतातिथिभृत्यानां शवश्रू शवशुरयॊस तथा
शुश्रूषणपरा नित्यं सततं संयतेन्द्रिया

16 सा बराह्मणं दता दृष्ट्वा संस्थितं भैक्ष काङ्क्षिणम
कुर्वती पतिशुश्रूषां सस्माराथ शुभेक्षणा

17 वरीडिता साभवत साध्वी तदा भरतसत्तम
भिक्षाम आदाय विप्राय निर्जगाम यशस्विनी

18 [बरा] किम इदं भवति तवं मां तिष्ठेत्य उक्त्वा वराङ्गने
उपरॊधं कृतवती न विसर्जितवत्य असि

19 [मार्क] बराह्मणं करॊधसंतप्तं जवलन्तम इव तेजसा
दृष्ट्वा साध्वी मनुष्येन्द्र सान्त्वपूर्वं वचॊ ऽबरवीत

20 कषन्तुम अर्हसि मे विप्र भर्ता मे दैवतं महत
स चापि कषुधितः शरान्तः पराप्तः शुश्रूषितॊ मया

21 [बरा] बराह्मणा न गरीयांसॊ गरीयांस ते पतिः कृतः
गृहस्थ धर्मे वर्तन्ती बराह्मणान अवमन्यसे

22 इन्द्रॊ ऽपय एषां परणमते किं पुनर मानुषा भुवि
अवलिप्ते न जानीषे वृद्धानां न शरुतं तवया
बराह्मणा हय अग्निसदृषा दहेयुः पृथिवीम अपि

23 [सत्री] नावजानाम्य अहं विप्रान देवैस तुल्यान मनस्विनः
अपराधम इमं विप्र कषन्तुम अर्हसि मे ऽनघ

24 जानामि तेजॊ विप्राणां महाभाग्यं च धीमताम
अपेयः सागरः करॊधात कृतॊ हि लवणॊदकः

25 तथैव दीप्ततपसां मुनीनां भावितात्मनाम
येषां करॊधाग्निर अद्यापि दण्डके नॊपशाम्यति

26 बरह्मणानां परिभवाद वतापिश च दुरात्मवान
अगस्त्यम ऋषिम आसाद्य जीर्णः करूरॊ महासुरः

27 परभावा बहवश चापि शरूयन्ते बरह्मवादिनम
करॊधः सुविपुलॊ बरह्मन परसादश च महात्मनाम

28 अस्मिंस तव अतिक्रमे बरह्मन कषन्तुम अर्हसि मे ऽनघ
पतिशुश्रूषया धर्मॊ यः स मे रॊचते दविज

29 दैवतेष्व अपि सर्वेषु भर्ता मे दैवतं परम
अविशेषेण तस्याहं कुर्यां धर्मं दविजॊत्तम

30 शुश्रूषायाः फलं पश्य पत्युर बराह्मण यादृशम
बलाका हि तवया दग्धा रॊषात तद विदितं मम

31 करॊधः शत्रुः शरीरस्थॊ मनुष्याणां दविजॊत्तम
यः करॊधमॊहौ तयजति तं देवा बराह्मणं विदुः

32 यॊ वदेद इह सत्यानि गुरुं संतॊषयेत च
हिंसितश च न हिंसेत तं देवा बराह्मणं विदुः

33 जितेन्द्रियॊ धर्मपरः सवाध्यायनिरतः शुचिः
कामक्रॊधौ वशे यस्य तं देवा बराह्मणं विदुः

34 यस्य चात्मसमॊ लॊकॊ धर्मज्ञस्य मनस्विनः
सर्वधर्मेषु च रतस तं देवा बराह्मणं विदुः

35 यॊ ऽधयापयेद अधीयीत यजेद वा याजयीत वा
दद्याद वापि यथाशक्ति तं देवा बराह्मणं विदुः

36 बरह्मचारी च वेदान्यॊ अधीयीत दविजॊत्तमः
सवाख्याये चाप्रमत्तॊ वै तं देवा बराह्मणं विदुः

37 यद बराह्मणानां कुशलं तद एषां परिकीर्ययेत
सत्यं तथा वयहरतां नानृते रमते मनः

38 धनं तु बराह्मणस्याहुः सवाध्यायं दमम आर्जवम
इन्द्रियाणां निग्रहं च शाश्वतं दविजसत्तम
सत्यार्जवे धर्मम आहुः परं धर्मविदॊ जनाः

39 दुर्ज्ञेयः शाश्वतॊ धर्मः स तु सत्ये परतिष्ठितः
शरुतिप्रमाणॊ धर्मः सयाद इति वृद्धानुशासनम

40 बहुधा दृश्यते धर्मः सूक्ष्म एव दविजॊत्तम
भवान अपि च धर्मज्ञः सवाध्यायनिरतः शुचिः
न तु तत्त्वेन भगवन धर्मान वेत्सीति मे मतिः

41 माता पितृभ्यां शुश्रूषुः सत्यवादी जितेन्द्रियः
मिथिलायां वसन वयाधः स ते धर्मान परवक्ष्यति
तत्र गच्छस्व भद्रं ते यथाकामं दविजॊत्तम

42 अत्युक्तम अपि मे सर्वं कषन्तुम अर्हस्य अनिन्दित
सत्रियॊ हय अवध्याः सर्वेषां ये धर्मविदुषॊ जनाः

43 [बरा] परीतॊ ऽसमि तव भद्रं ते गतः करॊधश च शॊभने
उपालम्भस तवया हय उक्तॊ मम निःश्रेयसं परम
सवस्ति ते ऽसतु गमिष्यामि साधयिष्यामि शॊभने

44 [मार्क] तया विसृष्ट्टॊ निर्गम्य सवम एव भवनं ययौ
विनिन्दन स दविजॊ ऽऽतमानं कौशिकॊ नरसत्तम

अध्याय 1
अध्याय 1