अध्याय 196

महाभारत संस्कृत - आरण्यकपर्व

1 [वै] ततॊ युधिष्ठिरॊ राजा मार्कण्डेयं महाद्युतिम
पप्रच्छ भरतश्रेष्ठ धर्मप्रश्नं सुदुर्वचम

2 शरॊतुम इच्छामि भगवन सत्रीणां माहात्म्यम उत्तमम
कथ्यमानं तवया विप्र सूक्ष्मं धर्मं च तत्त्वतः

3 परत्यक्षेण हि विप्रर्षौ देवा दृश्यन्ति सत्तम
सूर्यचन्द्रमसौ वायुः पृथिवी बह्निर एव च

4 पिता माता च भगवन गाव एव च सत्तम
यच चान्यद एव विहितं तच चापि भृगुनन्दन

5 मन्ये ऽहं गुरुवत सर्वम एकपत्न्यस तथा सत्रियः
पतिव्रतानां शुश्रूषा दुष्करा परतिभाति मे

6 पतिव्रतानां माहात्म्यं वक्तुम अर्हसि नः परभॊ
निरुध्य चेन्द्रियग्रामं मनॊ संरुध्य चानघ
पतिं दैवतवच चापि चिन्तयन्त्यः सथिता हि याः

7 भगवन दुष्करं हय एतत परतिभाति मम परभॊ
माता पितृषु शुश्रूषा सत्रीणां भर्तृषु च दविज

8 सत्रीणां धर्मात सुघॊराद धि नान्यं पश्यामि दुष्करम
साध्व आचाराः सत्रियॊ बरह्मन यत कुर्वन्ति सदादृताः
दुष्करं बत कुर्वन्ति पितरॊ मातरश च वै

9 एप पत्न्यश च या नार्यॊ याश च सत्यं वदन्त्य उत
कुक्षिणा दश मासांश च गर्भं संधारयन्ति याः
नार्यः कालेन संभूय किम अद्भुततरं ततः

10 संशयं परमं पराप्य वेदानाम अतुलाम अपि
परजायन्ते सुतान नार्यॊ दुःखेन महता विभॊ
पुष्णन्ति चापि महता सनेहेन दविजसत्तम

11 ये च करूरेषु सर्वेषु वर्तमाना जुगुप्सिताः
सवकर्म कुर्वन्ति सदा दुष्करं तच च मे मतम

12 कषत्रधर्मसमाचारं तथ्यं चाख्याहि मे दविज
धर्मः सुदुर्लभॊ विप्र नृशंसेन दुरात्मना

13 एतद इच्छामि भगवन परश्नं परश्नविदां वर
शरॊतुं भृगुकुलश्रेष्ठ शुश्रूषे तव सुव्रत

14 [मार्क] हन्त ते सर्वम आख्यास्ये परश्नम एतं सुदुर्वचम
तत्त्वेन भरतश्रेष्ठ गदतस तन निबॊध मे

15 मातरं सदृशीं तात पितॄन अन्ये च मन्यते
कुष्करं कुरुते माता विवर्धयति या परजाः

16 तपसा देवतेज्याभिर वन्दनेन तितिक्षया
अभिचारैर उपायैश च ईहन्ते पितरः सुतान

17 एवं कृच्छ्रेण महता पुत्रं पराप्य सुदुर्लभम
चिन्तयन्ति सदा वीर दीदृशॊ ऽयं भविष्यति

18 आशंसते च पुत्रेषु पिता माता च भारत
यशॊ कीर्तिम अथैश्वर्यं परजा धर्मं तथैव च

19 तयॊर आशां तु सफलां यः करॊति स धर्मवित
पिता माता च राजेन्द्र तुष्यतॊ यस्य नित्यदा
इह परेत्य च तस्याथ कीर्तिर धर्मश च शाश्वतः

20 नैव यज्ञः सत्रियः कश चिन न शराद्धं नॊपवासकम
या तु भर्तरि शुश्रूषा तया सवर्गम उपाश्नुते

21 एतत परकरणं राजन्न अधिकृत्य युधिष्ठिर
परतिव्रतानां नियतं धर्मं चावहितः शृणु

अध्याय 1
अध्याय 1