अध्याय 251

महाभारत संस्कृत - आरण्यकपर्व

1 [वै] अथासीनेषु सर्वेषु तेषु राजसु भारत
कॊटिकाश्य वचॊ शरुत्वा शैब्यं सौवीरकॊ ऽबरवीत

2 यदा वाचं वयाहरन्त्याम अस्यां मे रमते मनः
सीमन्तिनीनां मुख्यायां विनिवृत्तः कथं भवान

3 एतां दृष्ट्वा सत्रियॊ मे ऽनया यथा शाखामृगस्त्रियः
परतिभान्ति महाबाहॊ सत्यम एतद बरवीमि ते

4 दर्शनाद एव हि मनस तया मे ऽपहृतं भृशम
तां समाचक्ष्व कल्याणीं यदि सयाच छैब्य मानुषी

5 [कॊटि] एषा वै दरौपदी कृष्णा राजपुत्री यशस्विनी
पञ्चानां पाण्डुपुत्राणां महिषी संमता भृशम

6 सर्वेषां चैव पार्थानां परिया बहुमता सती
तया समेत्य सौवीर सुवीरान सुसुखी वरज

7 [वै] एवम उक्तः परत्युवाच पश्यामॊ दरौपदीम इति
पतिः सौवीरसिन्धूनां दुष्टभावॊ जयद्रथः

8 स परविश्याश्रमं शून्यं सिंहगॊष्ठं वृकॊ यथा
आत्मना सप्तमः कृष्णाम इदं वचनम अब्रवीत

9 कुशलं ते वरारॊहे भर्तारस ते ऽपय अनामयाः
येषां कुशलकामासि ते ऽपि कच चिद अनामयाः

10 [दरौ] कौरव्यः कुशली राजा कुन्तीपुत्रॊ युधिष्ठिरः
अहं च भरातरश चास्य यांश चान्यान परिपृच्छसि

11 पाद्यं परतिगृहाणेदम आसनं च नृपात्मज
मृगान पञ्चाशतं चैव परातर आशं ददानि ते

12 ऐणेयान पृषतान नयङ्कून हरिणाञ शरभाञ शशान
ऋश्यान रुरूञ शम्बरांश च गवयांश च मृगान बहून

13 वराहान महिषांश चैव याश चान्या मृगजातयः
परदास्यति सवयं तुभ्यं कुन्तीपुत्रॊ युधिष्ठिरः

14 [जयद] कुशलं परातर आशस्य सर्वा मे ऽपचितिः कृता
एहि मे रथम आरॊह सुखम आप्नुहि केवलम

15 गतश्रीकांश चयुतान राज्यात कृपणान गतचेतसः
अरण्यवासिनः पार्थान नानुरॊद्धुं तवम अर्हसि

16 न वै परज्ञा गतश्रीकं भर्तारम उपयुञ्जते
युञ्जानम अनुयुञ्जीत न शरियः संक्षये वसेत

17 शरिया विहीना राज्याच च विनष्टाः शाश्वतीः समाः
अलं ते पाण्डुपुत्राणां भक्त्या कलेशम उपासितुम

18 भार्या मे भव सुश्रॊणि तयजैनान सुखम आप्नुहि
अखिलान सिन्धुसौवीरान अवाप्नुहि मया सह

19 [वै] इत्य उक्ता सिन्धुराजेन वाक्यं हृदयकम्पनम
कृष्णा तस्माद अपाक्रामद देशात सभ्रुकुटी मुखी

20 अवमत्यास्य तद वाक्यम आक्षिप्य च सुमध्यमा
मैवम इत्य अब्रवीत कृष्णा लज्जस्वेति च सैन्धवम

21 सा काङ्क्षमाणा भर्तॄणाम उपयानम अनिन्दिता
विलॊभयाम आस परं वाक्यैर वाक्यानि युञ्जती

अध्याय 2
अध्याय 2