1 [वैषम्पायन]
कृतॊदकास ते सुहृदं सर्वेषां पाण्डुनन्दनाः
विदुरॊ धृतराष्ट्रश च सर्वाश च भरत सत्रियः
1 [भीम]
शरॊत्रियस्येव ते राजन मन्दकस्याविपश्चितः
अनुवाक हता बुद्धिर नैषा तत्त्वार्थ दर्शिनी
1 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
परतर्दनॊ मैथिलश च संग्रामं यत्र चक्रतुः
1 यथा जयार्थिनः सेनां नयन्ति भरतर्षभ
ईषद धर्मं परपीड्यापि तन मे बरूहि पिता मह
1 [य]
किं शीलाः किं समुत्थानाः कथंरूपाश च भारत
किं संनाहाः कथं शस्त्रा जनाः सयुः संयुगे नृप
1 [य]
जैत्र्या वा कानि रूपाणि भवन्ति पुरुषर्षभ
पृतनायाः परशस्तानि तानीहेच्छामि वेदितुम
1 [य]
कथं मृदौ कथं तीक्ष्णे महापक्षे च पार्थिव
अरौ वर्तेत नृपतिस तन मे बरूहि पितामह
1 [य]
धार्मिकॊ ऽरथान असंप्राप्य राजामात्यैः परबाधितः
चयुतः कॊशाच च दण्डाच च सुखम इच्छन कथं चरेत
1 [मुनि]
अथ चेत पौरुषं किं चित कषत्रियात्मनि पश्यसि
बरवीमि हन्त ते नीतिं राज्यस्य परतिपत्तये
1 [र]
न निकृत्या न दम्भेन बरह्मन्न इच्छामि जीवितुम
नाधर्मयुक्तानीच्छेयम अर्थान सुमहतॊ ऽपय अहम
1 [य]
बराह्मणक्षत्रियविशां शूद्राणां च परंतप
धर्मॊ वृत्तं च वृत्तिश च वृत्त्युपायफलानि च
1 [य]
महान अयं धर्मपथॊ बहुशाखश च भारत
किं सविद एवेह धर्माणाम अनुष्ठेयतमं मतम
1 [अर्जुन]
अत्रैवॊदाहरन्तीमम इतिहासं पुरातनम
तापसैः सह संवादं शक्रस्य भरतर्षभ
1 [य]
कथं धर्मे सथातुम इच्छन नरॊ वर्तेत भारत
विद्वञ जिज्ञासमानाय परब्रूहि भरतर्षभ
1 [य]
कलिश्यमानेषु भूतेषु तैस तैर भावैस ततस ततः
दुर्गाण्य अतितरेद येन तन मे बरूहि पितामह
1 [य]
असौम्याः सौम्य रूपेण सौम्याश चासौम्य दर्शिनः
ईदृशान पुरुषांस तात कथं विद्यामहे वयम
1 [य]
किं पार्थिवेन कर्तव्यं किं च कृत्वा सुखी भवेत
तन ममाचक्ष्व तत्त्वेन सर्वं धर्मभृतां वर
1 [य]
राजा राज्यम अनुप्राप्य दुर्बलॊ भरतर्षभ
अमित्रस्यातिवृद्धस्य कथं तिष्ठेद असाधनः
1 [य]
विद्वान मूर्ख परगल्भेन मृदुस तीक्ष्णेन भारत
आक्रुश्यमानः सदसि कथं कुर्याद अरिंदम
1 [य]
पितामह महाप्राज्ञ संशयॊ मे महान अयन
सच छेत्तव्यस तवया राजन भवान कुलकरॊ हि नः
1 [भ]
अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
निदर्शन करं लॊके सज्जनाचरितं सदा
1 [भ]
स शवा परकृतिम आपन्नः परं दैन्यम उपागमत
ऋषिणा हुंकृतः पापस तपॊवनबहिष्कृतः
1 [भ]
एवं शुना समान भृत्यान सवस्थाने यॊ नराधिपः
नियॊजयति कृत्येषु स राज्यफलम अश्नुते
1 [वैषम्पायन]
अर्जुनस्य वचॊ शरुत्वा नकुलॊ वाक्यम अब्रवीत
राजानम अभिसंप्रेक्ष्य सर्वधर्मभृतां वरम
1 [य]
राजवृत्तान्य अनेकानि तवया परॊक्तानि भारत
पूर्वैः पूर्वनियुक्तानि राजधर्मार्थवेदिभिः
1 [य]
अयं पितामहेनॊक्तॊ राजधर्मः सनातनः
ईश्वरश च महादण्डॊ दण्डे सर्वं परतिष्ठितम
1 [भ]
अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
अङ्गेषु राजा दयुतिमान वसु हॊम इति शरुतः
1 [य]
तात धर्मार्थकामानां शरॊतुम इच्छामि निश्चयम
लॊकयात्रा हि कार्त्स्न्येन तरिष्व एतेषु परतिष्ठिता
1 [य]
इमे जना नरश्रेष्ठ परशंसन्ति सदा भुवि
धर्मस्य शीलम एवादौ ततॊ मे संशयॊ महान
1 [य]
शीलं परधानं पुरुषे कथितं ते पितामह
कथम आशा समुत्पन्ना या च सा तद वदस्व मे
1 [भ]
ततस तेषां समस्तानाम ऋषीणाम ऋषिसत्तमः
ऋषभॊ नाम विप्रर्षिः समयन्न इव ततॊ ऽबरवीत
1 [य]
नामृतस्येव पर्याप्तिर ममास्ति बरुवति तवयि
तस्मात कथय भूयस तवं धर्मम एव पितामह
1 [य]
मित्रैः परहीयमाणस्य बह्व अमित्रस्य का गतिः
राज्ञः संक्षीण कॊशस्य बलहीनस्य भारत
1 [य]
कषीणस्य दीर्घसूत्रस्य सानुक्रॊशस्य बन्धुषु
विरक्त पौरराष्ट्रस्य निर्द्रव्य निचयस्य च
1 [सहदेव]
न बाह्यं दरव्यम उत्सृज्य सिद्धिर भवति भारत
शारीरं दरव्यम उत्सृज्य सिद्धिर भवति वा न वा
1 [य]
हीने परमके धर्मे सर्वलॊकातिलङ्घिनि
सर्वस्मिन दस्यु साद्भूते पृथिव्याम उपजीवने
1 [भ]
सवराष्ट्रात परराष्ट्राच च कॊशं संजनयेन नृपः
कॊशाद धि धर्मः कौन्तेय राज्यमूलः परवर्तते
1 [भ]
अत्र कर्मान्त वचनं कीर्तयन्ति पुराविदः
परत्यक्षाव एव धर्मार्थौ कषत्रियस्य विजानतः
तत्र न वयवधातव्यं परॊक्षा धर्मयापना
1 [भ]
अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
यथा दस्युः समर्यादः परेत्य भावे न नश्यति
1 [भ]
अत्र गाथा बरह्म गीताः कीर्तयन्ति पुराविदः
येन मार्गेण राजानः कॊशं संजनयन्ति च
1 [भ]
अत्रैव चेदम अव्यग्रः शृण्वाख्यानम अनुत्तमम
दीर्घसूत्रं समाश्रित्य कार्याकार्यविनिश्चये
1 [य]
सर्वत्र बुद्धिः कथिता शरेष्ठा ते भरतर्षभ
अनागता तथॊत्पन्ना दीर्घसूत्रा विनाशिनी
1 [य]
उक्तॊ मन्त्रॊ महाबाहॊ न विश्वासॊ ऽसति शत्रुषु
कथं हि राजा वर्तेत यदि सर्वत्र नाश्वसेत
1 [य]
युगक्षयात परिक्षीणे धर्मे लॊके च भारत
दस्युभिः पीड्यमाने च कथं सथेयं पितामह
1 [य]
हीने परमके धर्मे सर्वलॊकातिलङ्घिनि
अधर्मे धर्मतां नीते धर्मे चाधर्मतां गते
1 [वैषम्पायन]
अव्याहरति कौन्तेये धर्मराजे युधिष्ठिरे
भरातॄणां बरुवतां तांस तान विविधान वेद निश्चयान
1 [य]
यद इदं घॊरम उद्दिष्टम अश्रद्धेयम इवानृतम
अस्ति सविद दस्यु मर्यादा याम अहं परिवर्जये
1 [य]
पितामह महाप्राज्ञ सर्वशास्त्रविशारद
शरणं पालयानस्य यॊ धर्मस तं वदस्व मे
1 [भ]
अथ वृक्षस्य शाखायां विहंगः स सुहृज्जनः
दीर्घकालॊषितॊ राजंस तत्र चित्रतनू रुहः
1 [भ]
ततस तं लुब्धकः पश्यन कृपयाभिपरिप्लुतः
कपॊतम अग्नौ पतितं वाक्यं पुनर उवाच ह
1 [भ]
ततॊ गते शाकुनिके कपॊती पराह दुःखिता
संस्मृत्य भर्तारम अथॊ रुदती शॊकमूर्छिता
1 [भ]
विमानस्थौ तु तौ राजँल लुब्धकॊ वै ददर्श ह
दृष्ट्वा तौ दम्पती दुःखाद अचिन्तयत सद गतिम
1 [य]
अबुद्धि पूर्वं यः पापं कुर्याद भरतसत्तम
मुच्यते स कथं तस्माद एनसस तद वदस्व मे
1 [भ]
एवम उक्तः परत्युवाच तं मुनिं जनमेजयः
गर्ह्यं भवान गर्हयति निन्द्यं निन्दति मा भवान
1 [ष]
तस्मात ते ऽहं परवक्ष्यामि धर्मम आवृत्तचेतसे
शरीमान महाबलस तुष्टॊ यस तवं धर्मम अवेक्षसे
पुरस्ताद दारुणॊ भूत्वा सुचित्रतरम एव तत
1 [भ]
शृणु पार्थ यथावृत्तम इतिहासं पुरातनम
गृध्रजम्बुक संवादं यॊ वृत्तॊ वैदिशे पुरा
1 [वैषम्पायन]
याज्ञसेन्या वचॊ शरुत्वा पुनर एवार्जुनॊ ऽबरवीत
अनुमान्य महाबाहुं जयेष्ठं भरातरम ईश्वरम
1 [भ]
अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
संवादं भरतश्रेष्ठ शल्मलेः पवनस्य च
1 [भ]
एवम उक्त्वा तु राजेन्द्र शल्मलिं बरह्मवित्तमः
नारदः पवने सर्वं शल्मलेर वाक्यम अब्रवीत
1 [य]
पापस्य यद अधिष्ठानं यतः पापं परवर्तते
एतद इच्छाम्य अहं जञातुं तत्त्वेन भरतर्षभ
1 [य]
अनर्थानाम अधिष्ठानम उक्तॊ लॊभः पितामह
अज्ञानम अपि वै तात शरॊतुम इच्छामि तत्त्वतः
1 [य]
सवाध्यायकृतयत्नस्य बराह्मणस्य पितामह
धर्मकामस्य धर्मात्मन किं नु शरेय इहॊच्यते
1 [भ]
सर्वम एतत तपॊ मूलं कवयः परिचक्षते
न हय अतप्त तपा मूढः करियाफलम अवाप्यते
1 [य]
सत्यं धर्मे परशंसन्ति विप्रर्षिपितृदेवताः
सत्यम इच्छाम्य अहं शरॊतुं तन मे बरूहि पितामह
1 [य]
यतः परभवति करॊधः कामश च भरतर्षभ
शॊकमॊहौ विवित्सा च परासुत्वं तथा मदः
1 [य]
आनृशंस्यं विजानामि दर्शनेन सतां सदा
नृशंसान न विजानामि तेषां कर्म च भारत
1 [भ]
कृतार्थॊ यक्ष्यमाणश च सर्ववेदान्तगश च यः
आचार्य पितृभार्यार्थं सवाध्यायार्थम अथापि वा
1 [वैषम्पायन]
अर्जुनस्य वचॊ शरुत्वा भीमसेनॊ ऽतय अमर्षणः
धैर्यम आस्थाय तेजस्वी जयेष्ठं भरातरम अब्रवीत
1 [व]
कथान्तरम अथासाद्य खड्गयुद्धविशारदः
नकुलः शरतल्पस्थम इदम आह पितामहम
1 [व]
इत्य उक्तवति भीष्मे तु तूष्णी भूते युधिष्ठिरः
पप्रच्छावसरं गत्वा भरातॄन विदुर पञ्चमान
1 [य]
पितामह महाप्राज्ञ कुरूणां कीर्तिवर्धन
परश्नं कं चित परवक्ष्यामि तन मे वयाख्यातुम अर्हसि
1 [भ]
तस्यां निशायां वयुष्टायां गते तस्मिन दविजॊत्तमे
निष्क्रम्य गौतमॊ ऽगच्छत समुद्रं परति भारत
1 [भ]
गिरं तां मधुरां शरुत्वा गौतमॊ विस्मितस तदा
कौतूहलान्वितॊ राजन राजधर्माणम ऐक्षत
1 [भ]
ततः स विदितॊ राज्ञः परविश्य गृहम उत्तमम
पूजितॊ राक्षसेन्द्रेण निषसादासनॊत्तमे
1 [भ]
अथ तत्र महार्चिष्मान अनलॊ वातसारथिः
तस्याविदूरे रक्षार्थं खगेन्द्रेण कृतॊ ऽभवत
1 [भ]
ततश चितां बकपतेः कारयाम आस राक्षसः
रत्नैर गन्धैश च बहुभिर वस्त्रैश च समलंकृताम
1 [य]
धर्माः पितामहेनॊक्ता राजधर्माश्रिताः शुभाः
धर्मम आश्रमिणां शरेष्ठं वक्तुम अर्हसि पार्थिव
1 [य]
अतिक्रामति काले ऽसमिन सर्वभूतक्षयावहे
किं शरेयः परतिपद्येत तन मे बरूहि पितामह
1 [युधिस्ठिर]
असंतॊषः परमादश च मदॊ रागॊ ऽपरशान्तता
बलं मॊहॊ ऽभिमानश च उद्वेगश चापि सर्वशः
1 [य]
धनिनॊ वाधना ये च वर्तयन्ति सवतन्त्रिणः
सुखदुःखागमस तेषां कः कथं वा पितामह
1 [युधिस्थिर]
ईहमानः समारम्भान यदि नासादयेद धनम
धनतृष्णाभिभूतश च किं कुर्वन सुखम आप्नुयात
1 [युधिस्ठिर]
केन वृत्तेन वृत्तज्ञ वीतशॊकश चरेन महीम
किं च कुर्वन नरॊ लॊके पराप्नॊति परमां गतिम
1 [युधिस्ठिर]
बान्धवाः कर्म वित्तं वा परज्ञा वेह पितामह
नरस्य का परतिष्ठा सयाद एतत पृष्ठॊ वदस्व मे
1 [युधिस्ठिर]
यद्य अस्ति दत्तम इष्टं वा तपस तप्तं तथैव च
गुरूणां चापि शुश्रूसा तन मे बरूहि पितामह