अध्याय 104

महाभारत संस्कृत - शांतिपर्व

1 [य] कथं मृदौ कथं तीक्ष्णे महापक्षे च पार्थिव
अरौ वर्तेत नृपतिस तन मे बरूहि पितामह

2 [भ] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
बृहस्पतेश च संवादम इन्द्रस्य च युधिष्ठिर

3 बृहस्पतिं देवपतिर अभिवाद्य कृताञ्जलिः
उपसंगम्य पप्रच्छ वासवः परवीरहा

4 अहितेषु कथं बरह्मन वर्तयेयम अतन्द्रितः
असमुच्छिद्य चैवैनान नियच्छेयम उपायतः

5 सेनयॊर वयतिषङ्गेण जयः साधारणॊ भवेत
किं कुर्वाणं न मां जह्याज जवलिता शरीः परतापिनी

6 ततॊ धर्मार्थकामानां कुशलः परतिभानवान
राजधर्मविधानज्ञः परत्युवाच पुरंदरम

7 न जातु कलहेनेच्छेन नियन्तुम अपकारिणः
बाल संसेवितं हय एतद यद अमर्षॊ यद अक्षमा
न शत्रुर विवृतः कार्यॊ वधम अस्याभिकाङ्क्षता

8 करॊधं बलम अमर्षं च नियम्यात्मजम आत्मनि
अमित्रम उपसेवेत विश्वस्तवद अविश्वसन

9 परियम एव वदेन नित्यं नाप्रियं किं चिद आचरेत
विरमेच छुष्क वैरेभ्यः कण्ठायासं च वर्जयेत

10 यथा वैतंसिकॊ युक्तॊ दविजानां सदृशस्वनः
तान दविजान कुरुते वश्यांस तथायुक्तॊ महीपतिः
वशं चॊपनयेच छत्रून निहन्याच च पुरंदर

11 न नित्यं परिभूयारीन सुखं सवपिति वासव
जागर्त्य एव च दुष्टात्मा संकरे ऽगनिर इवॊत्थितः

12 न संनिपातः कर्तव्यः सामान्ये विजये सति
विश्वास्यैवॊपसंन्यास्यॊ वशे कृत्वा रिपुः परभॊ

13 संप्रधार्य सहामात्यैर मन्त्रविद्भिर महात्मभिः
उपेक्षमाणॊ ऽवज्ञाते हृदयेनापराजितः

14 अथास्य परहरेत काले किं चिद विचलिते पदे
दण्डं च दूषयेद अस्य पुरुषैर आप्तकारिभिः

15 आदिमध्यावसानज्ञः परच्छन्नं च विचारयेत
बलानि दूषयेद अस्य जानंश चैव परमाणतः

16 भेदेनॊपप्रदानेन संसृजन्न औषधैस तथा
न तव एव चेल संसर्गं रचयेद अरिभिः सह

17 दीर्घकालम अपि कषान्त्वा विहन्याद एव शातवान
कालाकाङ्क्षी यामयेच च यथा विष्रम्भम आप्नुयुः

18 न सद्यॊ ऽरीन विनिर्हन्याद दृष्टस्य विजयॊ ऽजवरः
न यः शल्यं घट्टयति नवं च कुरुते वरणम

19 पराप्ते च परहरेत काले न स संवर्तते पुनः
हन्तुकामस्य देवेन्द्र पुरुषस्य रिपुं परति

20 यः कालॊ हि वयतिक्रामेत पुरुषं कालकाङ्क्षिणम
दुर्लभः स पुनः कालः कालधर्मचिकीर्षुणा

21 और्जस्थ्यं विजयेद एवं संगृह्णन साधु संमतान
कालेन साधयेन नित्यं नाप्राप्ते ऽभिनिपीडयेत

22 विहाय कामं करॊधं च तथाहंकारम एव च
युक्तॊ विवरम अन्विच्छेद अहितानां पुरंदर

23 मार्दवं दण्ड आलस्यं परमादश च सुरॊत्तम
मायाश च विविधाः शक्र साधयन्त्य अविचक्षणम

24 निहत्यैतानि चत्वारि मायां परतिविधाय च
ततः शक्नॊति शत्रूणां परहर्तुम अविचारयन

25 यदैवैकेन शक्येत गुह्यं कर्तुं तदाचरेत
यच्छन्ति सचिवा गुह्यं मिथॊ विद्रावयन्त्य अपि

26 अशक्यम इति कृत्वा वा ततॊ ऽनयैः संविदं चरेत
बरह्मदण्डम अदृष्टेषु दृष्टेषु चतुरङ्गिणीम

27 भेदं च परथमं युञ्ज्यात तूष्णीं दण्डं तथैव च
काले परयॊजयेद राजा तस्मिंस तस्मिंस तदा तदा

28 परणिपातं च गच्छेत काले शत्रॊर बलीयसः
युक्तॊ ऽसय वधम अन्विच्छेद अप्रमत्तः परमाद्यतः

29 परणिपातेन दानेन वाचा मधुरया बरुवन
अमित्रम उपसेवेत न तु जातु विशङ्कयेत

30 सथानानि शङ्कितानां च नित्यम एव विवर्जयेत
न च तेष्व आश्वसेद दरुग्ध्वा जागर्तीह निराकृताः

31 न हय अतॊ दुष्करं कर्म किं चिद अस्ति सुरॊत्तम
यथा विविधवृत्तानाम ऐश्वर्यम अमराधिप

32 तथा विविधशीलानाम अपि संभव उच्यते
यतेत यॊगम आस्थाय मित्रामित्रान अवारयन

33 मृदुम अप्य अवमन्यन्ते तीक्ष्णाद उद्विजते जनः
मातीक्ष्णॊ मामृदुर भूस तवं तीक्ष्णॊ भव मृदुर भव

34 यथा वप्रे वेगवति सर्वतः संप्लुतॊदके
नित्यं विवरणाद बाधस तथा राज्यं परमाद्यतः

35 न बनून अभियुञ्जीत यौगपद्येन शात्रवान
साम्ना दानेन भेदेन दण्डेन च पुरंदर

36 एकैकम एषां निष्पिंषञ शिष्टेषु निपुणं चरेत
न च शक्तॊ ऽपि मेधावी सर्वान एवारभेन नृपः

37 यदा सयान महती सेना हयनागरथाकुला
पदातियन्त्र बहुला सवनुरक्ता षडङ्गिनी

38 यदा बहुविधां वृद्धिं मन्यते परतिलॊमतः
तदा वृवृत्य परहरेद दस्यूनाम अविचारयन

39 न साम दण्डॊपनिषत परशस्यते; न मार्दवं शत्रुषु यात्रिकं सदा
न सस्यघातॊ न च संकरक्रिया; न चापि भूयः परकृतेर विचारणा

40 माया विभेदानुपसर्जनानि; पापं तथैव सपश संप्रयॊगात
आप्तैर मनुष्यैर उपचारयेत; पुरेषु राष्ट्रेषु च संप्रयुक्तः

41 पुराणि चैषाम अनुसृत्य भूमिपाः; पुरेषु भॊगान निखिलान इहाजयन
पुरेषु नीतिं विहितां यथाविधि; परयॊजयन्तॊ बह वृत्र सूदन

42 परदाय गूढानि वसूनि नाम; परच्छिद्य भॊगान अवधाय च सवान
दुष्टाः सवदॊषैर इति कीर्तयित्वा; पुरेषु राष्ट्रेषु च यॊजयन्ति

43 तथैव चान्यै रतिशास्त्रवेदिभिः; सवलंकृतैः शास्त्रविधानदृष्टिभिः
सुशिक्षितैर भाष्य कथा विशारदैः; परेषु कृत्यान उपधारयस्व

44 [इन्द्र] कानि लिङ्गानि दुष्टस्य भवन्ति दविजसत्तम
कथं दुष्टं विजानीयाद एतत पृष्टॊ बरवीहि मे

45 [बृहस्पति] परॊक्षम अगुणान आह सद्गुणान अभ्यसूयति
परैर वा कीर्त्यमानेषु तूष्णीम आस्ते पराङ्मुखः

46 तूष्णीं भावे ऽपि हि जञानं न चेद भवति कारणम
विश्वासम ओष्ठसंदंशं शिरसश च परकम्पनम

47 करॊत्य अभीक्ष्णं संसृष्टम असंसृष्टश च भाषते
अदृष्टितॊ विकुरुते दृष्ट्वा वा नाभिभाषते

48 पृथग एत्य समश्नाति नेदम अद्य यथाविधि
आसने शयने याने भावा लक्ष्या विशेषतः

49 आर्तिर आर्ते परिये परीतिर एतावन मित्र लक्षणम
विपरीतं तु बॊद्धव्यम अरिलक्षणम एव तत

50 एतान्य एवं यथॊक्तानि बुध्येथास तरिदशाधिप
पुरुषाणां परदुष्टानां सवभावॊ बलवत्तरः

51 इति दुष्टस्य विज्ञानम उक्तं ते सुरसत्तम
निशाम्य शास्त्रतत्त्वार्थं यथावद अमरेश्वरः

52 [भ] स तद वचः शत्रुनिबर्हणे रतस; तथा चकारावितथं बृहस्पतेः
चचार काले विजयाय चारिहा; वशं च शत्रून अनयत पुरंदरः

अध्याय 1
अध्याय 1