अध्याय 105

महाभारत संस्कृत - शांतिपर्व

1 [य] धार्मिकॊ ऽरथान असंप्राप्य राजामात्यैः परबाधितः
चयुतः कॊशाच च दण्डाच च सुखम इच्छन कथं चरेत

2 [भ] अत्रायं कषेमदर्शीयम इतिहासॊ ऽनुगीयते
तत ते ऽहं संप्रवक्ष्यामि तन निबॊध युधिष्ठिर

3 कषेमदर्शं नृपसुतं यत्र कषीणबलं पुरा
मुनिः कालक वृक्षीय आजगामेति नः शरुतम
तं पप्रच्छॊपसंगृह्य कृच्छ्राम आपदम आस्थितः

4 अर्थेषु भागी पुरुष ईहमानः पुनः पुनः
अलब्ध्वा मद्विधॊ राज्यं बरह्मन किं कर्तुम अर्हति

5 अन्यत्र मरणात सतेयाद अन्यत्र परसंश्रयात
कषुद्राद अन्यत्र चाचारात तन ममाचक्ष्व सत्तम

6 वयाधिना चाभिपन्नस्य मानसेनेतरेण वा
बहुश्रुतः कृतप्रज्ञस तवद्विधः करणं भवेत

7 निर्विद्य हि नरः कामान नियम्य सुखम एधते
तयक्त्वा परीतिं च शॊकं च लब्ध्वाप्रीति मयं वसु

8 सुखम अर्थाश्रयं येषाम अनुशॊचामि तान अहम
मम हय अर्थाः सुबहवॊ नष्टाः सवप्न इवागताः

9 दुष्करं बत कुर्वन्ति महतॊ ऽरथांस तयजन्ति ये
वयं तव एनान परित्यक्तुम असतॊ ऽपि न शक्नुमः

10 इमाम अवस्थां संप्राप्तं दीनम आर्तं शरियश चयुतम
यद अन्यत सुखम अस्तीह तद बरह्मन्न अनुशाधि माम

11 कौसल्येनैवम उक्तस तु राजपुत्रेण धीमता
मुनिः कालक वृक्षीयः परत्युवाच महाद्युतिः

12 पुरस्ताद एव ते बुद्धिर इयं कार्या विजानतः
अनित्यं सर्वम एवेदम अहं च मम चास्ति यत

13 यत किं चिन मन्यसे ऽसतीति सर्वं नास्तीति विद्धि तत
एवं न वयथते पराज्ञः कृच्छ्राम अप्य आपदं गतः

14 यद धि भूतं भविष्यच च धरुवं तन न भविष्यति
एवं विदितवेद्यस तवम अधर्मेभ्यः परमॊक्ष्यसे

15 यच च पूर्वे समाहारे यच च पूर्वतरे परे
सर्वं तन नास्ति तच चैव तज्ज्ञात्वा कॊ ऽनुसंज्वरेत

16 भूत्वा च न भवत्य एतद अभूत्वा च भवत्य अपि
शॊके न हय अस्ति सामर्थ्यं शॊकं कुर्यात कथं नरः

17 कव नु ते ऽदय पिता राजन कव नु ते ऽदय पितामह
न तवं पश्यसि तान अद्य न तवा पश्यन्ति ते ऽपि च

18 आत्मनॊ ऽधरुवतां पश्यंस तांस तवं किम अनुशॊचसि
बुद्ध्या चैवानुबुध्यस्व धरुवं हि न भविष्यसि

19 अहं च तवं च नृपते शत्रवः सुहृदश च ते
अवश्यं न भविष्यामः सर्वं च न भविष्यति

20 ये तु विंशतिवर्षा वै तरिंशद्वर्षाश च मानवाः
अर्वाग एव हि ते सर्वे मरिष्यन्ति शरच्छतात

21 अपि चेन महतॊ वित्ताद विप्रमुच्येत पूरुषः
नैतन ममेति तन मत्वा कुर्वीत परियम आत्मनः

22 अनागतं य न ममेति विद्याद; अतिक्रान्तं यन न ममेति विद्यात
दिष्टं बलीय इति मन्यमानास; ते पण्डितास तत सतां सथानम आहुः

23 अनाढ्याश चापि जीवन्ति राज्यं चाप्य अनुशासते
बुद्धिपौरुष संपन्नास तवया तुल्याधिका जनाः

24 न च तवम इव शॊचन्ति तस्मात तवम अपि मा शुचः
किं नु तवं तैर न वै शरेयांस तुल्यॊ वा बुद्धिपौरुषैः

25 [राजपुत्र] यादृच्छिकं ममासीत तद राज्यम इत्य एव चिन्तये
हरियते सर्वम एवेदं कालेन महता दविज

26 तस्यैवं हरियमाणस्य सरॊतसेव तपॊधन
फलम एतत परपश्यामि यथा लब्धेन वर्तये

27 [मुनि] अनागतम अतीतं च यथातथ्य विनिश्चयात
नानुशॊचसि कौसल्य सर्वार्थेषु तथा भव

28 अवाप्यान कामयस्वार्थान नानवाप्यान कदा चन
परत्युत्पन्नान अनुभवन मा शुचस तवम अनागतान

29 यथा लब्धॊपपन्नार्थस तथा कौसल्य रंस्यसे
कच चिच छुद्ध सवभावेन शरिया हीनॊ न शॊचसि

30 पुरस्ताद भूतपूर्वत्वाद धीन भाग्यॊ हि दुर्मतिः
धातारं गर्हते नित्यं लब्धार्थांश च न मृष्यते

31 अनर्हान अपि चैवान्यान मन्यते शरीमतॊ जनान
एतस्मात कारणाद एतद दुःखं भूयॊ ऽनुवर्तते

32 ईर्ष्यातिच्छेद संपन्ना राजन पुरुषमानिनः
कच चित तवं न तथा पराज्ञ मत्सरी कॊसलाधिप

33 सहस्व शरियम अन्येषां यद्य अपि तवयि नास्ति सा
अन्यत्रापि सतीं लक्ष्मीं कुशला भुञ्जते जनाः
अभिविष्यन्दते शरीर हि सत्य अपि दविषतॊ जनात

34 शरियं च पुत्रपौत्रं च मनुष्या धर्मचारिणः
तयागधर्मविदॊ वीराः सवयम एव तयजन्त्य उत

35 बहु संकसुकं दृष्ट्वा विवित्सा साधनेन च
तथान्ये संत्यजन्त्य एनं मत्वा परमदुर्लभम

36 तवं पुनः पराज्ञ रूपः सन कृपणं परितप्यसे
अकाम्यान कामयानॊ ऽरथान पराचीनान उपद्रुतान

37 तां बुद्धिम उपजिज्ञासुस तवम एवैनान परित्यज
अनर्थांश चार्थरूपेण अर्थांश चानर्थ रूपतः

38 अर्थायैव हि केषां चिद धननाशॊ भवत्य उत
अनन्त्यं तं सुखं मत्वा शरियम अन्यः परीक्षते

39 रममाणः शरिया कश चिन नान्यच छरेयॊ ऽभिमन्यते
तथा तस्येहमानस्य समारम्भॊ विनश्यति

40 कृच्छ्राल लब्धम अभिप्रेतं यदा कौसल्य नश्यति
तदा निर्विद्यते सॊ ऽरथात परिभग्न करमॊ नरः

41 धर्मम एके ऽभिपद्यन्ते कल्याणाभिजना नराः
परत्र सुखम इछन्तॊ निर्विद्येयुश च लौकिकात

42 जीवितं संत्यजन्त्य एके धनलॊभ परा नराः
न जीवितार्थं मन्यन्ते पुरुषा हि धनाद ऋते

43 पश्य तेषां कृपणतां पश्य तेषाम अबुद्धिताम
अध्रुवे जीविते मॊहाद अर्थतृष्णाम उपाश्रिताः

44 संचये च विनाशान्ते मरणान्ते च जीविते
संयॊगे विप्रयॊगान्ते कॊ नु विप्रणयेन मनः

45 धनं वा पुरुषं राजन पुरुषॊ वा पुनर धनम
अवश्यं परजहात्य एतत तद विद्वान कॊ ऽनुसंज्वरेत

46 अन्येषाम अपि नश्यन्ति सुहृदश च धनानि च
पश्य बुद्ध्या मनुष्याणां राजन्न आपदम आत्मनः
नियच्छ यच्छ संयच्छ इन्द्रियाणि मनॊ गिरम

47 परतिषिद्धान अवाप्येषु दुर्लभेष्व अहितेषु च
परतिकृष्टेषु भावेषु वयतिकृष्टेष्व असंभवे
परज्ञान तृप्तॊ विक्रान्तस तवद्विधॊ नानुशॊचति

48 अल्पम इच्छन्न अचपलॊ मृदुर दान्तः सुसंशितः
बरह्मचर्यॊपपन्नश च तवद्विधॊ नैव मुह्यति

49 न तव एव जाल्मीं कापालीं वृत्तिम एषितुम अर्हसि
नृशंसवृत्तिं पापिष्ठां दुःखां कापुरुषॊचिताम

50 अपि मूलफलाजीवॊ रमस्वैकॊ महावने
वाग्यतः संगृहीतात्मा सर्वभूतदयान्वितः

51 सदृशं पण्डितस्यैतद ईषा दन्तेन दन्तिना
यद एकॊ रमते ऽरण्ये यच चाप्य अल्पेन तुष्यति

52 महाह्रदः संक्षुभित आत्मनैव परसीदति
एतद एवंगतस्याहं सुखं पश्यामि केवलम

53 असंभवे शरियॊ राजन हीनस्य सचिवादिभिः
दैवे परतिनिविष्टे च किं शरेयॊ मन्यते भवान

अध्याय 1
अध्याय 1