अध्याय 158

महाभारत संस्कृत - शांतिपर्व

1 [य] आनृशंस्यं विजानामि दर्शनेन सतां सदा
नृशंसान न विजानामि तेषां कर्म च भारत

2 कण्टकान कूपम अग्निं च वर्जयन्ति यथा नराः
तथा नृशंसकर्माणं वर्जयन्ति नरा नरम

3 नृशंसॊ हय अधमॊ नित्यं परेत्य चेह च भारत
तस्माद बरवीहि कौरव्य तस्य धर्मविनिश्चयम

4 [भ] सपृहास्यान्तर्हिता चैव विदितार्था च कर्मणा
आक्रॊष्टा करुश्यते चैव बन्धिता बध्यते च यः

5 दत्तानुकीर्ति विषमः कषुद्रॊ नैकृतिकः शठः
असंभॊगी च मानी च तथा सङ्गी विकत्थनः

6 सर्वातिशङ्की परुषॊ बालिशः कृपणस तथा
वर्ग परशंसी सततम आश्रमद्वेषसंकरी

7 हिंसाविहारी सततम अविशेष गुणागुणः
बह्व अलीकॊ मनस्वी च लुब्धॊ ऽतयर्थं नृशंसकृत

8 धर्मशीलं गुणॊपेतं पाप इत्य अवगच्छति
आत्मशीलानुमानेन न विश्वसिति कस्य चित

9 परेषां यत्र दॊषः सयात तद गुह्यं संप्रकाशयेत
समानेष्व एव दॊषेषु वृत्त्यर्थम उपघातयेत

10 तथॊपकारिणं चैव मन्यते वञ्चितं परम
दत्त्वापि च धनं काले संतपत्य उपकारिणे

11 भक्ष्यं भॊज्यम अथॊ लेह्यं यच चान्यत साधु भॊजनम
परेक्षमाणेषु यॊ ऽशनीयान नृशंस इति तं विदुः

12 बराह्मणेभ्यः परदायाग्रं यः सुहृद्भिः सहाश्नुते
स परेत्य लभते सवर्गम इह चानन्त्यम अश्नुते

13 एष ते भरतश्रेष्ठ नृशंसः परिकीर्तितः
सदा विवर्जनीयॊ वै पुरुषेण बुभूषता

अध्याय 1
अध्याय 1