अध्याय 114

महाभारत संस्कृत - शांतिपर्व

1 [य] राजा राज्यम अनुप्राप्य दुर्बलॊ भरतर्षभ
अमित्रस्यातिवृद्धस्य कथं तिष्ठेद असाधनः

2 [भ] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
सरितां चैव संवादं सागरस्य च भारत

3 सुरारिनिलयः शश्वत सागरः सरितां पतिः
पप्रच्छ सरितः सर्वाः संशयं जातम आत्मनः

4 स मूलशाखान पश्यामि निहतांश छायिनॊ दरुमान
युष्पाभिर इह पूर्णाभिर अन्यांस तत्र न वेतसम

5 अकायश चाल्पसारश च वेतसः कूलजश च वः
अवज्ञाय न शक्यॊ वा किं चिद वा तेन वः कृतम

6 तद अहं शरॊतुम इच्छामि सर्वासाम एव वॊ मतम
यथा कूलानि चेमानि भित्त्वा नानीयते वशम

7 ततः पराह नदी गङ्गा वाक्यम उत्तरम अर्थवत
हेतुमद गराहकं चैव सागरं सरितां पतिम

8 तिष्ठन्त्य एते यथास्थानं नगा हय एकनिकेतनाः
ततस तयजन्ति तत सथानं परातिलॊम्याद अचेतसः

9 वेतसॊ वेगम आयान्तं दृष्ट्वा नमति नेतरः
स च वेगे ऽभयतिक्रान्ते सथानम आसाद्य तिष्ठति

10 कालज्ञः समयज्ञश च सदा वश्यश च नॊ दरुमः
अनुलॊमस तथास्तब्धस तेन नाभ्येति वेतसः

11 मारुतॊदक वेगेन ये नमन्त्य उन्नमन्ति च
ओषध्यः पादपा गुल्मा न ते यान्ति पराभवम

12 यॊ हि शत्रॊर विवृद्धस्य परभॊर वधविनाशने
पूर्वं न सहते वेगं कषिप्रम एव स नश्यति

13 सारासारं बलं वीर्यम आत्मनॊ दविषतश च यः
जानन विचरति पराज्ञॊ न स याति पराभवम

14 एवम एव यदा विद्वान मन्येतातिबलं रिपुम
संश्रयेद वैतसीं वृत्तिम एवं परज्ञान लक्षणम

अध्याय 1
अध्याय 1