अध्याय 156

महाभारत संस्कृत - शांतिपर्व

1 [य] सत्यं धर्मे परशंसन्ति विप्रर्षिपितृदेवताः
सत्यम इच्छाम्य अहं शरॊतुं तन मे बरूहि पितामह

2 सत्यं किं लक्षणं राजन कथं वा तद अवाप्यते
सत्यं पराप्य भवेत किं च कथं चैव तद उच्यते

3 [भ] चातुर्वर्ण्यस्य धर्माणां संकरॊ न परशस्यते
अविकारितमं सत्यं सर्ववर्णेषु भारत

4 सत्यं सत्सु सदा धर्मः सत्यं धर्मः सनातनः
सत्यम एव नमस्येत सत्यं हि परमा गतिः

5 सत्यं धर्मस तपॊयॊगः सत्यं बरह्म सनातनम
सत्यं यज्ञः परः परॊक्तः सत्ये सर्वं परतिष्ठितम

6 आचारान इह सत्यस्य यथावद अनुपूर्वशः
लक्षणं च परवक्ष्यामि सत्यस्येह यथाक्रमम

7 पराप्यते हि यथासत्यं तच च शरॊतुं तवम अर्हसि
सत्यं तरयॊदश विधं सर्वलॊकेषु भारत

8 सत्यं च समता चैव दमश चैव न संशयः
अमात्सर्यं कषमा चैव हरीस तितिक्षानसूयता

9 तयागॊ धयानम अथार्यत्वं धृतिश च सततं सथिरा
अहिंसा चैव राजेन्द्र सत्याकारास तरयॊदश

10 सत्यं नामाव्ययं नित्यम अविकारि तथैव च
सर्वधर्माविरुद्धं च यॊगेनैतद अवाप्यते

11 आत्मनीष्टे तथानिष्टे रिपौ च समता तथा
इच्छा दवेषक्षयं पराप्य कामक्रॊधक्षयं तथा

12 दमॊ नान्यस्पृहा नित्यं धैर्यं गाम्भीर्यम एव च
अभयं करॊधशमनं जञानेनैतद अवाप्यते

13 अमात्सर्यं बुधाः पराहुर दानं धर्मे च संयमम
अवस्थितेन नित्यं च सत्येनामत्सरी भवेत

14 अक्षमायाः कषमायाश च परियाणीहाप्रियाणि च
कषमते सर्वतः साधुः साध्व आप्नॊति च सत्यवान

15 कल्याणं कुरुते गाढं हरीमान न शलाघते कव चित
परशान्तवान मना नित्यं हरीस तु धर्माद अवाप्यते

16 धर्मार्थहेतॊः कषमते तितिक्षा कषान्तिर उच्यते
लॊकसंग्रहणार्थं तु सा तु धैर्येण लभ्यते

17 तयागः सनेहस्य यस तयागॊ विषयाणां तथैव च
रागद्वेषप्रहीणस्य तयागॊ भवति नान्यथा

18 आर्यता नाम भूतानां यः करॊति परयत्नतः
शुभं कर्म निराकारॊ वीतरागत्वम एव च

19 धृतिर नाम सुखे दुःखे यथा नाप्नॊति विक्रियाम
तां भजेत सदा पराज्ञॊ य इच्छेद भूतिम आत्मनः

20 सर्वथा कषमिणा भाव्यं तथा सत्यपरेण च
वीतहर्षभयक्रॊधॊ धृतिम आप्नॊति पण्डितः

21 अद्रॊहः सर्वभूतेषु कर्मणा मनसा गिरा
अनुग्रहश च दानं च सतां धर्मः सनातनः

22 एते तरयॊदशाकाराः पृथक सत्यैक लक्षणाः
भजन्ते सत्यम एवेह बृंहयन्ति च भारत

23 नान्तः शक्यॊ गुणानां हि वक्तुं सत्यस्य भारत
अतः सत्यं परशंसन्ति विप्राः स पितृदेवताः

24 नास्ति सत्यात परॊ धर्मॊ नानृतात पातकं परम
सथितिर हि सत्यं धर्मस्य तस्मात सत्यं न लॊपयेत

25 उपैति सत्याद दानं हि तथा यज्ञाः स दक्षिणाः
वरताग्निहॊत्रं वेदाश च ये चान्ये धर्मनिश्चयाः

26 अश्वमेध सहस्रं च सत्यं च तुलया धृतम
अश्वमेध सहस्राद धि सत्यम एवातिरिच्यते

अध्याय 1
अध्याय 1