Homeमहाभारत संस्कृत (Page 4)

महाभारत संस्कृत

1 [वै] पाण्डवास तु रथान युक्त्वा सदश्वैर अनिलॊपमैः
आरॊहमाणा भीष्मस्य पादौ जगृहुर आर्तवत

1 [अस्ट] अन्धस्य पन्था बधिरस्य पन्थाः; सत्रियः पन्था वैवधिकस्य पन्थाः
राज्ञः पन्था बराह्मणेनासमेत्य समेत्य; तु बराह्मणस्यैव पन्थाः

1 [स] उदीर्यमाणं तद दृष्ट्वा पाण्डवानां महद बलम
अविषह्यं च मन्वानः कर्णं दुर्यॊधनॊ ऽबरवीत

1 [म] नैव राज्ञा दरः कार्यॊ जातु कस्यां चिद आपदि
अथ चेद अपि दीर्णः सयान नैव वर्तेत दीर्णवत

1 [म] परावरज्ञे धर्मज्ञे तपॊवननिवासिनि
साध्वि सुभ्रु सुकेशान्ते हिमवत्पर्वतात्मजे

1 [भ] अत्र गाथा बरह्म गीताः कीर्तयन्ति पुराविदः
येन मार्गेण राजानः कॊशं संजनयन्ति च

1 [वै] ततः सर्वाः परकृतयॊ नगराद वारणावतात
सर्वमङ्गल संयुक्ता यथाशास्त्रम अतन्द्रिताः

1 [अस्त] अत्रॊग्रसेनसमितेषु राजन; समागतेष्व अप्रतिमेषु राजसु
न वै विवित्सान्तरम अस्ति वादिनां; महाजले हंसनिनादिनाम इव

1 [स] तथा परुषितं दृष्ट्वा सूतपुत्रेण मातुलम
खड्गम उद्यम्य वेगेन दरौणिर अभ्यपतद दरुतम

1 [क] अर्जुनं केशव बरूयास तवयि जाते सम सूतके
उपॊपविष्टा नारीभिर आश्रमे परिवारिता

1 [भ] अत्रैव चेदम अव्यग्रः शृण्वाख्यानम अनुत्तमम
दीर्घसूत्रं समाश्रित्य कार्याकार्यविनिश्चये

1 [वै] विदुरस्य सुहृत कश चित खनकः कुशलः कव चित
विविक्ते पाण्डवान राजन्न इदं वचनम अब्रवीत

1 [लॊम] एषा मधुविला राजन समङ्गा संप्रकाशते
एतत कर्दमिलं नाम भरतस्याभिसेचनम

1 [स] दुर्यॊधनेनैवम उक्तॊ दरौणिर आहवदुर्मदः
परत्युवाच महाबाहॊ यथा वदसि कौरव

1 [य] के पूज्याः के नमः कार्याः कथं वर्तेत केषु च
किमाचारः कीदृशेषु पितामह न रिष्यते

1 [यव] परतिभास्यन्ति वै वेदा मम तातस्य चॊभयॊः
अति चान्यान भविष्यावॊ वरा लब्धास तथा मया

1 [व] कुन्त्यास तु वचनं शरुत्वा भीष्मद्रॊणौ महारथौ
दुर्यॊधनम इदं वाक्यम ऊचतुः शासनातिगम

1 [य] सर्वत्र बुद्धिः कथिता शरेष्ठा ते भरतर्षभ
अनागता तथॊत्पन्ना दीर्घसूत्रा विनाशिनी

1 [वै] तांस तु दृष्ट्वा सुमनसः परिसंवत्सरॊषितान
विश्वस्तान इव संलक्ष्य हर्षं चक्रे पुरॊचनः

1 [स] ततॊ युधिष्ठिरश चैव भीमसेनश च पाण्डवः
दरॊणपुत्रं महाराज समन्तात पर्यवारयन

1 [व] एवम उक्तस तु विमनास तिर्यग्दृष्टिर अधॊमुखः
संहत्य च भरुवॊर मध्यं न किं चिद वयाजहार ह

1 [य] कां तु बराह्मण पूजायां वयुष्टिं दृष्ट्वा जनाधिप
कं वा कर्मॊदयं मत्वा तान अर्चसि महामते

1 [य] उक्तॊ मन्त्रॊ महाबाहॊ न विश्वासॊ ऽसति शत्रुषु
कथं हि राजा वर्तेत यदि सर्वत्र नाश्वसेत

1 [वै] अथ रात्र्यां वयतीतायाम अशॊषॊ नागरॊ जनः
तत्राजगाम तवरितॊ दिदृक्षुः पाण्डुनन्दनान

1 [ल] चङ्क्रम्यमाणः स तदा यवक्रीर अकुतॊभयः
जगाम माधवे मासि रैभ्याश्रमपदं परति

1 [स] सॊमदत्तं तु संप्रेक्ष्य विधुन्वानं महद धनुः
सात्यकिः पराह यन्तारं सॊमदत्ताय मां वह

1 [धृ] राजपुत्रैः परिवृतस तथामात्यैश च संजय
उपारॊप्य रथे कर्णं निर्यातॊ मधुसूदनः

1 [वायु] शृणु मूढ गुणान कांश चिद बराह्मणानां महात्मनाम
ये तवया कीर्तिता राजंस तेभ्यॊ ऽथ बराह्मणॊ वरः

1 [य] युगक्षयात परिक्षीणे धर्मे लॊके च भारत
दस्युभिः पीड्यमाने च कथं सथेयं पितामह

1 [वै] तेन विक्रमता तूर्णम ऊरुवेगसमीरितम
परववाव अनिलॊ राजञ शुचि शुक्रागमे यथा

1 [ल] भरद्वाजस तु कौन्तेय कृत्वा सवाध्यायम आह्निकम
समित कलापम आदाय परविवेश सवम आश्रमम

1 [स] वर्तमाने तथा युद्धे घॊररूपे भयावहे
तमसा संवृते लॊके रजसा च महीपते
नापश्यन्त रणे यॊधाः परस्परम अवस्थिताः

1 [कर्ण] असंशयं सौहृदान मे परणयाच चात्थ केशव
सख्येन चैव वार्ष्णेय शरेयस्कामतया एव च

1 [वायु] इमां भूमिं बराह्मणेभ्यॊ दित्सुर वै दक्षिणां पुरा
अङ्गॊ नाम नृपॊ राजंस ततश चिन्तां मही ययौ

1 [य] हीने परमके धर्मे सर्वलॊकातिलङ्घिनि
अधर्मे धर्मतां नीते धर्मे चाधर्मतां गते

1 [वै] तत्र तेषु शयानेषु हिडिम्बॊ नाम राक्षसः
अविदूरे वनात तस्माच छाल वृक्षम उपाश्रितः

1 [ल] एतस्मिन्न एव काले तु बृहद्द्युम्नॊ महीपतिः
सत्रम आस्ते महाभागॊ रैभ्य याज्यः परतापवान

1 [स] परकाशिते तथा लॊके रजसा च तमॊवृते
समाजग्मुर अथॊ वीराः परस्परवधैषिणः

1 [व] एवं बहुविधैर वाक्यैर मुनिभिस तैस तपॊधनैः
समाश्वस्यत राजर्षिर हतबन्धुर युधिष्ठिरः

1 [ष] अथैनां रुपिणीं साध्वीम उपातिष्ठद उपश्रुतिः
तां वयॊ रूप्प संपन्नां दृष्ट्वा देवीम उपस्थिताम

1 [स] दुर्यॊधनॊ महाराज धृष्टद्युम्नश च पर्षतः
चक्रतुः सुमहद युद्धां शरशक्तिसमाकुलम

1 [य] पितामहेशाय विभॊ नामान्य आचक्ष्व शम्भवे
बभ्रवे विश्वमायाय महाभाग्यं च तत्त्वतः

1 [वैषम्पायन] अव्याहरति कौन्तेये धर्मराजे युधिष्ठिरे
भरातॄणां बरुवतां तांस तान विविधान वेद निश्चयान

1 [य] उक्तं तवया बुद्धिमता यन नान्यॊ वक्तुम अर्हति
संशयानां हि निर्मॊक्ता तवन नान्यॊ विद्यते भुवि

1 [वै] परत्याख्यातॊ राजपुत्र्या सुदेष्णां कीचकॊ ऽबरवीत
अमर्यादेन कामेन घॊरेणाभिपरिप्लुतः

1 [स] परत्यागत्य पुनर जिष्णुर अहन संशप्तकान बहून
वक्रानुवक्र गमनाद अङ्गारक इव गरहः

1 [धृ] शंतनुः पालयाम आस यथावत पृथिवीम इमाम
तथा विचित्रवीर्यश च भीष्मेण परिपालितः
पालयाम आस वस तातॊ विदितं वॊ नसंशयः

1 [व] इङ्गितेनैव दाशार्हस तम अभिप्रायम आदितः
दरौणेर बुद्ध्वा महाबाहुर अर्जुनं परत्यभाषत

1 [व] अथ गावल्गणिर धीमान समराद एत्य संजयः
परत्यक्षदर्शी सर्वस्य भूतभव्य भविष्यवित

1 [षौनक] सौते कथय ताम एतां विस्तरेण कथां पुनः
आस्तीकस्य कवेः साधॊः शुश्रूषा परमा हि नः

1 [वा] नेदं कृच्छ्रम अनुप्राप्तॊ भवान सयाद वसुधाधिप
यद्य अहं दवारकायां सयां राजन संनिहितः पुरा

1 [धृ] बहूनि सुविचित्राणि दवंद्व युद्धानि संजय
तवयॊक्तानि निशम्याहं सपृहयामि स चक्षुषाम

1 [व] तच छरुत्वा वचनं तस्या भीमसेनॊ ऽथ भीतवत
गान्धारीं परत्युवाचेदं वचः सानुनयं तदा

1 [भ] इत्य उक्तः स तदा तूष्णीम अभूद वायुस ततॊ ऽबरवीत
शृणु राजन्न अगस्त्यस्य माहात्म्यं बराह्मणस्य ह

1 [सम्जय] कर्णस्य वचनं शरुत्वा केशवः परवीरहा
उवाच परहसन वाक्यं समितपूर्वम इदं तदा

1 [य] यद इदं घॊरम उद्दिष्टम अश्रद्धेयम इवानृतम
अस्ति सविद दस्यु मर्यादा याम अहं परिवर्जये

1 [वै] तां विदित्वा चिरगतां हिडिम्बॊ राक्षसेश्वरः
अवतीर्य दरुमात तस्माद आजगामाथ पाण्डवान

1 [ल] उशीरबीजं मैनाकं गिरिं शवेतं च भारत
समतीतॊ ऽसि कौन्तेय कालशैलं च पार्थिव

1 [स] वर्तमाने तथा रौद्रे रात्रियुद्धे विशां पते
सर्वभूतक्षयकरे धर्मपुत्रॊ युधिष्ठिरः

1 [स] केशवस्य तु तद वाक्यं कर्णः शरुत्वा हितं शुभम
अब्रवीद अभिसंपूज्य कृष्णं मधु निषूदनम
जानन मां हिं महाबाहॊ संमॊहयितुम इच्छसि

1 [भ] इत्य उक्तस तव अर्जुनस तूष्णीम अभूद वायुस तम अब्रवीत
शृणु मे हैहय शरेष्ठ कर्मात्रेः सुमहात्मनः

1 [वै] भीमसेनस तु तं दृष्ट्वा राक्षसं परहसन्न इव
भगिनीं परति संक्रुद्धम इदं वचनम अब्रवीत

1 [य] पितामह महाप्राज्ञ सर्वशास्त्रविशारद
शरणं पालयानस्य यॊ धर्मस तं वदस्व मे

1 [य] अन्तर्हितानि भूतानि रक्षांसि बलवन्ति च
अग्निना तपसा चैव शक्यं गन्तुं वृकॊदर

1 [स] भूरिस तु समरे राजञ शैनेयं रथिनां वरम
आपतन्तम अपासेधत परपानाद इव कुञ्जरम

1 [स] सहदेवम अथायान्तं दरॊण परेप्सुं विशां पते
कर्णॊ वैकर्तनॊ युद्धे वारयाम आस भारत

1 [व] असिद्धानुनये कृष्णे कुरुभ्यः पाण्डवान गते
अभिगम्य पृथां कषत्ता शनैः शॊचन्न इवाब्रवित

1 [भ] तूष्णीम आसीद अर्जुनस तु पवनस तव अब्रवीत पुनः
शृणु मे बराह्मणेष्व एव मुख्यं कर्म जनाधिप

1 [वै] परबुद्धास ते हिडिम्बाया रूपं दृष्ट्वातिमानुषम
विस्मिताः पुरुषा वयाघ्रा बभूवुः पृथया सह

1 [भ] अथ वृक्षस्य शाखायां विहंगः स सुहृज्जनः
दीर्घकालॊषितॊ राजंस तत्र चित्रतनू रुहः

1 [यु] भीमसेन यमौ चॊभौ पाञ्चालि च निबॊधत
नास्ति भूतस्य नाशॊ वै पश्यतास्मान वनेचरान

1 [कर्ण] राधेयॊ ऽहम आधिरथिः कर्णस तवाम अभिवादये
पराप्ता किमर्थं बवती बरूहि किं करवाणि ते

1 [स] शतानीकं शरैस तूर्णं निर्दहन्तं चमूं तव
चित्रसेनस तव सुतॊ वारयाम आस भारत

1 [भम] समरन्ति वैरं रक्षांसि मायाम आश्रित्य मॊहिनीम
हिडिम्बे वरज पन्थानं तवं वै भरातृनिषेवितम

1 [य] बराह्मणान अर्चसे राजन सततं संशितव्रतान
कं तु कर्मॊदयं दृष्ट्वा तान अर्चसि नराधिप

1 [भ] ततस तं लुब्धकः पश्यन कृपयाभिपरिप्लुतः
कपॊतम अग्नौ पतितं वाक्यं पुनर उवाच ह

1 [वै] ते शूरास तत धन्वानस तूनवन्तः समार्गणाः
बद्धगॊधाङ्गुलि तराणाः खद्गवन्तॊ ऽमितौजसः

1 [स] नकुलं रभसं युद्धे निघ्नन्तं वाहिनीं तव
अभ्ययात सौबलः करुद्धस तिष्ठ तिष्ठेति चाब्रवीत

1 [य] बरूहि बराह्मण पूजायां वयुष्टिं तवं मधुसूदन
वेत्ता तवम अस्य चार्थस्य वेद तवां हि पितामहः

1 [वै] ते वनेन वनं वीरा घनन्तॊ मृगगणान बहून
अपक्रम्य ययू राजंस तवरमाणा महारथाः

1 [भ] ततॊ गते शाकुनिके कपॊती पराह दुःखिता
संस्मृत्य भर्तारम अथॊ रुदती शॊकमूर्छिता

1 [वै] ततः परयातमात्रेषु पाण्डवेषु महात्मसु
पद्भ्याम अनुचिता गन्तुं दरौपदी समुपाविशत

1 [व] ततः सूर्यान निश्चरितां कर्णः शुश्राव भारतीम
दुरत्ययां परणयिनीं पितृवद भास्करेरिताम

1 [स] तस्मिन सुतुमुले युद्धे वर्तमाने भयावहे
धृष्टद्युम्ने महाराज दरॊणम एवाभ्यवर्तत

1 [य] दुर्वाससः परसादात ते यत तदा मधुसूदन
अवाप्तम इह विज्ञानं तन मे वयाख्यातुम अर्हसि

1 [ज] एकचक्रां गतास ते तु कुन्तीपुत्रा महारथाः
अतः परं दविजश्रेष्ठ किम अकुर्वत पाण्डवाः

1 [भ] विमानस्थौ तु तौ राजँल लुब्धकॊ वै ददर्श ह
दृष्ट्वा तौ दम्पती दुःखाद अचिन्तयत सद गतिम

1 [य] धर्मज्ञॊ बलवाञ शूरः सद्यॊ राक्षसपुंगवः
भक्तॊ ऽसमान औरसः पुत्रॊ भीम गृह्णातु मातरम

1 [व] आगम्य हास्तिनपुराद उपप्लव्यम अरिंदमः
पाण्डवानां यथावृत्तं केशवः सर्वम उक्तवान

1 [स] ततस ते पराद्रवन सर्वे तवरिता युद्धदुर्मदाः
अमृष्यमाणाः संरब्धा युयुधान रथं परति

1 [वा] युधिष्ठिर महाबाहॊ महाभाग्यं महात्मनः
रुद्राय बहुरूपाय बहु नाम्ने निबॊध मे

1 [वासु] भीष्मेणॊक्ते ततॊ दरॊणॊ दुर्यॊधनम अभाषत
मध्ये नृपाणां भद्रं ते वचनं वचनक्षमः

1 [बराह्मणी] न संतापस तवया कार्यः पराकृतेनेव कर्हि चित
न हि संतापकालॊ ऽयं वैद्यस्य तव विद्यते

1 [वै] तत्र ते पुरुषव्याघ्राः परमं शौचम आस्थिताः
सॊ रात्रम अवसन वीरा धनंजय दिदृक्षया
तस्मिन विहरमाणाश च रममाणाश च पाण्डवाः

1 [य] अबुद्धि पूर्वं यः पापं कुर्याद भरतसत्तम
मुच्यते स कथं तस्माद एनसस तद वदस्व मे

1 [स] विद्रुतं सवबलं दृष्ट्वा वध्यमानं महात्मभिः
करॊधेन महताविष्टः पुत्रस तव विशां पते

1 [व] इत्य उक्तवति वाक्यं तु कृष्णे देवकिनन्दने
भीष्मं शांतनवं भूयः पर्यपृच्छद युधिष्ठिरः

1 [वै] तयॊर दुःखितयॊर वाक्यम अतिमात्रं निशम्य तत
भृशं दुःखपरीताङ्गी कन्या ताव अभ्यभाषत

1 [वै] एतच छरुत्वा वचस तस्य वानरेन्द्रस्य धीमतः
भीमसेनस तदा वीरः परॊवाचामित्रकर्शनः

1 [भ] एवम उक्तः परत्युवाच तं मुनिं जनमेजयः
गर्ह्यं भवान गर्हयति निन्द्यं निन्दति मा भवान