अध्याय 138

महाभारत संस्कृत - द्रोणपर्व

1 [स] वर्तमाने तथा युद्धे घॊररूपे भयावहे
तमसा संवृते लॊके रजसा च महीपते
नापश्यन्त रणे यॊधाः परस्परम अवस्थिताः

2 अनुमानेन संज्ञाभिर युद्धं तद ववृते महत
नरनागाश्वमथनं परमं लॊमहर्षणम

3 दरॊणकर्णकृपा वीरा भीमपार्षत सात्यकाः
अन्यॊन्यं कषॊभयाम आसुः सैन्यानि नृपसत्तमः

4 वध्यमानानि सैन्यानि समन्तात तैर महारथैः
तमसा रजसा चैव समन्ताद विप्रदुद्रुवुः

5 ते सर्वतॊ विद्रवन्तॊ यॊधा वित्रस्तचेतसः
अहन्यन्त महाराज धावमानाश च संयुगे

6 महारतः सहस्राणि जघ्नुर अन्यॊन्यम आहवे
अन्धे तमसि मूढानि पुत्रस्य तव मन्त्रिते

7 ततः सर्वाणि सैन्यानि सेना गॊपाश च भारत
वयमुह्यन्त रणे तत्र तमसा संवृते सति

8 [धृ] तेषां संलॊड्यमानानां पाण्डवैर निहतौजसाम
अन्धे तमसि मग्नानाम आसीक का वॊ मतिस तदा

9 कथं परकाशस तेषां वा मम सैन्येषु वा पुनः
बभूव लॊके तमसा तथा संजय संवृते

10 [धृ] ततः सर्वाणि सैन्यानि हतशिष्टानि यानि वै
सेना गॊप्तॄन अथादिश्य पुनर वयूहम अकल्पयत

11 दरॊणः पुरस्ताज जघने तु शल्यस; तथा दरौणिः पार्श्वतः सौबलश च
सवयं तु सर्वाणि बलानि राजन; राजाभ्ययाद गॊपयन वै निशायाम

12 उवाच सर्वांश च पदातिसंघान; दुर्यॊधनः पार्थिव सान्त्वपूर्वम
उत्सृज्य सर्वे परमायुधानि; गृह्णीत हस्तैर जवलितान परदीपान

13 ते चॊदिताः पार्थिव सत्तमेन; ततः परहृष्टा जगृहुः परदीपान
सा भूय एव धवजिनी विभक्ता; वयरॊचताभिप्रभया निशायाम

14 महाधनैर आभरणैश च दिव्यैः; शस्त्रैः परदीप्तैर अभिसंपतद्भिः
कषणेन सर्वे विहिताः परदीपा; वयदीपयंश च धवजनीं तद आशु

15 सर्वास तु सेना वयतिसेव्यमानाः; पदातिभिः पावकतैलहस्तैः
परकाश्यमाना ददृशुर निशायां; यथान्तरिक्षे जलदास तडिद्भिः

16 परकाशितायां तु तथा धवजिन्यां; दरॊणॊ ऽगनिकल्पः परतपन समन्तात
रराज राजेन्द्र सुवर्णवर्मा; मध्यं गतः सूर्य इवांशुमाली

17 जाम्बूनदेष्व आभरषेषु चैव; निष्केषु शुद्धेषु शरावरेषु
पीतेषु शस्त्रेषु च पावकस्य; परतिप्रभास तत्र ततॊ बभूवुः

18 गदाश च शैक्याः परिघाश च शुभ्रा; रथेषु शक्त्यश च विवर्तमानाः
परतिप्रभा रश्मिभिर आजमीढ; पुनः पुनः संजनयन्ति दीप्ताः

19 छत्राणि बालव्यजनानुषङ्गा; दीप्ता महॊल्काश च तथैव राजन
वयाघूर्णमानाश च सुवर्णमाला; वयायच्छतां तत्र तदा विरेजुः

20 शस्त्रप्रभाभिश च विराजमानं; दीपप्रभाभिश च तदा बलं तत
परकाशितं चाभरण परभाभिर; भृशं परकाशं नृपते बभूव

21 पीतानि शस्त्राण्य असृग उक्षितानि; वीरावधूतानि तनु दरुहाणि
दीप्तां परभां पराजनयन्त तत्र; तपात्यये विद्युद इवान्तरिक्षे

22 परकम्पितानाम अभिघात वेगैर; अभिघ्नतां चापतताम जवेन
वक्त्राण्य अशॊभन्त तदा नराणां; वाय्वीरितानीव महाम्बुजानि

23 महावने दाव इव परदीप्ते; यथा परभा भास्करस्यापि नश्येत
तथा तवासीद धवजिनी परदीप्ता; महाभये भारत भीमरूपा

24 तत संप्रदीप्तं बलम अस्मदीयं; निशाम्य पार्थस तवरितास तथैव
सर्वेषु सैन्येषु पदातिसंघान; अचॊदयंस ते ऽथ चक्रुः परदीपान

25 गजे गजे सप्त कृताः परदीपा; रथे रथे चैव दश परदीपाः
दवाव अश्वपृष्ठे परिपार्श्वतॊ ऽनये; धवजेषु चान्ये जघनेषु चान्ये

26 सेनासु सर्वासु च पार्श्वतॊ ऽनये; पश्चात पुरस्ताच च समन्ततश च
मध्ये तथान्ये जवलिताग्निहस्ताः; सेना दवये ऽपि सम नरा विचेरुः

27 सर्वेषु सैन्येषु पदातिसंघा; वयामिश्रिता हस्तिरथाश्ववृन्दैः
मध्ये तथान्ये जवलिताग्निहस्ता; वयदीपयन पाण्डुसुतस्य सेनाम

28 तेन परदीप्तेन तथा परदीप्तं; बलं तद आसीद बलवद बलेन
भाः कुर्वता भानुमता गरहेण; दिवाकरेणाग्निर इवाभितप्तः

29 तयॊः परभाः पृथिवीम अन्तरिक्षं; सर्वा वयतिक्रम्य दिशश च वृद्धाः
तेन परकाशेन भृशं परकाशं; बभूव तेषां तव चैव सैन्यम

30 तेन परकाशेन दिवं गमेन; संबॊधिता देवगणाश च राजन
गन्धर्वयक्षासुरसिद्धसंघाः; समागमन्न अप्सरसश च सर्वाः

31 तद देवगन्धर्वसमाकुलं च; यक्षासुरेन्द्राप्सरसां गणैश च
हतैश च वीरैर दिवम आरुहद्भिर; आयॊधनं दिव्यकल्पं बभूव

32 रथाश्वनागाकुल दीपदीप्तं; संरब्ध यॊधाहत विद्रुताश्वम
महद बलं वयूढरथाश्वनागं; सुरासुरव्यूह समं बभूव

33 तच छक्ति संघाकुल चण्डवातं; महारथाभ्रं रथवाजि घॊषम
शस्त्रौघवर्षं रुधिराम्बुधारं; निशि परवृत्तं नरदेव युद्धम

34 तस्मिन महाग्निप्रतिमॊ महात्मा; संतापयन पाण्डवान विप्रमुख्यः
गभस्तिभिर मध्यगतॊ यथार्कॊ; वर्षात्यये तद्वद अभून नरेन्द्र

अध्याय 1
अध्याय 1