अध्याय 81

महाभारत संस्कृत - शांतिपर्व

1 यद अप्य अल्पतरं कर्म तद अप्य एकेन दुष्करम
पुरुषेणासहायेन किम उ राज्यं पिता मह

2 किं शीलः किं समाचारॊ राज्ञॊ ऽरथसचिवॊ भवेत
कीदृशे विश्वसेद राजा कीदृशे नापि विश्वसेत

3 चतुर्विधानि मित्राणि राज्ञां राजन भवन्त्य उत
सहार्थॊ भजमानश च सहजः कृत्रिमस तथा

4 धर्मात्मा पञ्चमं मित्रं स तु नैकस्य न दवयॊः
यतॊ धर्मस ततॊ वा सयान मध्यस्थॊ वा ततॊ भवेत

5 यस तस्यार्थॊ न रॊचेत न तं तस्य परकाशयेत
धर्माधर्मेण राजानश चरन्ति विजिगीषवः

6 चतुर्णां मध्यमौ शरेष्ठौ नित्यं शङ्क्यौ तथापरौ
सर्वे नित्यं शङ्कितव्याः परत्यक्षं कार्यम आत्मनः

7 न हि राज्ञा परमादॊ वै कर्तव्यॊ मित्र रक्षणे
परमादिनं हि राजानं लॊकाः परिभवन्त्य उत

8 असाधुः साधुताम एति साधुर भवति दारुणः
अरिश च मित्रं भवति मित्रं चापि परदुष्यति

9 अनित्य चित्तः पुरुषस तस्मिन कॊ जातु विश्वसेत
तस्मात परधानं यत कार्यं परत्यक्षं तत समाचरेत

10 एकान्तेन हि विश्वासः कृत्स्नॊ धर्मार्थनाशकः
अविश्वासश च सर्वत्र मृत्युना न विशिष्यते

11 अकालमृत्युर विश्वासॊ विश्वसन हि विपद्यते
यस्मिन करॊति विश्वासम इच्छतस तस्य जीवति

12 तस्माद विश्वसितव्यं च शङ्कितव्यं च केषु चित
एषा नीतिगतिस तात लक्ष्मीश चैव सनातनी

13 यं मन्येत ममाभावाद इमम अर्थागमः सपृशेत
नित्यं तस्माच छङ्कितव्यम अमित्रं तं विदुर बुधाः

14 यस्य कषेत्राद अप्य उदकं कषेत्रम अन्यस्य गच्छति
न तत्रानिच्छतस तस्य भिद्येरन सर्वसेतवः

15 तथैवात्य उदकाद भीतस तस्य भेदनम इच्छति
यम एवं लक्षणं विद्यात तम अमित्रं विनिर्दिशेत

16 यः समृद्ध्या न तुष्येत कषये दीनतरॊ भवेत
एतद उत्तममित्रस्य निमित्तम अभिचक्षते

17 यं मन्येत ममाभावाद अस्याभावॊ भवेद इति
तस्मिन कुर्वीत विश्वासं यथा पितरि वै तथा

18 तं शक्त्या वर्धमानश च सर्वतः परिबृंहयेत
नित्यं कषताद वारयति यॊ धर्मेष्व अपि कर्मसु

19 कषताद भीतं विजानीयाद उत्तमं मित्र लक्षणम
ये तस्य कषतम इच्छन्ति ते तस्य रिपवः समृताः

20 वयसनान नित्यभीतॊ ऽसौ समृद्ध्याम एव तृप्यते
यत सयाद एवंविधं मित्रं तद आत्मसमम उच्यते

21 रूपवर्णस्वरॊपेतस तितिक्षुर अनसूयकः
कुलीनः शीलसंपन्नः स ते सयात परत्यनन्तरः

22 मेधा वी समृतिमान दक्षः परकृत्या चानृशंस वान
यॊ मानितॊ ऽमानितॊ वा न संदूष्येत कदा चन

23 ऋत्विग वा यदि वाचार्यः सखा वात्यन्त संस्तुतः
गृहे वसेद अमात्यस ते यः सयात परम अपूजितः

24 स ते विद्यात परं मन्त्रं परकृतिं चार्थधर्मयॊः
विश्वासस ते भवेत तत्र यथा पितरि वै तथा

25 नैव दवौ न तरयः कार्या न मृष्येरन परस्परम
एकार्थाद एव भूतानां भेदॊ भवति सर्वदा

26 कीर्तिप्रधानॊ यश च सयाद यश च सयात समये सथितः
समर्थान यश च न दवेष्टि समर्थान कुरुते च यः

27 यॊ न कामाद भयाल लॊभात करॊधाद वा धर्मम उत्सृजेत
दक्षः पर्याप्तवचनः स ते सयात परत्यनन्तरः

28 शूरश चार्यश च विद्वांश च परतिपत्तिविशारदः
कुलीनः शीलसंपन्नस तितिक्षुर अनसूयकः

29 एते हय अमात्याः कर्तव्याः सर्वकर्मस्व अवस्थिताः
पूजिताः संविभक्ताश च सुसहायाः सवनुष्ठिताः

30 कृत्स्नम एते विनिक्षिप्ताः परतिरूपेषु कर्मसु
युक्ता महत्सु कार्येषु शरेयांस्य उत्पादयन्ति च

31 एते कर्माणि कुर्वन्ति सपर्धमाना मिथः सदा
अनुतिष्ठन्ति चैवार्थान आचक्षाणाः परस्परम

32 जञातिभ्यश चैव बिभ्येथा मृत्यॊर इव यतः सदा
उपराजेव राजर्धिं जञातिर न सहते सदा

33 ऋजॊर मृदॊर वदान्यस्य हरीमतः सत्यवादिनः
नान्यॊ जञातेर महाबाहॊ विनाशम अभिनन्दति

34 अज्ञातिता नातिसुखा नावज्ञेयास तव अतः परम
अज्ञाति मन्तं पुरुषं परे परिभवन्त्य उत

35 निकृतस्य नरैर अन्यैर जञातिर एव परायणम
नान्यैर निकारं सहते जञातेर जञातिः कदा चन

36 आत्मानम एव जानाति निकृतं बान्धवैर अपि
तेषु सन्ति गुणाश चैव नैर्गुण्यं तेषु लक्ष्यते

37 नाज्ञातिर अनुगृह्णाति नाज्ञातिर दिग्धम अस्यति
उभयं जञातिलॊकेषु दृश्यते साध्व असाधु च

38 तान मानयेत पूजयेच च नित्यं वाचा च कर्मणा
कुर्याच च परियम एतेभ्यॊ नाप्रियं किं चिद आचरेत

39 विश्वस्तवद अविश्वस्तस तेषु वर्तेत सर्वदा
न हि दॊषॊ गुणॊ वेति निस्पृक्तस तेषु दृश्यते

40 तस्यैवं वर्तमानस्य पुरुषस्याप्रमादिनः
अमित्राः संप्रसीदन्ति तथा मित्री भवन्त्य अपि

41 य एवं वर्तते नित्यं जञातिसंबन्धिमण्डले
मित्रेष्व अमित्रेष्व ऐश्वर्ये चिरं यशसि तिष्ठति

अध्याय 8
अध्याय 8