अध्याय 62

महाभारत संस्कृत - शांतिपर्व

1 [युधिस्ठिर] शिवान सुखान महॊदर्कान अहिंस्राँल लॊकसंमतान
बरूहि धर्मान सुखॊपायान मद्विधानां सुखावहान

2 बराह्मणस्येह चत्वार आश्रमा विहिताः परभॊ
वर्णास तान अनुवर्तन्ते तरयॊ भरतसत्तम

3 उक्तानि कर्माणि बहूनि राजन; सवर्ग्याणि राजन्य परायणानि
नेमानि दृष्टान्त विधौ समृतानि; कषात्रे हि सर्वं विहितं यथा वत

4 कषात्राणि वैश्यानि च सेवमानः; शौद्राणि कर्माणि च बराह्मणः सन
अस्मिँल लॊके निन्दितॊ मन्दचेताः; परे च लॊके निरयं परयाति

5 या संज्ञा विहिता लॊके दासे शुनि वृके पशौ
विकर्मणि सथिते विप्रे तां संज्ञां कुरु पाण्डव

6 षट कर्म संप्रवृत्तस्य आश्रमेषु चतुर्ष्व अपि
सर्वधर्मॊपपन्नस्य संभूतस्य कृतात्मनः

7 बराह्मणस्य विशुद्धस्य तपस्य अभिरतस्य च
निराशिषॊ वदान्यस्य लॊका हय अक्षरसंज्ञिताः

8 यॊ यस्मिन कुरुते कर्म यादृशं येन यत्र च
तादृशं तादृशेनैव स गुणं परतिपद्यते

9 वृद्ध्या कृषिवणिक्त्वेन जीव संजीवनेन च
वेत्तुम अर्हसि राजेन्द्र सवाध्यायगणितं महत

10 कालसंचॊदितः कालः कालपर्याय निश्चितः
उत्तमाधममध्यानि कर्माणि कुरुते ऽवशः

11 अन्तवन्ति परदानानि पुरा शरेयः कराणि च
सवकर्मनिरतॊ लॊकॊ हय अक्षरः सर्वतॊ मुखः

अध्याय 6
अध्याय 6