अध्याय 64

महाभारत संस्कृत - शांतिपर्व

1 चातुराश्रम्य धर्माश च जातिधर्माश च पाण्डव
लॊकपालॊत्तराश चैव कषात्रे धर्मे वयवस्थिताः

2 सर्वाण्य एतानि धर्माणि कषात्रे भरतसत्तम
निराशिषॊ जीवलॊके कषात्रे धर्मे वयवस्थिताः

3 अप्रत्यक्षं बहु दवारं धर्मम आश्रमवासिनाम
पररूपयन्ति तद्भावम आगमैर एव शाश्वतम

4 अपरे वचनैः पुण्यैर वादिनॊ लॊकनिश्चयम
अनिश्चय जञा धर्माणाम अदृष्टान्ते परे रताः

5 परत्यक्षसुखभूयिष्ठम आत्मसाक्षिकम अच्छलम
सर्वलॊकहितं धर्मं कषत्रियेषु परतिष्ठितम

6 धर्माश्रमव्यवसिनां बराह्मणानां युधिष्ठिर
यथा तरयाणां वर्णानां संख्यातॊपश्रुतिः पुरा
राजधर्मेष्व अनुपमा लॊक्या सुचरितैर इह

7 उदाहृतं ते राजेन्द्र यथा विष्णुं महौजसम
सर्वभूतेश्वरं देवं परभुं नारायणं पुरा
जग्मुः सुबहवः शूरा राजानॊ दण्डनीतये

8 एकैकम आत्मनः कर्म तुलयित्वाश्रमे पुरा
राजानः पर्युपातिष्ठन दृष्टान्त वचने सथिताः

9 साध्या देवा वसवश चाश्विनौ च; रुद्राश च विश्वे मरुतां गणाश च
सृष्टाः पुरा आदिदेवेन देवा; कषात्रे धर्मे वर्तयन्ते च सिद्धाः

10 अत्र ते वर्तयिष्यामि धर्मम अर्थविनिश्चयम
निर्मर्यादे वर्तमाने दानवैकायने कृते
बभूव राजा राजेन्द्र मान्धाता नाम वीर्यवान

11 पुरा वसु मती पालॊ यज्ञं चक्रे दिदृक्षया
अनादिमध्यनिधनं देवं नारायणं परति

12 स राजा राजशार्दूल मान्धाता परमेष्ठिनः
जग्राह शिरसा पादौ यज्ञे विष्णॊर महात्मनः

13 दर्शयाम आस तं विष्णू रूपम आस्थाय वासवम
स पार्थिवैर वृतः सद्भिर अर्चयाम आस तं परभुम

14 तस्य पार्थिव संघस्य तस्य चैव महात्मनः
संवादॊ ऽयं महान आसीद विष्णुं परति महाद्युते

15 किम इष्यते धर्मभृतां वरिष्ठ; यद दरष्टुकामॊ ऽसि तम अप्रमेयम
अनन्त मायामित सत्त्ववीर्यं; नारायणं हय आदिदेवं पुराणम

16 नासौ देवॊ विश्वरूपॊ मयापि; शक्यॊ दरष्टुं बरह्मणा वापि साक्षात
ये ऽनये कामास तव राजन हृदि सथा; दास्यामि तांस तवं हि मर्त्येषु राजा

17 सत्ये सथितॊ धर्मपरॊ जितेन्द्रियः; शूरॊ दृढं परीतिरतः सुराणाम
बुद्ध्या भक्त्या चॊत्तमश्रद्धया च; ततस ते ऽहं दद्मि वरं यथेष्टम

18 असंशयं भगवन्न आदिदेवं; दरक्ष्याम्य अहं शिरसाहं परसाद्य
तयक्त्वा भॊगान धर्मकामॊ हय अरण्यम; इच्छे गन्तुं सत्पथं लॊकजुष्टम

19 कषात्राद धर्माद विपुलाद अप्रमेयाल; लॊकाः पराप्ताः सथापितं सवं यशश च
धर्मॊ यॊ ऽसाव आदिदेवात परवृत्तॊ; लॊकज्येष्ठस तं न जानामि कर्तुम

20 असैनिकॊ ऽधर्मपरश चरेथाः; परां गतिं लप्स्यसे चाप्रमत्तः
कषात्रॊ धर्मॊ हय आदिदेवात परवृत्तः; पश्चाद अन्ये शेषभूताश च धर्माः

21 शेषाः सृष्टा हय अन्तवन्तॊ हय अनन्ताः; सुप्रस्थानाः कषत्रधर्माविशिष्टाः
अस्मिन धर्मे सर्वधर्माः परविष्टास; तस्माद धर्मं शरेष्ठम इमं वदन्ति

22 कर्मणा वै पुरा देवा ऋषयश चामितौजसः
तराताः सर्वे परमथ्यारीन कषत्रधर्मेण विष्णुना

23 यदि हय असौ भगवान नानहिष्यद; रिपून सर्वान वसु मान अप्रमेयः
न बराह्मणा न च लॊकादि कर्ता; न सद धर्मा नादि धर्मा भवेयुः

24 इमाम उर्वीं न जयेद विक्रमेण; देव शरेष्ठॊ ऽसौ पुरा चेद अमेयः
चातुर्वर्ण्यं चातुराश्रम्य धर्माः; सर्वे न सयुर बरह्मणॊ वै विनाशात

25 दृष्टा धर्माः शतधा शाश्वतेन; कषात्रेण धर्मेण पुनः परवृत्ताः
युगे युगे हय आदि धर्माः परवृत्ता; लॊकज्येष्ठं कषत्रधर्मं वदन्ति

26 आत्मत्यागः सर्वभूतानुकम्पा; लॊकज्ञानं मॊक्षणं पालनं च
विषण्णानां मॊक्षणं पीडितानां; कषात्रे धर्मे विद्यते पार्थिवानाम

27 निर्मर्यादाः काममन्युप्रवृत्ता; भीता राज्ञॊ नाधिगच्छन्ति पापम
शिष्टाश चान्ये सर्वधर्मॊपपन्नाः; साध्व आचाराः साधु धर्मं चरन्ति

28 पुत्र वत परिपाल्यानि लिङ्गधर्मेण पार्थिवैः
लॊके भूतानि सर्वाणि विचरन्ति न संशयः

29 सर्वधर्मपरं कषत्रं लॊकज्येष्ठं सनातनम
शश्वद अक्षरपर्यन्तम अक्षरं सर्वतॊ मुखम

अध्याय 6
अध्याय 6