अध्याय 85

महाभारत संस्कृत - शांतिपर्व

1 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
बृहस्पतेश च संवादं शक्रस्य च युधिष्ठिर

2 किं सविद एकपदं बरह्मन पुरुषः सम्यग आचरन
परमाणं सर्वभूतानां यशश चैवाप्नुयान महत

3 सान्त्वम एकपदं शक्र पुरुषः सम्यग आचरन
परमाणं सर्वभूतानां यशश चैवाप्नुयान महत

4 एतद एकपदं शक्र सर्वलॊकसुखावहम
आचरन सर्वभूतेषु परियॊ भवति सर्वदा

5 यॊ हि नाभाषते किं चित सततं भरुकुटी मुखः
दवेष्यॊ भवति भूतानां स सान्त्वम इह नाचरन

6 यस तु पूर्वम अभिप्रेक्ष्य पूर्वम एवाभिभाषते
समितपूर्वाभिभाषी च तस्य लॊकः परसीदति

7 दानम एव हि सर्वत्र सान्त्वेनानभिजल्पितम
न परीणयति भूतानि निर्व्यञ्जमम इवाशनम

8 अदाता हय अपि भूतानां मधुराम ईरयन गिरम
सर्वलॊकम इमं शक्र सान्त्वेन कुरुते वशे

9 तस्मात सान्त्वं परकर्तव्यं दण्डम आधित्सताम इह
फलं च जनयत्य एवं न चास्यॊद्विजते जनः

10 सुकृतस्य हि सान्त्वस्य शलक्ष्णस्य मधुरस्य च
सम्यग आसेव्यमानस्य तुल्यं जातु न विद्यते

11 इत्य उक्तः कृतवान सर्वं तथा शक्रः पुरॊधसा
तथा तवम अपि कौन्तेय सम्यग एतत समाचर

अध्याय 8
अध्याय 8