अध्याय 59

महाभारत संस्कृत - शांतिपर्व

1 ततः काल्यं समुत्थाय कृतपौर्वाह्णिक करियाः
ययुस ते नगराकारै रथैः पाण्डव यादवाः

2 परपद्य च कुरुक्षेत्रं भीष्मम आसाद्य चानघम
सुखां च रजनीं पृष्ट्वा गाङ्गेयं रथिनां वरम

3 वयासादीन अभिवाद्यर्षीन सर्वैस तैश चाभिनन्दिताः
निषेदुर अभितॊ भीष्मं परिवार्य समन्ततः

4 ततॊ राजा महातेजा धर्मराजॊ युधिष्ठिरः
अब्रवीत पराञ्जलिर भीष्मं परतिपूज्याभिवाद्य च

5 य एष राजा राजेति शब्दश चरति भारत
कथम एष समुत्पन्नस तन मे बरूहि पिता मह

6 तुल्यपाणिशिरॊग्रीवस तुल्यबुद्धीन्द्रियात्मकः
तुल्यदुःखसुखात्मा च तुल्यपृष्ठ भुजॊदरः

7 तुल्यशुक्रास्थि मज्जश च तुल्यमांसासृग एव च
निःश्वासॊच्छाव तुल्यश च तुल्यप्राणशरीरवान

8 समानजन्म मरणः समः सर्वगुणैर नृणाम
विशिष्ट बुद्धीञ शूरांश च कथम एकॊ ऽधितिष्ठति

9 कथम एकॊ महीं कृत्स्नां वीर शूरार्य संकुलाम
रक्षत्य अपि च लॊकॊ ऽसय परसादम अभिवाञ्छति

10 एकस्य च परसादेन कृत्स्नॊ लॊकः परसीदति
वयाकुलेनाकुलः सर्वॊ भवतीति विनिश्चयः

11 एतद इच्छाम्य अहं सर्वं तत्त्वेन भरतर्षभ
शरॊतुं तन मे यथा वत तवं परब्रूहि वदतां वर

12 नैतत कारणम अल्पं हि भविष्यति विषां पते
यद एकस्मिञ जगत सर्वं देव वद याति संनतिम

13 [भीस्म] नियतस तवं नरश्रेष्ठ शृणु सर्वम अशेषतः
यथा राज्यसमुत्पन्नम आदौ कृतयुगे ऽभवत

14 नैव राज्यं न राजासीन न दण्डॊ न च दाण्डिकः
धर्मेणैव परजाः सर्वा रक्षन्ति च परस्परम

15 पालयानास तथान्यॊन्यं नरा धर्मेण भारत
खेदं परमम आजग्मुस ततस तान मॊह आविशत

16 ते मॊहवशम आपन्ना मानवा मनुजर्षभ
परतिपत्तिविमॊहाच च धर्मस तेषाम अनीनशत

17 नष्टायां परतिपत्तौ तु मॊहवश्या नरास तदा
लॊभस्य वशम आपन्नाः सर्वे भारतसत्तम

18 अप्राप्तस्याभिमर्शं तु कुर्वन्तॊ मनुजास ततः
कामॊ नामापरस तत्र समपद्यत वै परभॊ

19 तांस तु कामवशं पराप्तान रागॊ नाम समस्पृशत
रक्ताश च नाभ्यजानन्त कार्याकार्यं युधिष्ठिर

20 अगम्यागमनं चैव वाच्यावाच्यं तथैव च
भक्ष्याभक्ष्यं च राजेन्द्र दॊषादॊषं च नात्यजन

21 विप्लुते नरलॊके ऽसमिंस ततॊ बरह्म ननाश ह
नाशाच च बरह्मणॊ राजन धर्मॊ नाशम अथागमत

22 नष्टे बरह्मणि धर्मे च देवास तरासम अथागमन
ते तरस्ता नरशार्दूल बरह्माणं शरणं ययुः

23 परपद्य भगवन्तं ते देवा लॊकपिता महम
ऊचुः पराञ्जलयः सर्वे दुःखशॊकभयार्दिताः

24 भगवन नरलॊकस्थं नष्टं बरह्म सनातनम
लॊभमॊहादिभिर भावैस ततॊ नॊ भयम आविशत

25 बरह्मणश च परणाशेन धर्मॊ ऽपय अनशद ईश्वर
ततः सम समतां याता मर्त्यैस तरिभुवनेश्वर

26 अधॊ हि वर्षम अस्माकं मर्त्यास तूर्ध्व परवर्षिणः
करिया वयुपरमात तेषां ततॊ ऽगच्छाम संशयम

27 अत्र निःश्रेयसं यन नस तद धयायस्व पिता मह
तवत परभावसमुत्थॊ ऽसौ परभावॊ नॊ विनश्यति

28 तान उवाच सुरान सर्वान सवयं भूर भगवांस ततः
शरेयॊ ऽहं चिन्तयिष्यामि वयेतु वॊ भीः सुरर्षभाः

29 ततॊ ऽधयायसहस्राणां शतं चक्रे सवबुद्धिजम
यत्र धर्मस तथैवार्थः कामश चैवानुवर्णितः

30 तरिवर्ग इति विख्यातॊ गण एष सवयं भुवा
चतुर्थॊ मॊक्ष इत्य एव पृथग अर्थः पृथग गणः

31 मॊक्षस्यापि तरिवर्गॊ ऽनयः परॊक्तः सत्त्वं रजस्तमः
सथानं वृद्धिः कषयश चैव तरिवर्गश चैव दण्डजः

32 आत्मा देशश च कालश चाप्य उपायाः कृत्यम एव च
सहायाः कारणं चैव षड वर्गॊ नीतिजः समृतः

33 तरयी चान्वीक्षिकी चैव वार्ता च भरतर्षभ
दण्डनीतिश च विपुला विद्यास तत्र निदर्शिताः

34 अमात्यरक्षा परणिधी राजपुत्रस्य रक्षणम
चारश च विविधॊपायः परणिधिश च पृथग्विधः

35 साम चॊपप्रदानं च भेदॊ दण्डश च पाण्डव
उपेक्षा पञ्चमी चात्र कार्त्स्न्येन समुदाहृता

36 मन्त्रश च वर्णितः कृत्स्नस तथा भेदार्थ एव च
विभ्रंशश चैव मन्त्रस्य सिद्ध्यसिद्ध्यॊश च यत फलम

37 संधिश च विविधाभिख्यॊ हीनॊ मध्यस तथॊत्तमः
भयसत्कार वित्ताख्यः कार्त्स्न्येन परिवर्णितः

38 यात्रा कालाश च चत्वारस तरिवर्गस्य च विस्तरः
विजयॊ धर्मयुक्तश च तथार्थ विजयश च ह

39 आसुरश चैव विजयस तथा कार्त्स्न्येन वर्णितः
लक्षणं पञ्चवर्गस्य तरिविधं चात्र वर्णितम

40 परकाशश चाप्रकाशश च दण्डॊ ऽथ परिशब्दितः
परकाशॊ ऽषट विधस तत्र गुह्यस तु बहुविस्तरः

41 रथा नागा हयाश चैव पादाताश चैव पाण्डव
विष्टिर नावश चराश चैव देशिकाः पथि चाष्टकम

42 अङ्गान्य एतानि कौरव्य परकाशानि बलस्य तु
जङ्गमाजङ्गमाश चॊक्ताश चूर्णयॊगा विषादयः

43 सपर्शे चाभ्यवहार्ये चाप्य उपांशुर विविधः समृतः
अरिमित्रम उदासीन इत्य एते ऽपय अनुवर्णिताः

44 कृत्स्ना मार्गगुणाश चैव तथा भूमिगुणाश च ह
आत्मरक्षणम आश्वासः सपशानां चान्ववेक्षणम

45 कल्पना विविधाश चापि नृनागरथवाजिनाम
वयूहाश च विविधाभिख्या विचित्रं युद्धकौशलम

46 उत्पाताश च निपाताश च सुयुद्धं सुपलायनम
शस्त्राणां पायन जञानं तथैव भरतर्षभ

47 बलव्यसनम उक्तं च तथैव बलहर्षणम
पीडनास्कन्द कालश च भयकालश च पाण्डव

48 तथा खात विधानं च यॊगसंचार एव च
चौराटव्य अबलैश चॊग्रैः परराष्ट्रस्य पीडनम

49 अग्निदैर गरदैश चैव परतिरूपक चारकैः
शरेणि मुख्यॊपजापेन वीरुधश छेदनेन च

50 दूषणेन च नागानाम आशङ्का जननेन च
आरॊधनेन भक्तस्य पथश चॊपार्जनेन च

51 सप्ताङ्गस्य च राज्यस्य हरास वृद्धिसमञ्जसम
दूत सामर्थ्य यॊगश च राष्ट्रस्य च विवर्धनम

52 अरिमध्य सथ मित्राणां सम्यक चॊक्तं परपञ्चनम
अवमर्दः परतीघातस तथैव च बलीयसाम

53 वयवहारः सुसूक्ष्मश च तथा कण्टक शॊधनम
शमॊ वयायामयॊगश च यॊगॊ दरव्यस्य संचयः

54 अभृतानां च भरणं भृतानां चान्ववेक्षणम
अर्थकाले परदानं च वयसनेष्व अप्रसङ्गिता

55 तथा राजगुणाश चैव सेनापतिगुणाश च ये
कारणस्य च कर्तुश च गुणदॊषास तथैव च

56 दुष्टेङ्गितं च विविधं वृत्तिश चैवानुजीविनाम
शङ्कितत्वं च सर्वस्य परमादस्य च वर्जनम

57 अलब्धलिप्सा लब्धस्य तथैव च विवर्धनम
परदानं च विवृद्धस्य पात्रेभ्यॊ विधिवत तथा

58 विसर्गॊ ऽरथस्य धर्मार्थम अर्थार्थं कामहेतुना
चतुर्थॊ वयसनाघाते तथैवात्रानुवर्णितः

59 करॊधजानि तथॊग्राणि कामजानि तथैव च
दशॊक्तानि कुरुश्रेष्ठ वयसनान्य अत्र चैव ह

60 मृगयाक्षास तथा पानं सत्रियश च भरतर्षभ
कामजान्य आहुर आचार्याः परॊक्तानीह सवयं भुवा

61 वाक पारुष्यं तथॊग्रत्वं दण्डपारुष्यम एव च
आत्मनॊ निग्रहस तयागॊ ऽथार्थ दूषणम एव च

62 यन्त्राणि विविधान्य एव करियास तेषां च वर्णिताः
अवमर्दः परतीघातः केतनानां च भञ्जनम

63 चैत्यद्रुमाणाम आमर्दॊ रॊधः कर्मान्त नाशनम
अपस्करॊ ऽथ गमनं तथॊपास्या च वर्णिता

64 पणवानकशङ्खानां भेरीणां च युधां वर
उपार्जनं च दरव्याणां परमर्म च तानि षट

65 लब्धस्य च परशमनं सतां चैव हि पूजनम
विद्वद्भिर एकीभावश च परातर हॊमविधिज्ञता

66 मङ्गलालम्भनं चैव शरीरस्य परतिक्रिया
आहारयॊजनं चैव नित्यम आस्तिक्यम एव च

67 एकेन च यथॊत्थेयं सत्यत्वं मधुरा गिरः
उत्सवानां समाजानां करियाः केतन जास तथा

68 परत्यक्षा च परॊक्षा च सर्वाधिकरणेषु च
वृत्तिर भरतशार्दूल नित्यं चैवान्ववेक्षणम

69 अदण्ड्यत्वं च विप्राणां युक्त्या दण्डनिपातनम
अनुजीवि सवजातिभ्यॊ गुणेषु परिरक्षणम

70 रक्षणं चैव पौराणां सवराष्ट्रस्य विवर्धनम
मण्डलस्था च या चिन्ता राजन दवादश राजिका

71 दवा सप्तति मतिश चैव परॊक्ता या च सवयं भुवा
देशजातिकुलानां च धर्माः समनुवर्णिताः

72 धर्मश चार्थश च कामश च मॊक्षश चात्रानुवर्णितः
उपायश चार्थलिप्सा च विविधा भूरिदक्षिणाः

73 मूलकर्म करिया चात्र मायायॊगश च वर्णितः
दूषणं सरॊतसाम अत्र वर्णितं च सथिराम्भसाम

74 यैर यैर उपायैर लॊकश च न चलेद आर्य वर्त्मनः
तत सर्वं राजशार्दूल नीतिशास्त्रे ऽनुवर्णितम

75 एतत कृत्वा शुभं शास्त्रं ततः स भगवान परभुः
देवान उवाच संहृष्टः सर्वाञ शक्रपुरॊगमान

76 उपकाराय लॊकस्य तरिवर्गस्थापनाय च
नव नीतं सरस्वत्या बुद्धिर एषा परभाविता

77 दण्डेन सहिता हय एषा लॊकरक्षण कारिका
निग्रहानुग्रह रता लॊकान अनु चरिष्यति

78 दण्डेन नीयते चेयं दण्डं नयति चाप्य उत
दण्डनीतिर इति परॊक्ता तरीँल लॊकान अनुवर्तते

79 षाड्गुण्य गुणसारैषा सथास्यत्य अग्रे महात्मसु
महत्त्वात तस्य दण्डस्य नीतिर विस्पष्ट लक्षणा

80 नयचारश च विपुलॊ येन सर्वम इदं ततम
आगमश च पुराणानां महर्षीणां च संभवः

81 तीर्थवंशश च वंशश च नक्षत्राणां युधिष्ठिर
सकलं चातुराश्रम्यं चातुर्हॊत्रं तथैव च

82 चातुर्वर्ण्यं तथैवात्र चातुर्वेद्यं च वर्णितम
इतिहासॊपवेदाश च नयायः कृत्स्नश च वर्णितः

83 तपॊ जञानम अहिंसा च सत्यासत्ये नयः परः
वृद्धॊपसेवा दानं च शौचम उत्थानम एव च

84 सर्वभूतानुकम्पा च सर्वम अत्रॊपवर्णितम
भुवि वाचॊ गतं यच च तच च सर्वं समर्पितम

85 तस्मिन पैतामहे शास्त्रे पाण्डवैतद असंशयम
धर्मार्थकाममॊक्षश च सकला हय अत्र शब्दिताः

86 ततस तां भगवान नीतिं पूर्वं जग्राह शंकरः
बहुरूपॊ विशालाक्षः शिवः सथाणुर उमापतिः

87 युगानाम आयुषॊ हरासं विज्ञाय भगवाञ शिवः
संचिक्षेप ततः शास्त्रं महार्थं बरह्मणा कृतम

88 वैशालाक्षम इति परॊक्तं तद इन्द्रः परत्यपद्यत
दश धयाय सहस्राणि सुब्रह्मण्यॊ महातपाः

89 भगवान अपि तच छास्त्रं संचिक्षेप पुरंदरः
सहस्रैः पञ्चभिस तात यद उक्तं बाहुदन्तकम

90 अध्यायानां सहस्रैस तु तरिभिर एव बृहस्पतिः
संचिक्षेपेश्वरॊ बुद्ध्या बार्हस्पत्यं तद उच्यते

91 अध्यायानां सहस्रेण काव्यः संक्षेपम अब्रवीत
तच छास्त्रम अमितप्रज्ञॊ यॊगाचार्यॊ महातपाः

92 एवं लॊकानुरॊधेन शास्त्रम एतन महर्षिभिः
संक्षिप्तम आयुर विज्ञाय मर्त्यानां हरासि पाण्डव

93 अथ देवाः समागम्य विष्णुम ऊचुः परजापतिम
एकॊ यॊ ऽरहति मर्त्येभ्यः शरैष्ठ्यं तं वै समादिश

94 ततः संचिन्त्य भगवान देवॊ नारायणः परभुः
तैजसं वै विरजसं सॊ ऽसृजन मानसं सुतम

95 विराजास तु महाभाग विभुत्वं भुवि नैच्छत
नयासायैवाभवद बुद्धिः परणीता तस्य पाण्डव

96 कीर्तिमांस तस्य पुत्रॊ ऽभूत सॊ ऽपि पञ्चातिगॊ ऽभवत
कर्दमस तस्य च सुतः सॊ ऽपय अतप्यन महत तपः

97 परजापतेः कर्दमस्य अनङ्गॊ नाम वै सुतः
परजानां रक्षिता साधुर दण्डनीति विशारदः

98 अनङ्ग पुत्रॊ ऽति बलॊ नीतिमान अधिगम्य वै
अभिपेदे मही राज्यम अथेन्द्रिय वशॊ ऽभवत

99 मृत्यॊस तु दुहिता राजन सुनीथा नाम मानसी
परख्याता तरिषु लॊकेषु या सा वेनम अजीजनत

100 तं परजासु विधर्माणं रागद्वेषवशानुगम
मन्त्रपूतैः कुशैर जघ्नुर ऋषयॊ बरह्मवादिनः

101 ममन्थुर दक्षिणं चॊरुम ऋषयस तस्य मन्त्रतः
ततॊ ऽसय विकृतॊ जज्ञे हरस्वाङ्गः पुरुषॊ भुवि

102 दग्धस्थाणुप्रतीकाशॊ रक्ताक्षः कृष्ण मूर्ध जः
निषीदेत्य एवम ऊचुस तम ऋषयॊ बरह्मवादिनः

103 तस्मान निषादाः संभूताः करूराः शैलवनाश्रयाः
ये चान्ये विन्ध्यनिलया मलेच्छाः शतसहस्रशः

104 भूयॊ ऽसय दक्षिणं पाणिं ममन्थुस ते महर्षयः
ततः पुरुष उत्पन्नॊ रूपेणेन्द्र इवापरः

105 कवची बद्धनिस्त्रिंशः स शरः स शरासनः
वेदवेदाङ्गविच चैव धनुर्वेदे च पारगः

106 तं दण्डनीतिः सकला शरिता राजन नरॊत्तमम
ततः स पराञ्जलिर वैन्यॊ महर्षींस तान उवाच ह

107 सुसूक्ष्मा मे समुत्पन्ना बुद्धिर धर्मार्थदर्शिनी
अनया किं मया कार्यं तन मे तत्त्वेन शंसत

108 यन मां भवन्तॊ वक्ष्यन्ति कार्यम अर्थसमन्वितम
तद अहं वै करिष्यामि नात्र कार्या विचारणा

109 तम ऊचुर अथ देवास ते ते चैव परमर्षयः
नियतॊ यत्र धर्मॊ वै तम अशङ्कः समाचर

110 परियाप्रिये परित्यज्य समः सर्वेषु जन्तुषु
कामक्रॊधौ च लॊभं च मानं चॊत्सृज्य दूरतः

111 यश च धर्मात परविचलेल लॊके कश चन मानवः
निग्राह्यस ते स बाहुभ्यां शश्वद धर्मम अवेक्षतः

112 परतिज्ञां चाधिरॊहस्व मनसा कर्मणा गिरा
पालयिष्याम्य अहं भौमं बरह्म इत्य एव चासकृत

113 यश चात्र धर्मनीत्य उक्तॊ दण्डनीति वयपाश्रयः
तम अशङ्कः करिष्यामि सववशॊ न कदा चन

114 अदण्ड्या मे दविजाश चेति परतिजानीष्व चाभिभॊ
लॊकं च संकरात कृत्स्नात तरातास्मीति परंतप

115 वैन्यस ततस तान उवाच देवान ऋषिपुरॊगमान
बराह्मणा मे सहायाश चेद एवम अस्तु सुरर्षभाः

116 एवम अस्त्व इति वैन्यस तु तैर उक्तॊ बरह्मवादिभिः
पुरॊधाश चाभवत तस्य शुक्रॊ बरह्म मयॊ निधिः

117 मन्त्रिणॊ वालखिल्यास तु सारस्वत्यॊ गणॊ हय अभूत
महर्षिर भगवान गर्गस तस्य सांवत्सरॊ ऽभवत

118 आत्मनाष्टम इत्य एव शरुतिर एषा परा नृषु
उत्पन्नौ बन्दिनौ चास्य तत्पूर्वौ सूतमागधौ

119 समतां वसुधायाश च स सम्यग उपपादयत
वैषम्यं हि परं भूमेर आसीद इति ह नः शरुतम

120 स विष्णुना च देवेन शक्रेण विबुधैः सह
ऋषिभिश च परजापाल्ये बरह्मणा चाभिषेचितः

121 तं साक्षात पृथिवी भेजे रत्नान्य आदाय पाण्डव
सागरः सरितां भर्ता हिमवांश चाचलॊत्तमः

122 शक्रश च धनम अक्षय्यं परादात तस्य युधिष्ठिर
रुक्मं चापि महामेरुः सवयं कनकपर्वतः

123 यक्षराक्षस भर्ता च भगवान नरवाहनः
धर्मे चार्थे च कामे च समर्थं परददौ धनम

124 हया रथाश च नागाश च कॊटिशः पुरुषास तथा
परादुर्बभूवुर वैन्यस्य चिन्तनाद एव पाण्डव
न जरा न च दुर्भिक्षं नाधनॊ वयाधयस तथा

125 सरीसृपेभ्यः सतेनेभ्यॊ न चान्यॊन्यात कदा चन
भयम उत्पद्यते तत्र तस्य राज्ञॊ ऽभिरक्षणात

126 तेनेयं पृथिवी दुग्धा सस्यानि दश सप्त च
यक्षराक्षस नागैश चापीप्षितं यस्य यस्य यत

127 तेन धर्मॊत्तरश चायं कृतॊ लॊकॊ महात्मना
रञ्जिताश च परजाः सर्वास तेन राजेति शब्द्यते

128 बराह्मणानां कषतत्राणात ततः कषत्रिय उच्यते
परथिता धनतश चेयं पृथिवी साधुभिः समृता

129 सथापनं चाकरॊद विष्णुः सवयम एव सतातनः
नातिवर्तिष्यते कश चिद राजंस तवाम इति पार्थिव

130 तपसा भगवान विष्णुर आविवेश च भूमिपम
देव वन नरदेवानां नमते यज जगन नृप

131 दण्डनीत्या च सततं रक्षितं तं नरेश्वर
नाधर्षयत ततः कश चिच चारनित्याच च दर्शनात

132 आत्मना करणैश चैव समस्येह महीक्षितः
कॊ हेतुर यद वशे तिष्ठेल लॊकॊ दैवाद ऋते गुणात

133 विष्णॊर ललाटात कमलं सौवर्णम अभवत तदा
शरीः संभूता यतॊ देवी पत्नी धर्मस्य धीमतः

134 शरियः सकाशाद अर्थश च जातॊ धर्मेण पाण्डव
अथ धर्मस तथैवार्थः शरीश च राज्ये परतिष्ठिता

135 सुकृतस्य कषयाच चैव सवर्लॊकाद एत्य मेदिनीम
पार्थिवॊ जायते तात दण्डनीति वशानुगः

136 महत्त्वेन च संयुक्तॊ वैष्णवेन नरॊ भुवि
बुद्ध्या भवति संयुक्तॊ माहात्म्यं चाधिगच्छति

137 सथापनाम अथ देवानां न कश चिद अतिवर्तते
तिष्ठत्य एकस्य च वशे तं चेद अनुविधीयते

138 शुभं हि कर्म राजेन्द्र शुभत्वायॊपकल्पते
तुल्यस्यैकस्य यस्यायं लॊकॊ वचसि तिष्ठति

139 यॊ हय अस्य मुखम अद्राक्षीत सॊम्य सॊ ऽसय वशानुगः
सुभगं चार्थवन्तं च रूपवन्तं च पश्यति

140 ततॊ जगति राजेन्द्र सततं शब्दितं बुधैः
देवाश च नरदेवाश च तुल्या इति विशां पते

141 एतत ते सर्वम आख्यातं महत्त्वं परति राजसु
कार्त्स्न्येन भरतश्रेष्ठ किम अन्यद इह वर्तताम

अध्याय 5
अध्याय 6