अध्याय 51

महाभारत संस्कृत - शांतिपर्व

1 [वैषम्पायन] शरुत्वा तु वचनं भीष्मॊ वासुदेवस्य धीमतः
किं चिद उन्नाम्य वदनं पराञ्जलिर वाक्यम अब्रवीत

2 नमस ते भगवन विष्णॊ लॊकानां निधनॊद्भव
तवं हि कर्ता हृषीकेश संहर्ता चापराजितः

3 विश्वकर्मन नमस ते ऽसतु विश्वात्मन विश्वसंभव
अपवर्गॊ ऽसि भूतानां पञ्चानां परतः सथितः

4 नमस ते तरिषु लॊकेषु नमस ते परतन्त्रिषु
यॊगेश्वर नमस ते ऽसतु तवं हि सर्वपरायणम

5 मत संश्रितं यद आत्थ तवं वचः पुरुषसत्तम
तेन पश्यामि ते दिव्यान भावान हि तरिषु वर्त्मसु

6 तच च पश्यामि तत्त्वेन यत ते रूपं सनातनम
सप्त मार्गा निरुद्धास ते वायॊर अमिततेजसः

7 दिवं ते शिरसा वयाप्तं पद्भ्यां देवी वसुंधरा
दिशॊ भुजौ रविश चक्षुर वीर्ये शक्रः परतिष्ठितः

8 अतसी पुष्पसंकाशं पीतवाससम अच्युतम
वपुर हय अनुमिमीमस ते मेघस्येव स विद्युतः

9 तवत परपन्नाय भक्ताय गतिम इष्टां जिगीषवे
यच छरेयः पुण्डरीकाक्ष तद धयायस्व सुरॊत्तम

10 [वासुदेव] यतः खलु परा भक्तिर मयि ते पुरुषर्षभ
ततॊ वपुर मया दिव्यं तव राजन परदर्शितम

11 न हय अभक्ताय राजेन्द्र भक्तायानृजवे न च
दर्शयाम्य अहम आत्मानं न चादान्ताय भारत

12 भवांस तु मम भक्तश च नित्यं चार्जवम आस्थितः
दमे तपसि सत्ये च दाने च निरतः शुचिः

13 अर्हस तवं भीष्म मां दरष्टुं तपसा सवेन पार्थिव
तव हय उपस्थिता लॊका येभ्यॊ नावर्तते पुनः

14 पञ्चा शतं षट च कुरुप्रवीर; शेषं दिनानां तव जीवितस्य
ततः शुभैः कर्मफलॊदयैस तवं; समेष्यसे भीष्म विमुच्य देहम

15 एते हि देवा वसवॊ विमानान्य; आस्थाय सर्वे जवलिताग्निकल्पाः
अन्तर्हितास तवां परतिपालयन्ति; काष्ठां परपद्यन्तम उदक पतंगम

16 वयावृत्तमात्रे भगवत्य उदीचीं; सूर्ये दिशं कालवशात परपन्ने
गन्तासि लॊकान पुरुषप्रवीर; नावर्तते यान उपलभ्य विद्वान

17 अमुं च लॊकं तवयि भीष्म याते; जञानानि नङ्क्ष्यन्त्य अखिलेन वीर
अतः सम सर्वे तवयि संनिकर्षं; समागता धर्मविवेचनाय

18 तज जञातिशॊकॊपहतश्रुताय; सत्याभिसंधाय युधिष्ठिराय
परब्रूहि धर्मार्थसमाधि युक्तम; अर्थ्यं वचॊ ऽसयापनुदास्य शॊकम

अध्याय 5
अध्याय 5