Homeमहाभारत संस्कृत (Page 2)

महाभारत संस्कृत

1 [लॊमष] भगीरथवचः शरुत्वा परियार्थं च दिवौकसाम
एवम अस्त्व इति राजानं भगवान परत्यभाषत

1 [सुपर्ण] यस्माद उत्तार्यते पापाद यस्मान निःश्रेयसॊ ऽशनुते
तस्माद उत्तारण फलाद उत्तरेत्य उच्यते बुधैः

1 [य] महान अयं धर्मपथॊ बहुशाखश च भारत
किं सविद एवेह धर्माणाम अनुष्ठेयतमं मतम

1 [स] स तथा विरथः कर्णः पुनर भीमेन निर्जितः
रथम अन्यं समास्थाय सद्यॊ विव्याध पाण्डवम

1 [ज] कथितॊ धार्तराष्ट्राणाम आर्षः संभव उत्तमः
अमानुषॊ मानुषाणां भवता बरह्म वित्तम

1 [य] सर्वेषाम एव वर्णानां मलेच्छानां च पितामह
उपवासे मतिर इयं कारणं च न विद्महे

1 [व] ततः परयातः कौन्तेयः करमेण भरतर्षभ
नन्दाम अपरनन्दां च नद्यौ पापभयापहे

1 [व] इत्य उक्ते नृपतौ तस्मिन वयासेनाद्भुत कर्मणा
वासुदेवॊ महातेजास ततॊ वचनम आददे

1 [ष] ऋषयॊ ऽथाब्रुवन सर्वे देवाश च तरिदशेश्वराः
अयं वै नहुषः शरीमान देवराज्ये ऽभिषिच्यताम
ते गत्वाथाब्रुवन सर्वे राजा नॊ भव पार्थिव

1 [स] पतितं परेक्ष्य यन्तारं शल्यः सर्वायसीं गदाम
आदाय तरसा राजंस तस्थौ गिरिर इवाचलः

1 [य] कीदृशे पुरुषे तात सत्रीषु वा भरतर्षभ
शरीः पद्मा वसते नित्यं तन मे बरूहि पितामह

1 [अर्जुन] अत्रैवॊदाहरन्तीमम इतिहासं पुरातनम
तापसैः सह संवादं शक्रस्य भरतर्षभ

1 [न] पुरा देवयुगे राजन्न आदित्यॊ भगवान दिवः
आगच्छन मानुषं लॊकं दिदृक्षुर विगतक्लमः

1 [स] भीमसेनं ततॊ दरौणी राजन विव्याध पत्रिणा
तवरया परया युक्तॊ दर्शयन्न अस्त्रलाघवम

1 [वै] अथापरॊ ऽदृश्यत पाण्डवः परभुर; विराट राज्ञस तुरगान समीक्षतः
तम आपतन्तं ददृशे पृथग्जनॊ; विमुक्तम अभ्राद इव सूर्यमण्डलम

1 [धृ] मण्डलानि च बुध्येथाः परेषाम आत्मनस तथा
उदासीनगुणानां च मध्यमानां तथैव च

1 [व] स दृष्ट्वा निहतान संख्ये पुत्रान भरातॄन सखींस तथा
महादुःखपरीतात्मा बभूव जनमेजय

1 [धृ] भारतस्यास्य वर्षस्य तथा हैमवतस्य च
परमाणम आयुषः सूत फलं चापि शुभाशुभम

1 [दु] सखा बभूव मे पूर्वं खगमॊ नाम वै दविजः
भृशं संशितवाक तात तपॊबलसमन्वितः

1 [धृ] एवम एतन महाप्राज्ञ यथा वदसि नॊ मुने
अहं चैव विजानामि सर्वे चेमे नराधिपाः

1 [स] हन्त ते वर्णयिष्यामि सर्वं परत्यक्षदर्शिवान
यथा स नयपतद दरॊणः सादितः पाण्डुसृञ्जयैः

1 [व] हतेषु सर्वसैन्येषु धर्मराजॊ युधिष्ठिरः
शुश्रुवे पितरं वृद्धं निर्यातं गजसाह्वयात

1 [वै] तं वयतीतम अतिक्रम्य राजा सवम इव बान्धवम
सभार्यः शॊकदुःखार्तः पर्यदेवयद आतुरः

1 [गालव] गरुत्मन भुजगेन्द्रारे सुपर्णविनतात्मज
नयमां तार्क्ष्य पूर्वेण यत्र धर्मस्य चक्षुषी

1 [य] कथं धर्मे सथातुम इच्छन नरॊ वर्तेत भारत
विद्वञ जिज्ञासमानाय परब्रूहि भरतर्षभ

1 [स] अर्जुनस तु रणे शल्यं यतमानं महारथम
छादयाम आस समरे शरैः संनतपर्वभिः

1 [धृ] दैवम एव परं मन्ये धिक पौरुषम अनर्थकम
यत्राधिरथिर आयस्तॊ नातरत पाण्डवं रणे

1 [य] पितामहेन विधिवद यज्ञा परॊक्ता महात्मना
गुणाश चैषां यथातत्त्वं परेत्य चेह च सर्वशः

1 [लॊमष] एषा देव नदी पुण्या कौशिकी भरतर्षभ
विश्वा मित्राश्रमॊ रम्यॊ एष चात्र परकाशते

1 [न] ऋषभस्य ततः शृङ्गे निपत्य दविज पक्षिणौ
शाण्डिलीं बराह्मणीं तत्र ददृशाते तपॊऽनविताम

1 [य] कलिश्यमानेषु भूतेषु तैस तैर भावैस ततस ततः
दुर्गाण्य अतितरेद येन तन मे बरूहि पितामह

1 धृतराष्ट्र उवाच
कथं शांतनवॊ भीष्मॊ दशमे ऽहनि संजय
अयुध्यत महावीर्यैः पाण्डवैः सहसृञ्जयैः

1 [स] तवात्मजांस तु पतितान दृष्ट्वा कर्णः परतापवान
करॊधेन महताविष्टॊ निर्विण्णॊ ऽभूत स जीवितात

1 [स] तवात्मजांस तु पतितान दृष्ट्वा कर्णः परतापवान
करॊधेन महताविष्टॊ निर्विण्णॊ ऽभूत स जीवितात

1 [व] तत्रापि तपसि शरेष्ठे वर्तमानः स वीर्यवान
सिद्धचारणसंघानां बभूव परियदर्शनः

1 [लॊमष] सा तु नाव्याश्रमं चक्रे राजकार्यार्थ सिद्धये
संदेशाच चैव नृपतेः सवबुद्ध्या चैव भारत

1 [य] यद वरं सर्वतीर्थानां तद बरवीहि पितामह
यत्र वै परमं शौचं तन मे वयाख्यातुम अर्हसि

1 [व] एवम उक्ता महाराज कुन्ती पाण्डुम अभाषत
कुरूणाम ऋषभं वीरं तदा भूमिपतिं पतिम

1 [न] अथाह गालवं दीनं सुपर्णः पततां वरः
निर्मितं वह्निना भूमौ वायुना वैधितं तथा
यस्माद धिरण्मयं सर्वं हिरण्यं तेन चॊच्यते

1 [य] असौम्याः सौम्य रूपेण सौम्याश चासौम्य दर्शिनः
ईदृशान पुरुषांस तात कथं विद्यामहे वयम

1 [स] अभिमन्युर महाराज तव पुत्रम अयॊधयत
महत्या सेनया युक्तॊ भीष्महेतॊः पराक्रमी

1 [स] भीमसेनस्य राधेयः शरुत्वा जयातलनिस्वनम
नामृष्यत यथामत्तॊ गजः परतिगज सवनम

1 [र] इहागतॊ जटिलॊ बरह्म चारी; न वै हरस्वॊ नातिदीर्घॊ मनॊ वी
सुवर्णवर्णः कमलायताक्षः; सुतः सुराणाम इव शॊभमानः

1 [य] पितामह महाबाहॊ सर्वशास्त्रविशारद
शरॊतुम इच्छामि मर्त्यानां संसारविधुम उत्तमम

1 [य] किं पार्थिवेन कर्तव्यं किं च कृत्वा सुखी भवेत
तन ममाचक्ष्व तत्त्वेन सर्वं धर्मभृतां वर

1 [न] एवम उक्तः सुपर्णेन तथ्यं वचनम उत्तमम
विमृश्यावहितॊ राजा निश्चित्य च पुनः पुनः

1 [स] एवं वयूढेष्व अनीकेषु भूयिष्ठम अनुवर्तिषु
बरह्मलॊकपराः सर्वे समपद्यन्त भारत

1 [धृ] महान अपनयः सूत ममैवात्र विशेषतः
स इदानीम अनुप्राप्तॊ मन्ये संजय शॊचतः

1 [व] एवम उक्तस तया राजा तां देवीं पुनर अब्रवीत
धर्मविद धर्मसंयुक्तम इदं वचनम उत्तमम

1 [विभान्द] रक्षांसि चैतानि चरन्ति पुत्र; रूपेण तेनाद्भुत दर्शनेन
अतुल्यरूपाण्य अति घॊरवन्ति; विघ्नं सदा तपसश चिन्तयन्ति

1 [य] अधर्मस्य गतिर बरह्मन कथिता मे तवयानघ
धर्मस्य तु गतिं शरॊतुम इच्छामि वदतां वर
कृत्वा कर्माणि पापानि कथं यान्ति शुभां गतिम

1 [य] राजा राज्यम अनुप्राप्य दुर्बलॊ भरतर्षभ
अमित्रस्यातिवृद्धस्य कथं तिष्ठेद असाधनः

1 संजय उवाच
एवं ते पण्डवाः सर्वे पुरस्कृत्य शिखण्डिनम
विव्यधुः समरे भीष्मं परिवार्य समन्ततः

1 [स] ततः कर्णॊ महाराज भीमं विद्ध्वा तरिभिः शरैः
मुमॊच शरवर्षाणि चित्राणि च बहूनि च

1 [व] संवत्सराहिते गर्भे गान्धार्या जनमेजय
आह्वयाम आस वै कुन्ती गर्भार्थं धर्मम अच्युतम

1 [वै] ततः परयातः कौशिक्याः पाण्डवॊ जनमेजय
आनुपूर्व्येण सर्वाणि जगामायतनान्य उत

1 [य] अहिंसा वैदिकं कर्म धयानम इन्द्रियसंयमः
तपॊ ऽथ गुरुशुश्रूषा किं शरेयः पुरषं परति

1 [ग] महावीर्यॊ महीपालः काशीनाम ईश्वरः परभुः
दिवॊदास इति खयातॊ भैमसेनिर नराधिपः

1 [य] विद्वान मूर्ख परगल्भेन मृदुस तीक्ष्णेन भारत
आक्रुश्यमानः सदसि कथं कुर्याद अरिंदम

1 धृतराष्ट्र उवाच
कथम आसंस तदा यॊधा हीना भीष्मेण संजय
बलिना देवकल्पेन गुर्वर्थे बरह्मचारिणा

1 [धृ] अहन्य अहनि मे दीप्तं यशः पतति संजय
हता मे बहवॊ यॊधा मन्ये कालस्य पर्ययम

1 [व] कुन्तीपुत्रेषु जातेषु धृतराष्ट्रात्मजेषु च
मद्रराजसुता पाण्डुं रहॊ वचनम अब्रवीत

1 [व] स तत्र ताम उषित्वैकां रजनीं पृथिवीपतिः
तापसानां परं चक्रे सत्कारं भरातृभिः सह

1 [व] ततॊ युधिष्ठिरॊ राजा शरतल्पे पितामहम
पुनर एव महातेजाः पप्रच्छ वदतां वरम

1 [न] तथैव सा शरियं तयक्त्वा कन्या भूत्वा यशस्विनी
माधवी गालवं विप्रम अन्वयात सत्यसंगरा

1 [य] पितामह महाप्राज्ञ संशयॊ मे महान अयन
सच छेत्तव्यस तवया राजन भवान कुलकरॊ हि नः

1 संजय उवाच
वयुष्टायां तु महाराज रजन्यां सर्वपार्थिवाः
पाण्डवा धार्तराष्ट्राश च अभिजग्मुः पितामहम

1 [स] तद उद्यतं महाबाहुं दुःशासन रथं परति
तवरितं तवरणीयेषु धनंजय हितैषिणम

1 [वै] दर्शनीयांस ततः पुत्रान पाण्डुः पञ्च महावने
तान पश्यन पर्वते रेमे सवबाहुबलपालितान

1 [अक] स वेदाध्ययने युक्तॊ जमदग्निर महातपः
तपस तेपे ततॊ देवान नियमाद वशम आनयत

1 [य] अहिंसा परमॊ धर्म इत्य उक्तं बहुशस तवया
शराद्धेषु च भवान आह पितॄन आमिष काङ्क्षिणः

1 [य] इमे वै मानवा लॊके भृशं मांसस्य गृद्धिनः
विसृज्य भक्षान विविधान यथा रक्षॊगणास तथा

1 [न] गालवं वैनतेयॊ ऽथ परहसन्न इदम अब्रवीत
दिष्ट्या कृतार्थं पश्यामि भवन्तम इह वै दविज

1 [भ] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
निदर्शन करं लॊके सज्जनाचरितं सदा

1 [स] ततस ते पार्थिवाः सर्वे जग्मुः सवान आलयान पुनः
तूष्णींभूते महाराजे भीष्मे शंतनुनन्दने

1 [स] तम आपतन्तं संप्रेक्ष्य सात्वतं युद्धदुर्मदम
करॊधाद भूरिश्रवा राजन सहसा समुपाद्रवत

1 [व] पाण्डॊर अवभृथं कृत्वा देवकल्पा महर्षयः
ततॊ मन्त्रम अकुर्वन्त ते समेत्य तपस्विनः

1 [र] ममापराधात तैः कषुद्रैर हतस तवं तात बालिशैः
कार्तवीर्यस्य दाया दैर वने मृग इवेषुभिः

1 [य] अकामाश च स कामाश च हता ये ऽसमिन महाहवे
कां यॊनिं परतिपन्नास ते तन मे बरूहि पितामह

1 [न] स तु राजा पुनस तस्याः कर्तुकामः सवयंवरम
उपगम्याश्रमपदं गङ्गा यमुन संगमे

1 [भ] स शवा परकृतिम आपन्नः परं दैन्यम उपागमत
ऋषिणा हुंकृतः पापस तपॊवनबहिष्कृतः

1 [स] स बाहुर अपतद भूमौ स खड्गः स शुभाङ्गदः
आदधज जीवलॊकस्य दुःखम उत्तमम उत्तमः

1 [ध] पाण्डॊर विदुर सर्वाणि परेतकार्याणि कारय
राजवद राजसिंहस्य माद्र्याश चैव विशेषतः

1 [व] गच्छन स तीर्थानि महानुभावः; पुण्यानि रम्याणि ददर्श राजा
सर्वाणि विप्रैर उपशॊभितानि; कव चित कव चिद भारत सागरस्य

1 [व] शुभेन कर्मणा यद वै तिर्यग्यॊनौ न मुह्यसे
ममैव कीट तत कर्म येन तवं न परमुह्यसे

1 [न] अथ परचलितः सथानाद आसनाच च परिच्युतः
कम्पितेनैव मनसा धर्षितः शॊकवह्निना

1 [भ] एवं शुना समान भृत्यान सवस्थाने यॊ नराधिपः
नियॊजयति कृत्येषु स राज्यफलम अश्नुते

1 [व] ततः कषत्ता च राजा च भीष्मश च सह बन्धुभिः
ददुः शराद्धं तदा पाण्डॊः सवधामृतमयं तदा

1 [ज] परभास तीर्थं संप्राप्य वृष्णयः पाण्डवास तथा
किम अकुर्वन कथाश चैषां कास तत्रासंस तपॊधन

1 [वा] दविविधॊ जायते वयाधिः शारीरॊ मानसस तथा
परस्परं तयॊर जन्म निर्द्वंद्वं नॊपलभ्यते

1 [ष] करुद्धं तु नहुषं जञात्वा देवाः सर्षिपुरॊगमाः
अब्रुवन देवराजानं नहुषं घॊरदर्शनम

1 [स] पीडिते धर्मराजे तु मद्रराजेन मारिष
सात्यकिर भीमसेनश च माद्रीपुत्रौ च पाण्डवौ
परिवार्य रथैः शल्यां पीडयाम आसुर आहवे

1 [य] सत्रीपुंसयॊः संप्रयॊगे सपर्शः कस्याधिकॊ भवेत
एतन मे संशयं राजन यथावद वक्तुम अर्हसि

1 [व] ऋषेस तद वचनं शरुत्वा निशश्वास युधिष्ठिरः
चिन्तयन राजसूयाप्तिं न लेभे शर्म भारत

1 [वैषम्पायन] अर्जुनस्य वचॊ शरुत्वा नकुलॊ वाक्यम अब्रवीत
राजानम अभिसंप्रेक्ष्य सर्वधर्मभृतां वरम

1 [जनम] एवं मत्स्यस्य नगरे वसन्तस तत्र पाण्डवाः
अत ऊर्ध्वं महावीर्याः किम अकुर्वन्त वै दविज

1 [धृ] यथा संशप्तकैः सार्धम अर्जुनस्याभवद रणः
अन्येषां च मदीयानां पाण्डवैस तद बरवीहि मे

1 [धृ] जम्बू खण्डस तवया परॊक्तॊ यथावद इह संजय
विष्कम्भम अस्य परब्रूहि परिमाणं च तत्त्वतः

1 [धृ] संधिविग्रहम अप्य अत्र पश्येथा राजसत्तम
दवियॊनिं तरिविधॊपायं बहु कल्पं युधिष्ठिर

1 [व] तस्मिन परयाते दुर्धर्षे यदूनाम ऋषभस ततः
अब्रवीत पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम