अध्याय 117

महाभारत संस्कृत - आरण्यकपर्व

1 [र] ममापराधात तैः कषुद्रैर हतस तवं तात बालिशैः
कार्तवीर्यस्य दाया दैर वने मृग इवेषुभिः

2 धर्मज्ञस्य कथं तात वर्तमानस्य सत्पथे
मृत्युर एवंविधॊ युक्तः सर्वभूतेष्व अनागसः

3 किं नु तैर न कृतं पापं यैर भवांस तपसि सथितः
अयुध्यमानॊ वृद्धः सन हतः शरशतैः शितैः

4 किं नु ते तत्र वक्ष्यन्ति सचिवेषु सुहृत्सु च
अयुध्यमानं धर्मज्ञम एकं हत्वानपत्रपाः

5 [अक] विलप्यैवं स करुणं बहु नानाविधं नृप
परेतकार्याणि सर्वाणि पितुश चक्रे महातपाः

6 ददाह पितरं चाग्नौ रामः परपुरंजयः
परतिजज्ञे वधं चापि सर्वक्षत्रस्य भारत

7 संक्रुद्धॊ ऽति बलः शूरः शस्त्रम आदाय वीर्यवान
जघ्निवान कार्तवीर्यस्य सुतान एकॊ ऽनतकॊपमः

8 तेषां चानुगता ये च कषत्रियाः कषत्रियर्षभ
तांश च सर्वान अवामृद्नाद रामः परहरतां वरः

9 तरिः सप्तकृत्वः पृथिवीं कृत्वा निः कषत्रियां परभुः
समन्तपञ्चके पञ्च चकार रुधिरह्रदान

10 स तेषु तर्पयाम आस पितॄन भृगुकुलॊद्वहः
साक्षाद ददर्श चर्चीकं स च रामं नयवारयत

11 ततॊ यज्ञेन महता जामदग्न्यः परतापवान
तर्पयाम आस देवेन्द्रम ऋत्विग्भ्यश च महीं ददौ

12 वेदीं चाप्य अददद धैमीं कश्यपाय महात्मने
दशव्यामायतां कृत्वा नवॊत्सेधां विशां पते

13 तां कश्यपस्यानुमते बराह्मणाः खन्द शस तदा
वयभजंस तेन ते राजन परख्याताः खान्दवायनाः

14 स परदाय महीं तस्मै कश्यपाय महात्मने
अस्मिन महेन्द्रे शैलेन्द्रे वसत्य अमितविक्रमः

15 एवं वैरम अभूत तस्य कषत्रियैर लॊकवासिभिः
पृथिवी चापि विजिता रामेणामिततेजसा

16 [व] ततश चतुर्दशीं रामः समयेन महामनाः
दर्शयाम आस तान विप्रान धर्मराजं च सानुजम

17 स तम आनर्च राजेन्द्रॊ भरातृभिः सहितः परभुः
दविजानां च परां पूजां चक्रे नृपतिसत्तमः

18 अर्चयित्वा जामदग्न्यं पूजितस तेन चाभिभूः
महेन्द्र उष्य तां रात्रिं परययौ दक्षिणामुखः

अध्याय 1
अध्याय 1