अध्याय 11

महाभारत संस्कृत - विराटपर्व

1 [वै] अथापरॊ ऽदृश्यत पाण्डवः परभुर; विराट राज्ञस तुरगान समीक्षतः
तम आपतन्तं ददृशे पृथग्जनॊ; विमुक्तम अभ्राद इव सूर्यमण्डलम

2 स वै हयान ऐक्षत तांस ततस ततः; समीक्षमाणं च ददर्श मत्स्यराज
ततॊ ऽबरवीत तान अनुगान अमित्रहा; कुतॊ ऽयम आयाति नरामर परभः

3 अयं हयान वीक्षति मामकान दृढं; धरुवं हयज्ञॊ भविता विचक्षणः
परवेश्यताम एष समीपम आशु मे; विभाति वीरॊ हि यथामरस तथा

4 अभ्येत्य राजानम अमित्रहाब्रवीज; जयॊ ऽसतु ते पार्थिव भद्रम अस्तु ते
हयेषु युक्तॊ नृप संमतः सदा; तवाश्वसूतॊ निपुणॊ भवाम्य अहम

5 [विराट] ददामि यानानि धनं निवेशनं; ममाश्वसूतॊ भवितुं तवम अर्हसि
कुतॊ ऽसि कस्यासि कथं तवम आगतः; परब्रूहि शिल्पं तव विद्यते च यत

6 [नकुल] पञ्चानां पाण्डुपुत्राणां जयेष्ठॊ राजा युधिष्ठिरः
तेनाहम अश्वेषु पुरा परकृतः शत्रुकर्शन

7 अश्वानां परकृतिं वेद्मि विनयं चापि सर्वशः
दुष्टानां परतिपत्तिं च कृत्स्नं चैव चिकित्सितम

8 न कातरं सयान मम जातु वाहनं; न मे ऽसति दुष्टा वडवा कुतॊ हयाः
जनस तु माम आह स चापि पाण्डवॊ; युधिष्ठिरॊ गरन्थिकम एव नामतः

9 [विराट] यद अस्ति किं चिन मम वाजिवाहनं; तद अस्तु सर्वं तवदधीनम अद्य वै
ये चापि के चिन मम वाजियॊजकास; तवदाश्रयाः सारथयश च सन्तु मे

10 इदं तवेष्टं यदि वै सुरॊपम; बरवीहि यत ते परसमीक्षितं वसु
न ते ऽनुरूपं हयकर्म विद्यते; परभासि राजेव हि संमतॊ मम

11 युधिष्ठिरस्येव हि दर्शनेन मे; समं तवेदं परिय दर्श दर्शनम
कथं तु भृत्यैः स विनाकृतॊ वने; वसत्य अनिन्द्यॊ रमते च पाण्डवः

12 [वै] तथा स गन्धर्ववरॊपमॊ युवा; विराट राज्ञा मुदितेन पूजितः
न चैनम अन्ये ऽपि विदुः कथं चन; परियाभिरामं विचरन्तम अन्तरा

13 एवं हि मत्स्ये नयवसन्त पाण्डवा; यथाप्रतिज्ञाभिर अमॊघदर्शनाः
अज्ञातचर्यां वयचरन समाहिताः; समुद्रनेमिपतयॊ ऽतिदुःखिताः

अध्याय 1
अध्याय 1