Homeमहाभारत संस्कृत (Page 3)

महाभारत संस्कृत

1 [रु] कथं हिंसितवान सर्पान कषत्रियॊ जनमेजयः
सर्पा वा हिंसितास तात किमर्थं दविजसत्तम

1 [धृ] किर्मीरस्य वधं कषत्तः शरॊतुम इच्छामि कथ्यताम
रक्षसा भीमसेनस्य कथम आसीत समागमः

1 [स] ततस ते सैनिकाः शरुत्वा तं युधिष्ठिर निग्रहम
सिन्ह नादरवांश चक्रुर बाणशङ्खरवैः सह

1 [व] तत एनम उपातिष्ठञ शौचार्थं परिचारकाः
कृतशौचं पुनश चैनं परॊवाच मधुसूदनः

1 [भ] कषत्रधर्मम अनुप्राप्तः समरन्न एव स वीर्यवान
तयक्त्वा च कीटतां राजंश चचार विपुलं तपः

1 [न] परत्यभिज्ञात मात्रॊ ऽथ सद्भिस तैर नरपुंगवः
ययातिर दिव्यसंस्थानॊ बभूव विगतज्वरः

1 [य] राजवृत्तान्य अनेकानि तवया परॊक्तानि भारत
पूर्वैः पूर्वनियुक्तानि राजधर्मार्थवेदिभिः

1 [धृ] तदवस्थे हते तस्मिन भूरिश्रवसि कौरवे
यथा भूयॊ ऽभवद युद्धं तन ममाचक्ष्व संजय

1 [ज] कृपस्यापि महाब्रह्मन संभवं वक्तुम अर्हसि
शरस्तम्भात कथं जज्ञे कथं चास्त्राण्य अवाप्तवान

1 [सात्यकि] न राम कालः परिदेवनाय; यद उत्तरं तत्र तद एव सर्वे
समाचरामॊ हय अनतीत कालं; युधिष्ठिरॊ यद्य अपि नाह किं चित

1 [य] विद्या तपश च दानं च किम एतेषां विशिष्यते
पृच्छामि तवा सतां शरेष्ठ तन मे बरूहि पितामह

1 [न] सद्भिर आरॊपितः सवर्गं पार्थिवैर भूरिदक्षिणैः
अभ्यनुज्ञाय दौहित्रान ययातिर दिवम आस्थितः

1 [य] अयं पितामहेनॊक्तॊ राजधर्मः सनातनः
ईश्वरश च महादण्डॊ दण्डे सर्वं परतिष्ठितम

1 [वै] विशेषार्थी ततॊ भीष्मः पौत्राणां विनयेप्सया
इष्वस्त्रज्ञान पर्यपृच्छद आचार्यान वीर्यसंमतान

1 [स] स रणे वयचरत पार्थः परेक्षणीयॊ धनंजयः
युगपद दिक्षु सर्वासु चित्राण्य अस्त्राणि दर्शयन

1 [ल] नृगेण यजमानेन सॊमेनेह पुरंदरः
तर्पितः शरूयते राजन स तृप्तॊ मदम अभ्यगात

1 [भ] एवम उक्तः परत्युवाच मैत्रेयः कर्म पूजकः
अत्यन्तं शरीमति कुले जातः पराज्ञॊ बहुश्रुतः

1 [धृ] भगवन्न एवम एवैतद यथा वदसि नारद
इच्छामि चाहम अप्य एवं न तव ईशॊ भगवन्न अहम

1 [भ] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
अङ्गेषु राजा दयुतिमान वसु हॊम इति शरुतः

1 [वै] ततॊ दरुपदम आसाद्य भरद्वाजः परतापवान
अब्रवीत पार्षतं राजन सखायं विद्धि माम इति

1 [धृ] तस्मिन विनिहते वीरे सैन्धवे सव्यसाचिना
मामका यद अकुर्वन्त तन ममाचक्ष्व संजय

1 [ल] भृगॊर महर्षेः पुत्रॊ ऽभूच चयवनॊ नाम भार्गवः
समीपे सरसः सॊ ऽसय तपस तेपे महाद्युतिः

1 [भ] एवम उक्तः स भगवान मैत्रेयं परत्यभाषत
दिष्ट्यैवं तवं विजानासि दिष्ट्या ते बुद्धिर ईदृशी
लॊकॊ हय अयं गुणान एव भूयिष्ठं सम परशंसति

1 [व] ततः शांतनवॊ भीष्मॊ दुर्यॊधनम अमर्षणम
केशवस्य वचः शरुत्वा परॊवाच भरतर्षभ

1 [य] तात धर्मार्थकामानां शरॊतुम इच्छामि निश्चयम
लॊकयात्रा हि कार्त्स्न्येन तरिष्व एतेषु परतिष्ठिता

1 [वै] अर्जुनस तु परं यत्नम आतस्थे गुरु पूजने
अस्त्रे च परमं यॊगं परियॊ दरॊणस्य चाभवत

1 [धृ] तथागतेषु शूरेषु तेषां मम च संजय
किं वै भीमस तदाकार्षीत तन ममाचक्ष्व संजय

1 [ल] कस्य चित तव अथ कालस्य सुराणाम अश्विनौ नृप
कृताभिषेकां विवृतां सुकन्यां ताम अपश्यताम

1 [य] सत सत्रीणां समुदाचारं सव धर्मभृतां वर
शरॊतुम इच्छाम्य अहं तवत्तस तं मे बरूहि पितामह

1 [व] धृतराष्ट्रवचः शरुत्वा भीष्मद्रॊणौ समर्थ्य तौ
दुर्यॊधनम इदं वाक्यम ऊचतुः शासनातिगम

1 [य] इमे जना नरश्रेष्ठ परशंसन्ति सदा भुवि
धर्मस्य शीलम एवादौ ततॊ मे संशयॊ महान

1 [वै] कृतास्त्रान धार्तराष्ट्रांश च पाण्डुपुत्रांश च भारत
दृष्ट्वा दरॊणॊ ऽबरवीद राजन धृतराष्ट्रं जनेश्वरम

1 [ल] ततः शरुत्वा तु शर्यातिर वयः सथं चयवनं कृतम
संहृष्टः सेनया सार्धम उपायाद भार्गवाश्रमम

1 [स] ततॊ युधिष्ठिरॊ राजा रथाद आप्लुत्य भारत
पर्यष्वजत तदा कृष्णाव आनन्दाश्रु परिप्लुतः

1 [य] साम्ना वापि परदाने वा जयायः किं भवतॊ मतम
परब्रूहि भरतश्रेष्ठ यद अत्र वयतिरिच्यते

1 [व] शरुत्वा दुर्यॊधनॊ वाक्यम अप्रियं कुरुसंसदि
परत्युवाच महाबाहुं वासुदेवं यशस्विनम

1 [य] शीलं परधानं पुरुषे कथितं ते पितामह
कथम आशा समुत्पन्ना या च सा तद वदस्व मे

1 [वै] कुरुराजे च रङ्गस्थे भीमे च बलिनां वरे
पक्षपात कृतस्नेहः स दविधेवाभवज जनः

1 [ल] तं दृष्ट्वा घॊरवदनं मदं देवः शतक्रतुः
आयान्तं भक्षयिष्यन्तं वयात्ताननम इवान्तकम

1 [स] सैन्धवे निहते राजन पुत्रस तव सुयॊधनः
अश्रुक्लिन्न मुखॊ दीनॊ निरुत्साहॊ दविषज जये
अमन्यतार्जुन समॊ यॊधॊ भुवि न विद्यते

1 [य] पितामह महाप्राज्ञ सर्वशास्त्रविशारद
आगमैर बहुभिः सफीतॊ भवान नः परथितः कुले

1 [व] ततः परहस्य दाशार्हः करॊधपर्याकुलेक्षणः
दुर्यॊधनम इदं वाक्यम अब्रवीत कुरुसंसदि

1 [भ] ततस तेषां समस्तानाम ऋषीणाम ऋषिसत्तमः
ऋषभॊ नाम विप्रर्षिः समयन्न इव ततॊ ऽबरवीत

1 [वै] दत्ते ऽवकाशे पुरुषैर विस्मयॊत्फुल्ललॊचनैः
विवेश रङ्गं विस्तीर्णं कर्णः परपुरंजयः

1 [य] मान्धाता राजशार्दूलस तरिषु लॊकेषु विश्रुतः
कथं जातॊ महाब्रह्मन यौवनाश्वॊ नृपॊत्तमः
कथं चैतां परां काष्ठां पराप्तवान अमितद्युतिः

1 [धृ] सिन्धुराजे हते तात समरे सव्यसाचिना
तथैव भूरिश्रवसि किम आसीद वॊ मनस तदा

1 [भ] ततॊ नारायण सुहृन नारदॊ भगवान ऋषिः
शंकरस्यॊमया सार्धं संवादं परत्यभाषत

1 [व] कृष्णस्य वचनं शरुत्वा धृतराष्ट्रॊ जनेश्वरः
विदुरं सर्वधर्मज्ञं तवरमाणॊ ऽभयभाषत

1 [य] नामृतस्येव पर्याप्तिर ममास्ति बरुवति तवयि
तस्मात कथय भूयस तवं धर्मम एव पितामह

1 [वै] ततः सरस्तॊत्तर पटः सप्रस्वेदः सवेपथुः
विवेशाधिरथॊ रङ्गं यष्टिप्राणॊ हवयन्न इव

1 [य] कथंवीर्यः स राजाभूत सॊमकॊ वदतां वर
कर्माण्य अस्य परभावं च शरॊतुम इच्छामि तत्त्वतः

1 [स] ततॊ दुर्यॊधनॊ राजा दरॊणेनैवं परचॊदितः
अमर्षवशम आपन्नॊ युद्धायैव मनॊ दधे

1 [महेष्वर] तिलॊत्तमा नाम पुरा बरह्मणा यॊषिद उत्तमा
तिलं तिलं समुद्धृत्य रत्नानां निर्मिता शुभा

1 [व] तत तु वाक्यम अनादृत्य सॊ ऽरथवन मातृभाषितम
पुनः परतस्थे संरम्भत सकाशम अकृतात्मनाम

1 [य] मित्रैः परहीयमाणस्य बह्व अमित्रस्य का गतिः
राज्ञः संक्षीण कॊशस्य बलहीनस्य भारत

1 [वै] ततः शिष्यान समानीय आचार्यार्थम अचॊदयत
दरॊणः सर्वान अशेषेण दक्षिणार्थं महीपते

1 [स] बरह्मन यद यद यथा कार्यं तत तत कुरु तथा तथा
पुत्र कामतया सर्वं करिष्यामि वचस तव

1 [स] तद उदीर्णगजाश्वौघं बलं तव जनाधिप
पाण्डुसेनाम अभिद्रुत्य यॊधयाम आस सर्वतः

1 [उमा] उक्तास तवया पृथग धर्माश चातुर्वर्ण्यहिताः शुभाः
सर्वव्यापी तु यॊ धर्मॊ भगवंस तं बरवीहि मे

1 [व] विदुरेणैवम उक्ते तु केशवः शत्रुपूगहा
दुर्यॊधनं धार्तराष्ट्रम अभ्यभाषत वीर्यवान

1 [य] कषीणस्य दीर्घसूत्रस्य सानुक्रॊशस्य बन्धुषु
विरक्त पौरराष्ट्रस्य निर्द्रव्य निचयस्य च

1 [वै] पराणाधिकं भीमसेनं कृतविद्यं धनंजयम
दुर्यॊधनॊ लक्षयित्व पर्यतप्यत दुर्मतिः

1 [ल] अस्मिन किल सवयं राजन्न इष्टवान वै परजापतिः
सत्रम इष्टी कृतं नाम पुरा वर्षसहस्रिकम

1 [धृ] यत तदा पराविशत पाण्डून आचार्यः कुपितॊ वशी
उत्क्वा दुर्यॊधनं सम्यङ मम शास्त्रातिगं सुतम

1 [वा] न बाह्यं दरव्यम उत्सृज्य सिद्धिर भवति भारत
शारीरं दरव्यम उत्सृज्य सिद्धिर भवति वा न वा

1 [ष] अथ ताम अब्रवीद दृष्ट्वा नहुषॊ देवराट तदा
तरयाणाम अपि लॊकानाम अहम इन्द्रः शुचिस्मिते
भजस्व मां वरारॊहे पतित्वे वरवर्णिनि

1 [स] अर्जुनॊ दरौणिना विद्धॊ युद्धे बहुभिर आयसैः
तस्य चानुचरैः शूरैस तरिगर्तानां महारथैः
दरौणिं विव्याध समरे तरिभिर एव शिला मुखैः

1 [य] किं कर्तव्यं मनुष्येण लॊकयात्रा हितार्थिना
कथं वै लॊकयात्रां तु किं शीलश च समाचरेत

1 [सहदेव] न बाह्यं दरव्यम उत्सृज्य सिद्धिर भवति भारत
शारीरं दरव्यम उत्सृज्य सिद्धिर भवति वा न वा

1 [क] सर्वैर गुणैर महाराज राजसूयं तवम अर्हसि
जानतस तव एव ते सर्वं किं चिद वक्ष्यामि भारत

1 [वै] वसमानेषु पार्थेषु मत्स्यस्य नगरे तदा
महारथेषु छन्नेषु मासा दशसमत्ययुः

1 [स] अथॊत्तरेण पाण्डूनां सेनायां धवनिर उत्थितः
रथनागाश्वपत्तीनां दण्डधारेण वध्यताम

1 [य] एवम एतत करिष्यामि यथात्थ पृथिवीपते
भूयश चैवानुशास्यॊ ऽहं भवता पार्थिवर्षभ

1 [व] एवम उक्त्वा युधां शरेष्ठः सर्वयादवनन्दनः
सर्वायुधवरॊपेतम आरुरॊह महारथम
युक्तं परमकाम्बॊजैस तुरगैर हेममालिभिः

1 [स] उत्तरेषु तु कौरव्य दवीपेषु शरूयते कथा
यथा शरुतं महाराज बरुवतस तन निबॊध मे

1 किमर्थं राजशार्दूल स राजा जनमेजयः
सर्पसत्रेण सर्पाणां गतॊ ऽनतं तद वदस्व मे

1 [वै] भॊजाः परव्रजिताञ शरुत्वा वृष्णयश चान्धकैः सह
पाण्डवान दुःखसंतप्तान समाजग्मुर महावने

1 [स] ततः स पाण्डवानीके जनयंस तुमुलं महत
वयचरत पाण्डवान दरॊणॊ दहन कक्षम इवानलः

1 [ब] धृतराष्ट्राभ्यनुज्ञातास ततस ते कुरुपुंगवाः
अभ्ययुर भरातरः सर्वे गान्धारीं सह केशवाः

1 [व] परविश्याथ गृहं तस्याश चरणाव अभिवाद्य च
आचख्यौ तत समासेन यद्वृत्तं कुरुसंसदि

1 [उमा] देशेषु रमणीयेषु गिरीणां निर्झरेषु च
सरवन्तीनां च कुञ्जेषु पर्वतॊपवनेषु च

1 [य] हीने परमके धर्मे सर्वलॊकातिलङ्घिनि
सर्वस्मिन दस्यु साद्भूते पृथिव्याम उपजीवने

1 [वै] धृतराष्ट्रस तु पुत्रस्य शरुत्वा वचनम ईदृशम
मुहूर्तम इव संचिन्त्य दुर्यॊधनम अथाब्रवीत

1 [ल] इह मर्त्यास तपस तप्त्वा सवर्गं गच्छन्ति भारत
मर्तुकामा नरा राजन्न इहायान्ति सहस्रशः

1 [धृ] तस्मिन परविष्टे दुर्धर्षे सृञ्जयान अमितौजसि
अमृष्यमाणे संरब्धे का वॊ ऽभूद वै मतिस तदा

1 [क] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
विदुरायाश च संवादं पुत्रस्य च परंतप

1 [उ] भगवन भग नेत्रघ्न पूष्णॊ दशनपातन
दक्षक्रतुहर तर्यक्ष संशयॊ मे महान अयम

1 [भ] सवराष्ट्रात परराष्ट्राच च कॊशं संजनयेन नृपः
कॊशाद धि धर्मः कौन्तेय राज्यमूलः परवर्तते

1 [वै] ततॊ दुर्यॊधनॊ राजा सर्वास ताः परकृतीः शनैः
अर्थमानप्रदानाभ्यां संजहार सहानुजः

1 [षयेन] धर्मात्मानं तव आहुर एकं सर्वे राजन महीक्षितः
स वै धर्मविरुद्धं तवं कस्मात कर्म चिकीर्षसि

1 [स] परायॊपविष्टे तु हते पुत्रे सात्यकिना ततः
सॊमदत्तॊ भृशं करुद्धः सात्यक्तिं वाक्यम अब्रवीत

1 [विदुरा] अथैतस्याम अवस्थायां पौरुषं हातुम इच्छसि
निहीन सेवितं मार्गं गमिष्यस्य अचिराद इव

1 [उ] भगवन सर्वभूतेश सुरासुरनसं कृत
धर्माधर्मे नृणां देव बरूहि मे संशयं विभॊ

1 [भ] अत्र कर्मान्त वचनं कीर्तयन्ति पुराविदः
परत्यक्षाव एव धर्मार्थौ कषत्रियस्य विजानतः
तत्र न वयवधातव्यं परॊक्षा धर्मयापना

1 [वै] एवम उक्तेषु राज्ञा तु पाण्डवेषु महात्मसु
दुर्यॊधनः परं हर्षम आजगाम दुरात्मवान

1 [ल] यः कथ्यते मन्त्रविद अग्र्यबुद्धिर; औद्दालकिः शवेतकेतुः पृथिव्याम
तस्याश्रमं पश्य नरेन्द्र पुण्यं; सदा फलैर उपपन्नं मही जैः

1 [स] दरुपदस्यात्मजान दृष्ट्वा कुन्तिभॊजसुतांस तथा
दरॊणपुत्रेण निहतान राक्षसांश च सहस्रशः

1 [पुत्र] कृष्णायसस्येव च ते संहत्य हृदयं कृतम
मम मातस तव अकरुणे वैरप्रज्ञे हय अमर्षणे

1 [उ] किं शीलाः किं समाचाराः पुरुषाः कैश च कर्मभिः
सवर्गं समभिपद्यन्ते संप्रदानेन केन वा

1 [भ] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
यथा दस्युः समर्यादः परेत्य भावे न नश्यति