Home07. द्रोणपर्व (Page 2)

07. द्रोणपर्व (173)

1 [स] समरे ऽतयुग्र कर्माणः कर्मभिर वयञ्जित शरमाः
स कृष्णाः पाण्डवाः पञ्च देवैर अपि दुरासदाः

1 [स] तद अनीकम अनाधृष्यं भारद्वाजेन रक्षितम
पार्थाः समभ्यवर्तन्त भीमसेनपुरॊगमाः

1 [स] सौभद्रस तु वचः शरुत्वा धर्मराजस्य धीमतः
अचॊदयत यन्तारं दरॊणानीकाय भारत

1 [स] तां परभग्नां चमूं दृष्ट्वा सौभद्रेणामितौजसा
दुर्यॊधनॊ भृशं करुद्धः सवयं सौभद्रम अभ्ययात

1 [धृ] तथा परमथमानं तं महेष्वासम अजिह्मगैः
आर्जुनिं मामकाः सर्वे के तव एनं समवाकिरन

1 [धृ] दवैधीभवति मे चित्तं हरिया तुष्ट्या च संजय
मम पुत्रस्य यत सैन्यं सौभद्रः समवारयत

1 [स] शरविक्षतगात्रस तु परत्यमित्रम अवस्थितम
अभिमन्युः समयन धीमान दुःशासनम अथाब्रवीत

1 [स] तस्य लालप्यतः शरुत्वा वृद्धः कुरुपितामहः
देशकालॊचितं वाक्यम अब्रवीत परीतिमानसः

1 [स] सॊ ऽभिगर्जन धनुष्पाणिर जयां विकर्षन पुनः पुनः
तयॊर महात्मनॊस तूर्णं रथान्तरम अवापतत

1 [धृ] बालम अत्यन्तसुहिनम अवार्य बलदर्पितम
युद्धेषु कुशलं वीरं कुलपुत्रं तनुत्यजम

1 [स] यन मा पृच्छसि राजेन्द्र सिन्धुराजस्य विक्रमम
शृणु तत सर्वम आख्यास्ये यथा पाण्डून अयॊधयत

1 [स] सैन्धवेन निरुद्धेषु जयगृद्धिषु पाण्डुषु
सुघॊरम अभवद युद्धं तवदीयानां परिः सह

1 [स] आददानस तु शूराणाम आयूंष्य अभवद आर्जुनिः
अन्तकः सर्वभूतानां पराणान काल इवागते

1 [धृ] यथा वदसि मे सूत एकस्य बहुभिः सह
संग्रामं तुमुलं घॊरं जयं चैव महात्मनः

1 [धृ] तथा परविष्टं तरुणं सौभद्रम अपराजितम
कुलानुरूपं कुर्वाणं संग्रामेष्व अपलायिनम

1 [स] स कर्णं कर्णिना कर्णे पुनर विव्याध फाल्गुनिः
शरैः पञ्चाशता चैनम अविध्यत कॊपयन भृशम

1 [स] विष्णॊः सवसानन्दि करः स विष्ण्वायुध भीषितः
रराजातिरथः संख्ये जनार्दन इवापरः

1 [स] तस्मिंस तु निहते वीरे सौभद्रे रथयूथपे
विमुक्तरथसंनाहाः सर्वे निक्षिप्तकार्मुकाः

1 [स] रथस्थं पुरुषव्याघ्रं दृष्ट्वा कर्णम अवस्थितम
हृष्टॊ दुर्यॊधनॊ राजन्न इदं वचनम अब्रवीत

1 [स] तस्मिन्न अहनि निर्वृत्ते घॊरे पराणभृतां कषये
आदित्ये ऽसतं गते शरीमान संध्याकाल उपस्थिते

1 [य] तवयि याते महाबाहॊ संशप्तकबलं परति
परयत्नम अकरॊत तीव्रम आचार्यॊ गरहणे मम

1 [स] शरुत्वा तु तं महाशब्दं पाण्डूनां पुत्रगृद्धिनाम
चारैः परवेदिते तत्र समुत्थाय जयद्रथः

1 [स] परतिज्ञाते तु पार्थेन सिन्धुराजवधे तदा
वासुदेवॊ महाबाहुर धनंजयम अभाषत

1 [स] तां निशां दुःखशॊकार्तौ शवसन्ताव इव चॊरगौ
निद्रां नैवॊपलेभाते वासुदेवधनंजयौ

1 [स] एतच छरुत्वा वचस तस्य केशवस्य महात्मनः
सुभद्रा पुत्रशॊकार्ता विललाप सुदुःखिता

1 [स] ततॊ ऽरजुनस्य भवनं परविश्याप्रतिमं विभुः
सपृष्ट्वाम्भः पुण्डरीकाक्षः सथण्डिले शुभलक्षणे
संतस्तार शुभां शय्यां दर्भैर वैडूर्य संनिभैः

1 [स] कुन्तीपुत्रस तु तं मन्त्रं समरन्न एव धनंजयः
परतिज्ञाम आत्मनॊ रक्षन मुमॊहाचिन्त्य विक्रमः

1 [स] तयॊः संवदतॊर एव कृष्ण दारुकयॊस तदा
सात्यगाद रजनी राजन्न अथ राजान्वबुध्यत

1 [य] मुखेन रजनी वयुष्टा कच चित ते मधुसूदन
कच चिज जञानानि सर्वाणि परसन्नानि तवाच्युत

1 [स] सेनापत्यं तु संप्राप्य भारद्वाजॊ महारथः
युयुत्सुर वयूह्य सैन्यानि परायात तव सुतैः सह

1 [स] तथा संभाषतां तेषां परादुरासीद धनंजयः
दुदृक्षुर भरतश्रेष्ठं राजानं ससुहृद गणम

1 [धृ] शवॊभूते किम अकार्षुस ते दुःखशॊकसमन्विताः
अभिमन्यौ हते तत्र के वायुध्यन्त मामकाः

1 [स] हन्त ते संप्रवक्ष्यामि सर्वं परत्यक्षदर्शिवान
शुश्रूषस्व सथिरॊ भूत्वा तव हय अपनयॊ महान

1 [स] तस्यां निशायां वयुष्टायां दरॊणः शस्त्रभृतां वरः
सवान्य अनीकानि सर्वाणि पराक्रामद वयूहितुं तथ

1 [स] ततॊ वयूढेष्व अनीकेषु समुत्क्रुष्टेषु मारिष
ताड्यमानासु भेरीषु मृदङ्गेषु नदत्सु च

1 [धृ] तस्मिन परभग्ने सैन्याग्रे वध्यमाने किरीटिना
के नु तत्र रणे वीराः परत्युदीयुर धनंजयम

1 [स] दुःशासन बलं हत्वा सव्यसाची धनंजयः
सिन्धुराजं परीप्सन वै दरॊणानीकम उपाद्रवत

1 [स] संनिरुद्धस तु तैः पार्थॊ महाबलपराक्रमः
दरुतं समनुयातश च दरॊणेन रथिनां वरः

1 [स] हते सुदक्षिणे राजन वीरे चैव शरुतायुधे
जवेनाभ्यद्रवन पार्थं कुपिताः सैनिकास तव

1 [स] ततः परविष्टे कौन्तेये सिन्धुराजजिघांसया
दरॊणानीकं विनिर्भिद्य भॊजानीकं च दुस्तरम

1 [स] तथा दरॊणम अभिघ्नन्तं स शवसूत रथद्विपान
वयथिताः पाण्डवा दृष्ट्वा न चैनं पर्यवारयन

1 [स] परविष्टयॊर महाराज पार्थ वार्ष्णेययॊस तदा
दुर्यॊधने परयाते च पृष्ठतः पुरुषर्षभे

1 [स] राजन संग्रामम आश्चर्यं शृणु कीर्तयतॊ मम
कुरूणां पाण्डवानां च यथा युद्धम अवर्तत

1 [स] तथा तस्मिन परवृत्ते तु संग्रामे लॊमहर्षणे
कौरवेयांस तरिधा भूतान पाण्डवाः समुपाद्रवन

1 [धृ] बाणे तस्मिन निकृत्ते तु धृष्टद्युम्ने च मॊक्षिते
तेन वृष्णिप्रवीरेण युयुधानेन संजय

1 [स] परिवर्तमाने तव आदित्ये तत्र सूर्यस्य रश्मिभिः
रजसा कीर्यमाणाश च मन्दी भूताश च सैनिकाः

1 [स] सलिले जनिते तस्मिन कौन्तेयेन महात्मना
निवारिते दविषत सैन्ये कृते च शरवेश्मनि

1 [स] सरंसन्त इव मज्जानस तावकानां भयान नृप
तौ दृष्ट्वा समतिक्रान्तौ वासुदेवधनंजयौ

1 [वासु] सुयॊधनम अतिक्रान्तम एनं पश्य धनंजय
आपद गतम इमं मन्ये नास्त्य अस्य सदृशॊ रथः

1 [स] एवम उक्त्वार्जुनं राजा तरिभिर मर्मातिगैः शरैः
परत्यविध्यन महावेगैश चतुर्भिश अतुरॊ हयान

1 [स] तावकास तु समीक्ष्यैव वृष्ण्यन्धककुरूत्तमौ
पराग अत्वरञ जिघांसन्तस तथैव विजयः परान

1 [धृ] किं कुर्वाणं रणे दरॊणं जघ्नुः पाण्डव सृञ्जयाः
तथा निपुणम अस्त्रेषु सर्वशस्त्रभृताम अपि

1 [धृ] धवजान बहुविधाकारान भराजमानान अतिश्रिया
पार्थानां मामकानां च तान ममाचक्ष्व संजय

1 [धृ] अर्जुने सैधवं पराप्ते भारद्वाजेन संवृताः
पाञ्चालाः कुरुभिः सार्धं किम अकुर्वत संजय

1 [स] बृहत कषत्रम अथायान्तं केकयं दृढविक्रमम
कषेमधूर्तिर महाराज विव्याधॊरसि मार्गणैः

1 [स] दरौपदेयान महेष्वासान सौमदत्तिर महायशाः
एकैकं पञ्चभिर विद्ध्वा पुनर विव्याध सप्तभिः

1 [स] अलम्बुसं तथा युद्धे विचरन्तम अभीतवत
हैडिम्बः परययौ तूर्णं विव्याध च शितैः शरैः

1 [धृ] भारद्वाजं कथें युद्धे युयुधानॊ ऽभयवारयत
संजयाचक्ष्व तत्त्वेन परं कौतूहलं हि मे

1 [स] परीतियुक्तं च हृद्यं च मधुराक्षरम एव च
कालयुक्तं च चित्रं च सवतया चाभिभाषितम

1 [स] धर्मराजस्य तद वाक्यं निशम्य शिनिपुंगवः
पार्थाच च भयम आशङ्कन परित्यागान महीपतेः

1 [स] परयाते तव सैन्यं तु युयुधाने युयुत्सया
धर्मराजॊ महाराज सवेनानीकेन संवृतः
परायाद दरॊण रथप्रेप्सुर युयुधानस्य पृष्ठतः

1 [धृ] एवं बहुविधं सैन्यम एवं परविचितं वरम
वयूढम एवं यथान्यायम एवं बहु च संजय

1 [व] एवं पृष्ट्वा सूतपुत्रं हृच छॊकेनार्दितॊ भृशम
जये निराशः पुत्राणां धृतराष्ट्रॊ ऽपतत कषितौ

1 [स] आत्मापराधात संभूतं वयसनं भरतर्षभ
पराप्य पराकृतवद वीर न तवं शॊचितुम अर्हसि

1 [स] शृणुष्वैक मना राजन यन मां तवं परिपृच्छसि
दराव्यमाणे बले तस्मिन हार्दिक्येन महात्मना

1 [स] ते किरन्तः शरव्रातान सर्वे यत्ताः परहारिणः
तवरमाणा महाराज युयुधानम अयॊधयन

1 [स] काल्यमानेषु सैन्येषु शैनेयेन ततस ततः
भारद्वाजः शरव्रातैर महद्भिः समवाकिरत

1 [स] दरॊणं स जित्वा पुरुषप्रवीरस; तथैव हार्दिक्य मुखांस तवदीयान
परहस्य सूतं वचनं बभाषे; शिनिप्रवीरः कुरुपुंगवाग्र्य

1 [स] ततः स सात्यकिर धीमान महात्मा वृष्णिपुंगवः
सुदर्शनं निहत्याजौ यन्तारम इदम अब्रवीत

1 [स] जित्वा यवनकाम्बॊजान युयुधानस ततॊ ऽरजुनम
जगाम तव सैन्यस्य मध्येन रथिनां वरः

1 [धृ] संप्रमृद्य महत सैन्यं यान्तं शैनेयम अर्जुनम
निर्ह्रीका मम ते पुत्राः किम अकुर्वत संजय

1 [स] दुःशासन रथं दृष्ट्वा समीपे पर्यवस्थितम
भारद्वाजस ततॊ वाक्यं दुःशासनम अथाब्रवीत

1 [स] ततॊ दुःशासनॊ राजञ शैनेयं समुपाद्रवत
किरञ शरसहस्राणि पर्जन्य इव वृष्टिमान