अध्याय 154

महाभारत संस्कृत - द्रोणपर्व

1 [स] निहत्यालायुधं रक्षः परहृष्टात्मा घटॊत्कचः
ननाद विविधान नादान वाहिन्याः परमुखे सथितः

2 तस्य तं तुमुलं शब्दं शरुत्वा कुञ्जरकम्पनम
तावकानां महाराज भयम आसीत सुदारुणम

3 अलायुध विषक्तं तु भैमसेनिं महाबलम
दृष्ट्वा कर्णॊ महाबाहुः पाञ्चालान समुपाद्रवत

4 दशभिर दशभिर बाणैर धृष्टद्युम्न शिखण्डिनौ
दृढैः पूर्णायतॊत्सृष्टैर बिभेद नतपर्वभिः

5 ततः परमनाराचैर युधामन्यूत्तमौजसौ
सात्यकिं च रथॊदारं कम्पयाम आस मार्गणैः

6 तेषाम अभ्यस्यतां तत्र सर्वेषां सव्यदक्षिणम
मण्डलान्य एव चापानि वयदृश्यन्त जनाधिप

7 तेषां जयातलनिर्घॊषॊ रथनेमि सवनश च ह
मेघानाम इव घर्मान्ते बभूव तुमुलॊ निशि

8 जयानेमिघॊषस्तनयित्नुमान वै; धनुस तडिन मण्डलकेतुशृङ्गः
शरौघवर्षाकुल वृष्टिमांश च; संग्राममेघः स बभूव राजन

9 तद उधतं शैल इवाप्रकम्प्यॊ; वर्षं महच छैलसमानसारः
विध्वंसयाम आस रणे नरेन्द्र; वैकर्तनः शत्रुगणावमर्दी

10 ततॊ ऽतुलैर वज्रनिपात कल्पैः; शितैः शरैः काञ्चनचित्रपुङ्खैः
शत्रून वयपॊहत समरे महात्मा; वैकर्तनः पुत्र हिते रतस ते

11 संछिन्नभिन्न धवजिनश च के चित; के चिच छरैर अर्दित भिन्नदेहाः
के चिद विसूता विहयाश च के चिद; वैकर्तनेनाशु कृता बभूवुः

12 अविन्दमानास तव अथ शर्म संख्ये; यौधिष्ठिरं ते बलम अन्वपद्यन
तान परेक्ष्य भग्नान विमुखीकृतांश च; घटॊत्कचॊ रॊषम अतीव चक्रे

13 आस्थाय तं काञ्चनरत्नचित्रं; रथॊत्तमं सिंह इवॊननाद
वैकर्तनं कर्णम उपेत्य चापि; विव्याध वज्रप्रतिमैः पृषत्कैः

14 तौ कर्णिनाराच शिलीमुखैश; च नालीकदण्डैश च स वत्सदन्तैः
वराहकर्णैः स विषाण शृङ्गैः; कषुरप्र वर्षैश च विनेदतुः खम

15 तद बाणधारावृतम अन्तरिक्षं; तिर्यग्गताभिः समरे रराज
सुवर्णपुङ्ख जवलितप्रभाभिर; विचित्रपुष्पाभिर इव सरजाभिः

16 समं हि ताव आप्रतिम परभावाव; अन्यॊन्यम आजघ्नतुर उत्तमास्त्रैः
तयॊर हि वीरॊत्तमयॊर न कश चिद; ददर्श तस्मिन समरे विशेषम

17 अतीव तच चित्रम अतीव रूपं; बभूव युद्धं रविभीम सून्वॊः
समाकुलं शस्त्रनिपात घॊरं; दिवीव राह्वंशुमतॊः परतप्तम

18 घटॊत्कचॊ यदा कर्णं न विशेषयते नृप
तदा परादुश्चकारॊग्रम अस्त्रम अस्त्रविदां वरः

19 तेनास्त्रेण हयान पूर्वं हत्वा कर्णस्य राक्षसः
सारथिं चैव हैडिम्बः कषिप्रम अन्तरधीयत

20 [धृ] तथा हय अन्तर्हिते तस्मिन कूटयॊधिनि राक्षसे
मामकैः परतिपन्नं यत तन ममाचक्ष्व संजय

21 [स] अन्तर्हितं राक्षसं तं विदित्वा; संप्राक्रॊशन कुरवः सर्व एव
कथं नायं राक्षसः कूटयॊधी; हन्यात कर्णं समरे ऽदृश्यमानः

22 ततः कर्णॊ लघुचित्रास्त्र यॊधी; सर्वा दिशॊ वयावृणॊद बाणजालैः
न वै किं चिद वयापतत तत्र भूतं; तमॊ भूते सायकैर अन्तरिक्षे

23 न चाददानॊ न च संदधानॊ; न चेषुधी सपृशमानः कराग्रैः
अदृश्यद वै लाघवात सूतपुत्रः; सर्वं बाणैश छादयानॊ ऽनतरिक्षम

24 ततॊ मायां विहिताम अन्तरिक्षे; घॊरां भीमां दारुणां राक्षसेन
संपश्यामॊ लॊहिताभ्र परकाशां; देदीप्यन्तीम अग्निशिखाम इवॊग्राम

25 ततस तस्या विद्युतः परादुरासन्न; उल्काश चापि जवलिताः कौरवेन्द्र
घॊषश चान्यः परादुरासीत सुघॊरः; सहस्रशॊ नदतां दुन्दुभीनाम

26 ततः शराः परापतन रुक्मपुङ्खाः; शक्त्याः परासा मुसलान्य आयुधानि
परश्वधास तैलधौताश च खड्गाः; परदीप्ताग्राः पट्टिशास तॊमराश च

27 मयूखिनः परिघा लॊहबद्धा; गदाश चित्राः शितधाराश च शूलाः
गुर्व्यॊ गदा हेमपट्टावनद्धाः; शतघ्न्यश च परादुरासन समन्तात

28 महाशिलाश चापतंस तत्र तत्र; सहस्रशः साशनयः सवज्राः
चक्राणि चानेक शतक्षुराणि; परादुर्बभूवुर जवलनप्रभाणि

29 तां शक्तिपाषाण परश्वधानां; परासासिवज्राशनिमुद्गराणाम
वृष्टिं विशालां जवलितां पतन्तीं; कर्णः शरौघैर न शशाक हन्तुम

30 शराहतानाम अततां हयानां; वज्राहतानां पततां गजानाम
शिला हतानां च महारथानां; महान निनादः पततां बभूव

31 सुभीम नानाविध शस्त्रपातैर; घटॊत्कचेनाभिहतं समन्तात
दौर्यॊधनं तद बलम आर्तरूपम; आवर्तमानं ददृशे भरमन्तम

32 हाहाकृतं संपरिवर्तमानं; संलीयमानं च विषण्णरूपम
ते तव आर्य भावात पुरुषप्रवीराः; पराङ्मुखा न बभूवुस तदानीम

33 तां राक्षसीं घॊरतरां सुभीमां; वृष्टिं महाशस्त्रमयीं पतन्तीम
दृष्ट्वा बलौघांश च निपात्यमानान; महद भयं तव पुत्रान विवेश

34 शिवाश च वैश्वानरदीप्तजिह्वाः; सुभीम नादाः शतशॊ नदन्त्यः
रक्षॊगणान नर्दतश चाभिवीक्ष्य; नरेन्द्र यॊधा वयथिता बभूवुः

35 ते दीप्तजिह्वानन तीक्ष्णदंष्ट्रा; विभीषणाः शैलनिकाश कायाः
नभॊगताः शक्तिविषक्त हस्ता; मेघा वयमुञ्चन्न इव वृष्टिमार्गम

36 तैर आहतास ते शरशक्तिशूलैर; गदाभिर उग्रैः परिघैश च दीप्तैः
वज्रैः पिनाकैर अशनिप्रहारैश; चक्रैः शतघ्न्युन्मथिताश च पेतुः

37 हुडा भुशुण्ड्यॊ ऽशमगुडाः शतध्न्यः; सथूणाश च कार्ष्णायस पट्टनद्धाः
अवाकिरंस तव पुत्रस्य सैन्यं; तथा रौद्रं कश्मलं परादुरासीत

38 निष्कीर्णान्त्रा विहतैर उत्तमाङ्गैः; संभग्नाङ्गाः शेरते तत्र शूराः
भिन्ना हयाः कुञ्जराश चावभग्नाः; संचूर्णिताश चैव रथाः शिलाभिः

39 एवं महच छस्त्र वर्षं सृजन्तस; ते यातुधाना भुवि घॊररूपाः
मायाः सृष्टास तत्र घटॊत्कचेन; नामुञ्चन वै याचमानं न भीतम

40 तस्मिन घॊरे कुरुवीरावमर्दे; कालॊत्सृष्टे कषत्रियाणाम अभावे
ते वै भग्नाः सहसा वयद्रवन्त; पराक्रॊशन्तः कौरवाः सर्व एव

41 पलायध्वं कुरवॊ नैतद अस्ति; सेन्द्रा देवा घनन्ति नः पाण्डवार्थे
तथा तेषां मज्जतां भारतानां; न सम दवीपस तत्र कश चिद बभूव

42 तस्मिन संक्रन्दे तुमुले वर्तमाने; सैन्ये भग्ने लीयमाने कुरूणाम
अनीकानां परविभागे ऽपरकाशे; न जञायन्ते कुरवॊ नेतरे वा

43 निर्मर्यादे विद्रवे घॊररूपे; सर्वा दिशः परेक्षमाणाः सम शून्याः
तां शस्त्रवृष्टिम उरसा गाहमानं; कर्णं चैकं तत्र राजन्न अपश्यम

44 ततॊ बाणैर आवृणॊद अन्तरिक्षं; दिव्यां मायां यॊधयन राक्षसस्य
हरीमान कुर्वन दुष्करम आर्य कर्म; नैवामुह्यत संयुगे सूतपुत्रः

45 ततॊ भीताः समुदैक्षन्त कर्णं; राजन सर्वे सैन्धवा बाह्लिकाश च
असंमॊहं पूजयन्तॊ ऽसय संख्ये; संपश्यन्तॊ विजयं राक्षसस्य

46 तेनॊत्सृष्टा चक्रयुक्ता शतघ्नी; समं सर्वांश चतुरॊ ऽशवाञ जघान
ते जानुभिर जगतीम अन्वपद्यन; गतासवॊ निर्दशनाक्षि जिह्वाः

47 ततॊ हताश्वाद अवरुह्य वाहाद; अन्तर मनाः कुरुषु पराद्रवत्सु
दिव्ये चास्त्रे मायया वध्यमाने; नैमामुह्यच चिन्तयन पराप्तकालम

48 ततॊ ऽबरुवन कुरवः सर्व एव; कर्णं दृष्ट्वा घॊररूपां च मायाम
शक्त्या रक्षॊ जहि कर्णाद य तूर्णं; नश्यन्त्य एते कुरवॊ धार्तराष्ट्राः

49 करिष्यतः किं च नॊ भीम पार्थौ; पतन्तम एनं जहि रक्षॊ निशीथे
यॊ नः संग्रामाद घॊररूपाद विमुच्येत; स नः पार्थान समरे यॊधयेत

50 तस्माद एनं राक्षसं घॊररूपं; जहि शक्त्या दत्तया वासवेन
मा कौरवाः सर्व एवेन्द्र कल्पा; रात्री मुखे कर्ण नेशुः स यॊधाः

51 स वध्यमानॊ रक्षसा वै निशीथे; दृष्ट्वा राजन नश्यमानं बलं च
महच च शरुत्वा निनदं कौरवाणां; मतिं दध्रे शक्तिमॊक्षाय कर्णः

52 स वै करुद्धः सिंह इवात्यमर्षी; नामर्षयत परतिघातं रणे तम
शक्तिं शरेष्ठां वैजयन्तीम असह्यां; समाददे तस्य वधं चिकीर्षन

53 यासौ राजन निहिता वर्षपूगान; वधायाजौ सत्कृता फल्गुनस्य
यां वै परादात सूतपुत्राय शक्रः; शक्तिं शरेष्ठां कुण्डलाभ्यां निमाय

54 तां वै शक्तिं लेलिहानां परदीप्तां; पाशैर युक्ताम अन्तकस्येव रात्रिम
मृत्यॊः सवसारं जवलिताम इवॊल्कां; वैकर्तनः पराहिणॊद राक्षसाय

55 ताम उत्तमां परकायापहन्त्रीं; दृष्ट्वा सौतेर बाहुसंस्थां जवलन्तीम
भीतं रक्षॊ विप्रदुद्राव राजन; कृत्वात्मानं विन्ध्यपादप्रमाणम

56 दृष्ट्वा शक्तिं कर्ण बाह्वन्तरस्थां; नेदुर भूतान्य अन्तरिक्षे नरेन्द्र
ववुर तावास तुमुलाश चापि राजन; स निर्घाता चाशानिर गां जगाम

57 सा तां मायां भस्मकृत्वा जवलन्ती; भित्त्वा गाढं हृदयं राक्षसस्य
ऊर्ध्वं ययौ दीप्यमाना निशायां; नक्षत्राणाम अन्तराण्य आविशन्ती

58 युद्ध्वा चित्रैर विविधैः शस्त्रपूगैर; दिव्यैर वीरॊ मानुषै राक्षसैश च
नदन नादान विविधान भैरवांश च; पराणान इष्टांस तयाजितः शक्र शक्त्या

59 इदं चान्यच चित्रम आश्चर्यरूपं; चकारासौ कर्म शत्रुक्षयाय
तस्मिन काले शक्तिनिर्भिन्न मर्मा; बभौ राजन मेघशैलप्रकाशः

60 ततॊ ऽनतरिक्षाद अपतद गतासुः; स राक्षसेन्द्रॊ भुवि भिन्नदेहः
अवाक्शिराः सतब्धगात्रॊ विजिह्वॊ; घटॊत्कचॊ महद आस्थाय रूपम

61 स तद रूपं भैरवं भीमकर्मा; भीमं कृत्वा भैमसेनिः पपात
हतॊ ऽपय एवं तव सैन्य एकदेशम; अपॊथयत कौरवान भीषयाणः

62 ततॊ मिश्राः पराणदन सिंहनादैर; भेर्यः शङ्खा मुरजाश चानकाश च
दग्धां मायां निहतं राक्षसं च; दृष्ट्वा हृष्टाः पराणदन कौरवेयाः

63 ततः कर्णः कुरुभिः पूज्यमानॊ; यथा शक्रॊ वृत्रवधे मरुद्भिः
अन्वारूढस तव पुत्रं रथस्यं; हृष्टश चापि पराविशत सवं स सैन्यम

अध्याय 1
अध्याय 1