अध्याय 164

महाभारत संस्कृत - द्रोणपर्व

1 [स] तस्मिंस तथा वर्तमाने नराश्वगजसंक्षये
दुःशासनॊ महाराज धृष्टद्युम्नम अयॊधयत

2 स तु रुक्मरथासक्तॊ दुःशासन शरार्दितः
अमर्षात तव पुत्रस्य शरैर वाहान अवाकिरत

3 कषणेन स रथस तस्य स धवजः सह सारथिः
नादृश्यत महाराज पार्षतस्य शरैश चितः

4 दुःशासनस तु राजेन्द्र पाञ्चाल्यस्य महात्मनः
नाशकत परमुखे सथातुं शरजालप्रपीडितः

5 स तु दुःशासनं बाणैर विमुखीकृत्य पार्षतः
किरञ शरसहस्राणि दरॊणम एवाभ्ययाद रणे

6 परत्यपद्यत हार्दिक्यः कृतवर्मा तदन्तरम
सॊदर्याणां तरयश चैव त एनं पर्यवारयन

7 तं यमौ पृष्ठतॊ ऽनवैतां रक्षन्तौ पुरुषर्षभौ
दरॊणायाभिमुखं यान्तं दीप्यमानम इवानलम

8 संप्रहारम अकुर्वंस ते सर्वे सप्त महारथाः
अमर्षिताः सत्त्ववन्तः कृत्वा मरणम अग्रतः

9 शुद्धात्मानः शुद्धवृत्ता राजन सवर्गपुरस्कृताः
आर्यं युद्धम अकुर्वन्त परस्परजिगीषवः

10 शुक्लाभिजन कर्माणॊ मतिमन्तॊ जनाधिपाः
धर्मयुद्धम अयुध्यन्त परेक्षन्तॊ गतिम उत्तमाम

11 न तत्रासीद अधर्मिष्ठम अशस्त्रं युद्धम एव च
नात्र कर्णी न नालीकॊ न लिप्तॊ न च वस्तकः

12 न सूची कपिशॊ नात्र न गवास्थिर गजास्थिकः
इषुर आसीन न संश्लिष्टॊ न पूतिर न च जिह्मगः

13 ऋजून्य एव विशुद्धानि सर्वे शस्त्राण्य अधारयन
सुयुद्धेन पराँल लॊकान ईप्सन्तः कीर्तिम एव च

14 तदासीत तुमुलं युद्धं सर्वदॊषविवर्जितम
चतुर्णां तव यॊधानां तैस तरिभिः पाण्डवैः सह

15 धृष्टद्युम्नस तु तान हित्वा तव राजन रथर्षभान
यमाभ्यां वारितान दृष्ट्वा शीघ्रास्त्रॊ दरॊणम अभ्ययात

16 निवारितास तु ते वीरास तयॊः पुरुषसिंहयॊः
समसज्जन्त चत्वारॊ वाताः पर्वतयॊर इव

17 दवाभ्यां दवाभ्यां यमौ सार्धं रथाभ्यां रथपुंगवौ
समासक्तौ ततॊ दरॊणं धृष्टद्युम्नॊ ऽभयवर्तत

18 दृष्ट्वा दरॊणाय पाञ्चाल्यं वरजन्तं युद्धदुर्मदम
यमाभ्यां तांश च संसक्तांस तदन्तरम उपाद्रवत

19 दुर्यॊधनॊ महाराज किरञ शॊणितभॊजनान
तं सात्यकिः शीघ्रतरं पुनर एवाभ्यवर्तत

20 तौ परस्परम आसाद्य समिप्पे कुरु माधवौ
हसमानौ नृशार्दूलाव अभीतौ समगच्छताम

21 बाल्ये वृत्तानि सर्वाणि परीयमाणौ विचिन्त्य तौ
अन्यॊन्यं परेक्षमाणौ च हसमानौ पुनः पुनः

22 अथ दुर्यॊधनॊ राजा सात्यकिं परत्यभाषत
परियं सखायं सततं गर्हयन वृत्तम आत्मनः

23 धिक करॊधं धिक सखे लॊभं धिन मॊहं धिग अमर्षितम
धिग अस्तु कषात्रम आचारं धिग अस्तु बलम औरसम

24 यत तवं माम अभिसंधत्से तवां चाहं शिनिपुंगव
तवं हि पराणैः परियतरॊ ममाहं च सदा तव

25 समरामि तानि सर्वाणि बाल्ये वृत्तानि यानि नौ
तानि सर्वाणि जीर्णानि सांप्रतं नौ रणाजिरे
किम अन्यत करॊधलॊभाभ्यां युध्यामि तवाद्य सात्वत

26 तं तथा वादिनं राजन सात्यकिः परत्यभाषत
परहसन विशिखांस तीक्ष्णान उद्यम्य परमास्त्रवित

27 नेयं सभा राजपुत्र न चाचार्य निवेशनम
यत्र करीडितम अस्माभिस तदा राजन समागतैः

28 [दुर] कव सा करीडा गतास्माकं बाल्ये वै शिनिपुंगव
कव च युद्धम इदं भूयः कालॊ हि दुरतिक्रमः

29 किं नु नॊ विद्यते कृत्यं धनेन धनलिप्सया
यत्र युध्यामहे सर्वे धनलॊभात समागताः

30 [सम्जय] तं तथा वादिनं तत्र राजानं माधवॊ ऽबरवीत
एवंवृत्थं सदा कषत्रं यद धन्तीह गुरून अपि

31 यदि ते ऽहं परियॊ राजञ जहि मां माचिरं कृथाः
तवत्कृते सुकृताँल लॊकान गच्छेयं भरतर्षभ

32 या ते शक्तिर बलं चैव तत कषिप्रं मयि दर्शय
नेच्छाम्य एतद अहं दरष्टुं मित्राणां वयसनं महत

33 इत्य एवं वयक्तम आभाष्य परतिभाष्य च सात्यकिः
अभ्ययात तूर्णम अव्यग्रॊ निरपेक्षॊ विशां पते

34 तम आयान्तम अभिप्रेक्ष्य परत्यगृह्णात तवात्मजः
शरैश चावाकिरद राजञ शैनेयं तनयस तव

35 ततः परववृते युद्धं कुरु माधव सिंहयॊः
अन्यॊन्यं करुद्धयॊर घॊरं यथा दविरदसिंहयॊः

36 ततः पूर्णायतॊत्सृष्टैः सात्वतं युद्धदुर्मदम
दुर्यॊधनः परत्यविध्यद दशभिर निशितैः शरैः

37 तं सात्यकिः परत्यविद्धत तथैव दशभिः शरैः
पञ्चाशता पुनश चाजौ तरिंशता दशभिश च ह

38 तस्य संधधतश चेषून संहितेषुं च कार्मुकम
अच्छिनत सात्यकिस तूर्णं शरैश चैवाभ्यवीवृषत

39 स गाढविद्धॊ वयथितः परत्यपायाद रथान्तरम
दुर्यॊधनॊ महाराज दाशार्ह शरपीडितः

40 समाश्वस्य तु पुत्रस ते सात्यकिं पुनर अभ्ययात
विसृजन्न इषुजालानि युयुधान रथं परथि

41 तथैव सात्यकिर बाणान दुर्यॊधन रथं परति
परततं वयसृजद राजंस तत संकुलम अवर्तत

42 तत्रेषुभिः कषिप्यमाणैः पतद्भिश च समन्ततः
अग्नेर इव महाकक्षे शब्दः समभवन महान

43 तत्राभ्यधिकम आलक्ष्य माधवं रथसत्तमम
कषिप्रम अभ्यपतत कर्णः परीप्संस तनयं तव

44 न तु तं मर्षयाम आस भीमसेनॊ महाबलः
अभ्ययात तवरितः कर्णं विसृजन सायकान बहून

45 तस्य कर्णः शितान बाणान परतिहन्य हसन्न इव
धनुः शरांश च चिच्छेद सूतं चाभ्यहनच छरैः

46 भीमसेनस तु संक्रुद्धॊ गदाम आदाय पाण्डवः
धवजं धनुश च सूतं च संममर्दाहवे रिपॊः

47 अमृष्यमाणः कर्णस तु भीमसेनम अयुध्यत
विविधैर इषुजालैश च नानाशस्त्रैश च संयुगे

48 संकुले वर्तमाने तु राजा धर्मसुतॊ ऽबरवीत
पाञ्चालानां नरव्याघ्रान मत्स्यानां च नरर्षभान

49 ये नः पराणाः शिरॊ ये नॊ ये नॊ यॊधा महाबलाः
त एते धार्तराष्ट्रेषु विषक्ताः पुरुषर्षभाः

50 किं तिष्ठत यथा मूढाः सर्वे विगतचेतसः
तत्र गच्छत यत्रैते युध्यन्ते मामका रथाः

51 कषत्रधर्मं पुरस्कृत्य सर्व एव गतज्वराः
जयन्तॊ वध्यमाना वा गतिम इष्टां गमिष्यथ

52 जित्वा च बहुभिर यज्ञैर यक्ष्यध्वं भूरिदक्षिणैः
हता वा देवसाद भूत्वा लॊकान पराप्स्यथ पुष्कलान

53 ते राज्ञा चॊदिता वीरा यॊत्स्यमाना महारथाः
चतुर्धा वहिनीं कृत्वा तवरिता दरॊणम अभ्ययुः

54 पाञ्चालास तव एकतॊ दरॊणम अभ्यघ्नन बहुभिः शरैः
भीमसेनपुरॊगाश च एकतः पर्यवारयन

55 आसंस तु पाण्डुपुत्राणां तरयॊ ऽजिह्मा महारथाः
यमौ च भीमसेनश च पराक्रॊशन्त धनंजयम

56 अभिद्रवार्जुन कषिप्रं कुरून दरॊणाद अनानुद
तत एनं हनिष्यन्ति पाञ्चाला हतरक्षिणम

57 कौरवेयांस ततः पार्थः सहसा समुपाद्रवत
पाञ्चालान एव तु दरॊणॊ धृष्टद्युम्नपुरॊगमान

58 पाञ्चालानां ततॊ दरॊणॊ ऽपय अकरॊत कदनं महत
यथा करुद्धॊ रणे शक्रॊ दानवानां कषयं पुरा

59 दरॊणास्त्रेण महाराज वध्यमानाः परे युधि
नात्रसन्त रणे दरॊणात सत्त्ववन्तॊ महारथाः

60 वध्यमाना महाराज पाञ्चालाः सृञ्जयास तथा
दरॊणम एवाभ्ययुर युद्धे मॊहयन्तॊ महारथम

61 तेषां तूत्साद्यमानानां पाञ्चालानां समन्ततः
अभवद भैरवॊ नादॊ वध्यतां शरशक्तिभिः

62 वध्यमानेषु संग्रामे पाञ्चालेषु महात्मना
उदीर्यमाणे दरॊणास्त्रे पाण्डवान भयम आविशत

63 दृष्ट्वाश्वनरसंघानां विपुलं च कषयं युधि
पाण्डवेया महाराज नाशंसुर विजयं तदा

64 कच चिद दरॊणॊ न नः सर्वान कषपयेत परमास्त्रवित
समिद्धः शिशिरापाये दहन कक्षम इवानलः

65 न चैनं संयुगे कश चित समर्थः परतिवीक्षितुम
न चैनम अर्जुनॊ जातु परतियुध्येत धर्मवित

66 तरस्तान कुन्तीसुतान दृष्ट्वा दरॊण सायकपीडितान
मतिमाञ शरेयसे युक्तः केशवॊ ऽरजुनम अब्रवीत

67 नैष युद्धेन संग्रामे जेतुं शक्यः कथं चन
अपि वृत्रहणा युद्धे रथयूथप यूथपः

68 आस्थीयतां जये यॊगॊ धर्मम उत्सृज्य पाण्डव
यथा वः संयुगे सर्वान न हन्याद रुक्मवाहनः

69 अश्वत्थाम्नि हते नैष युध्येद इति मतिर मम
तं हतं संयुगे कश चिद अस्मै शंसतु मानवः

70 एतन नारॊचयद राजन कुन्तीपुत्रॊ धनंजयः
अन्ये तव अरॊचयन सर्वे कृच्छ्रेण तु युधिष्ठिरः

71 ततॊ भीमॊ महाबाहुर अनीके सवे महागजम
जघान गदया राजन्न अश्वत्थामानम इत्य उत

72 भीमसेनस तु सव्रीडम उपेत्य दरॊणम आहवे
अश्वत्थामा हत इति शब्दम उच्चैश चकार ह

73 अश्वत्त्मामेति हि गजः खयातॊ नाम्ना हतॊ ऽभवत
कृत्वा मनसि तं भीमॊ मिथ्या वयाहृतवांस तदा

74 भीमसेन वचः शरुत्वा दरॊणस तत्परमप्रियम
मनसा सन्नगात्रॊ ऽभूद यथा सैकतम अम्भसि

75 शङ्कमानः स तन मिथ्या वीर्यज्ञः सवसुतस्य वै
हतः स इति च शरुत्वा नैव धैर्याद अकम्पत

76 स लब्ध्वा चेतनां दरॊणः कषणेनैव समाश्वसत
अनुचिन्त्यात्मनः पुत्रम अविषह्यम अरातिभिः

77 स पार्षतम अभिद्रुत्य जिघांसुर मृत्युम आत्मनः
अवाकिरत सहस्रेण तीक्ष्णानां कङ्कपत्रिणाम

78 तं वै विंशतिसाहस्राः पाञ्चालानां नरर्षभाः
तथा चरन्तं संग्रामे सर्वतॊ वयकिरच छरैः

79 ततः परादुष्करॊद दरॊणॊ बराह्मम अस्त्रं परंतपः
वधाय तेषां शूराणां पाञ्चालानाम अमर्षितः

80 ततॊ वयरॊचत दरॊणॊ विनिघ्नन सर्वसॊमकान
शिरांस्य अपातयच चापि पाञ्चालानां महामृधे
तथैव परिघाकारान बाहून कनकभूषणान

81 ते वध्यमानाः समरे भारद्वाजेन पार्थिवाः
मेदिन्याम अन्वकीर्यन्त वातनुन्ना इव दरुमाः

82 कुञ्जराणां च पततां हयौघानां च भारत
अगम्यरूपा पृथिवी मांसशॊणितकर्दमा

83 हत्वा विंशतिसाहस्रान पाञ्चालानां रथव्रजान
अतिष्ठद आहवे दरॊणॊ विधूमॊ ऽगनिर इव जवलन

84 तथैव च पुनः करुद्धॊ भारद्वाजः परतापवान
वसु दानस्य भल्लेन शिरः कायाद अपाहरत

85 पुनः पञ्चशतान मस्त्यान षट सहस्रांश च सृञ्जयान
हस्तिनाम अयुतं हत्वा जघानाश्वायुतं पुनः

86 कषत्रियाणाम अभावाय दृष्ट्वा दरॊणम अवस्थितम
ऋषयॊ ऽभयागमंस तूर्णं हव्यवाहपुरॊगमाः

87 विश्वामित्रॊ जमदग्निर भारद्वाजॊ ऽथ गौतमः
वसिष्ठः कश्यपॊ ऽतरिश च बरह्मलॊकं निनीषवः

88 सिकताः पृश्नयॊ गर्गा बालखिल्या मरीचिपाः
भृगवॊ ऽङगिरसश चैव सूक्ष्माश चान्ये महर्षयः

89 त एनम अब्रुवन सर्वे दरॊणम आहवशॊभिनम
अधर्मतः कृतं युद्धं समयॊ निधनस्य ते

90 नयस्यायुधं रणे दरॊण समेत्यास्मान अवस्थितान
नातः करूरतरं कर्म पुनः कर्तुं तवम अर्हसि

91 वेदवेदाङ्गविदुषः सत्यधर्मपरस्य च
बराह्मणस्य विशेषेण तवैतन नॊपपद्यते

92 नयस्यायुधम अमॊघेषॊ तिष्ठ वर्त्मनि शाश्वते
परिपूर्णश च कालस ते वस्तुं लॊके ऽदय मानुषे

93 इति तेषां वचः शरुत्वा भीमसेन वचश च तत
धृष्टद्युम्नं च संप्रेक्ष्य रणे स विमनाभवत

94 स दह्यमानॊ वयथितः कुन्तीपुत्रं युधिष्ठिरम
अहतं वा हतं वेति पप्रच्छ सुतम आत्मनः

95 सथिरा बुद्धिर हि दरॊणस्य न पार्थॊ वक्ष्यते ऽनृतम
तरयाणाम अपि लॊकानाम ऐश्वर्यार्थे कथं चन

96 तस्मात तं परिपप्रच्छ नान्यं कं चिद विशेषतः
तस्मिंस तस्य हि सत्याशा बाल्यात परभृति पाण्डवे

97 ततॊ निष्पाण्डवाम उर्वीं करिष्यन्तं युधां पतिम
दरॊणं जञात्वा धर्मराजं गॊविन्दॊ वयथितॊ ऽबरवीत

98 यद्य अर्धदिवसं दरॊणॊ युध्यते मन्युम आस्थितः
सत्यं बरवीमि ते सेना विनाशं समुपैष्यति

99 स भवांस तरातुनॊ दरॊणात सत्याज जयायॊ ऽनृतं भवेत
अनृतं जीवितस्यार्थे वचन न सपृश्यते ऽनृतैः

100 तयॊः संवदतॊर एवं भीमसेनॊ ऽबरवीद इदम
शरुत्वैव तं महाराज वधॊपायं महात्मनः

101 गाहमानस्य ते सेनां मालवस्येन्द्र वर्मणः
अश्वत्थामेति विख्यातॊ गजः शक्र गजॊपमः

102 निहतॊ युधि विक्रम्य ततॊ ऽहं दरॊणम अब्रुवम
अश्वत्थामा हतॊ बरह्मन निवर्तस्वाहवाद इति

103 नूनं नाश्रद्दधद वाक्यम एष मे पुरुषर्षभः
स तवं गॊविन्द वाक्यानि मानयस्व जयैषिणः

104 दरॊणाय निहतं शंस राजञ शारद्वती सुतम
तवयॊक्तॊ नैष युध्येत जातु राजन दविजर्षभः
सत्यवान हि नृलॊके ऽसमिन भवान खयातॊ जनाधिप

105 तस्य तद वचनं शरुत्वा कृष्ण वाक्यप्रचॊदितः
भावित्वाच च महाराज वक्तुं समुपचक्रमे

106 तम अतथ्य भये मग्नॊ जये सक्तॊ युधिष्ठिरः
अव्यक्तम अब्रवीद राजन हतः कुञ्जर इत्य उत

107 तस्य पूर्वं रथः पृथ्व्याश चतुरङ्गुल उत्तरः
बभूवैवं तु तेनॊक्ते तस्य वाहास्पृशन महीम

108 युधिष्ठिरात तु तद वाक्यं शरुत्वा दरॊणॊ महारथः
पुत्रव्यसनसंतप्तॊ निराशॊ जीविते ऽभवत

109 आगः कृतम इवात्मानं पाण्डवानां महात्मनाम
ऋषिवाक्यं च मन्वानः शरुत्वा च निहतं सुतम

110 विचेताः परमॊद्विग्नॊ धृष्टद्युम्नम अवेक्ष्य च
यॊद्धुं नाशक्नुवद राजन यथापूर्वम अरिंदम

111 तं दृष्ट्वा परमॊद्विग्नं शॊकॊपहतचेतसम
पाञ्चालराजस्य सुतॊ धृष्टद्युम्नः समाद्रवत

112 य इष्ट्वा मनुजेन्द्रेण दरुपदेन महामखे
लब्ध्वा दरॊण विनाशाय समिद्धाद धव्यवाहनात

113 सधनुर जैत्रम आदाय घॊरं जलदनिस्वनम
दृढज्यम अजरं दिव्यं शरांश चाशीविषॊपमान

114 संदधे कार्मुके तस्मिञ शरम आशीविषॊपमम
दरॊणं जिघांसुः पाञ्चाल्यॊ महाज्वालम इवानलम

115 तस्य रूपं शरस्यासीद धनुर्ज्या मण्डलान्तरे
दयॊततॊ भास्करस्येव घनान्ते परिवेशिनः

116 पार्षतेन परामृष्टं जवलन्तम इव तद धनुः
अन्तकालम इव पराप्तं मेनिरे वीक्ष्य सैनिकाः

117 तम इषुं संहितं तेन भारद्वाजः परतापवान
दृष्ट्वामन्यत देहस्य कालपर्यायम आगतम

118 ततः स यत्नम आतिष्ठद आचार्यस तस्य वारणे
न चास्यास्त्राणि राजेन्द्र परादुरासन महात्मनः

119 तस्य तव अहानि चत्वारि कषपा चैकास्यतॊ गता
तस्य चाह्नस तरिभागेन कषयं जग्मुः पतत्रिणः

120 स शरक्षयम आसाद्य पुत्रशॊकेन चार्दितः
विविधानां च दिव्यानाम अस्त्राणाम अप्रसन्नताम

121 उत्स्रष्टुकामः शस्त्राणि विप्रवाक्याभिचॊदितः
तेजसा परेर्यमाणश च युयुधे सॊ ऽतिमानुषम

122 अथान्यत स समादाय दिव्यम आङ्गिरसं धनुः
शरांश च शरवर्षेण महता समवाकिरत

123 ततस तं शरवर्षेण महता समवाकिरत
वयशातयच च संक्रुद्धॊ धृष्टद्युम्नम अमर्षणः

124 तं शरं शतधा चास्य दरॊणश चिच्छेद सायकैः
धवजं धनुश च निशितैः सारथिं चाप्य अपातयत

125 धृष्टद्युम्नः परहस्यान्यत पुनर आदाय कार्मुकम
शितेन चैनं बाणेन परत्यविध्यत सतनान्तरे

126 सॊ ऽतिविद्धॊ महेष्वासः संभ्रान्त इव संयुगे
भल्लेन शितधारेण चिच्छेदास्य महद धनुः

127 यच चास्य बाणं विकृतं धनूंषि च विशां पते
सर्वं संछिद्य दुर्धर्षॊ गदां खड्गम अथापि च

128 धृष्टद्युम्नं ततॊ ऽविध्यन नवभिर निशितैः शरैः
जीवितान्तकरैः करुद्धैः करुद्ध रूपं परंतपः

129 धृष्टद्युम्न रथस्याश्वान सवरथाश्वैर महारथः
अमिश्रयद अमेयात्मा बराह्मम अस्त्रम उदीरयन

130 ते मिश्रा बह्व अशॊभन्त जवना वातरंहसः
पारावत सवर्णाश च शॊणाश च भरतर्षभ

131 यथा स विद्युतॊ मेघा नदन्तॊ जललागमे
तथा रेजुर महाराज मिश्रिता रणमूर्धनि

132 ईषा बन्धं चक्रबन्धं रथबन्धं तथैव च
परणाशयद अमेयात्मा धृष्टद्युम्नस्य स दविजः

133 स छिन्नधन्वा विरथॊ हताश्वॊ हतसारथिः
उत्तमाम आपदं पराप्य गदां वीरः परामृशत

134 ताम अस्य विशिखैस तीक्ष्णैः कषिप्यमाणां महारथः
निजघान शरैर दरॊणः करुद्धः सत्यपराक्रमः

135 तां दृष्ट्वा तु नरव्याघ्रॊ दरॊणेन निहतां शरैः
विमलं खड्गम आदत्त शतचन्द्रं च भानुमत

136 असंशयं तथा भूते पाञ्चाल्यः साध्व अमन्यत
वधम आचार्य मुख्यस्य पराप्तकालं महात्मनः

137 ततः सवरथनीडस्थः सवरथस्य रथेषया
अगच्छद असिम उद्यम्य शतचन्द्रं च भानुमत

138 चिकीर्षुर दुष्करं कर्म धृष्टद्युम्नॊ महारथः
इयेष वक्षॊ भेत्तुं च भारद्वाजस्य संयुगे

139 सॊ ऽतिष्ठद युगमध्ये वै युगसंनहनेषु च
शॊणानां जघनार्धेषु तत सैन्याः समपूजयन

140 तिष्ठतॊ युगपालीषु शॊणान अप्य अधितिष्ठतः
नापश्यद अन्तरं दॊणस तद अद्भुतम इवाभवत

141 कषिप्रं शयेनस्य चरतॊ यथैवामिष गृद्धिनः
तद्वद आसीद अभीसारॊ दरॊणं परार्थयतॊ रणे

142 तस्याश्वान रथशक्त्यासौ तदा करुद्धः पराक्रमी
सर्वान एकैकशॊ दरॊणः कपॊताभान अजीघनत

143 ते हता नयपतन भूमौ धृष्टद्युम्नस्य वाजिनः
शॊणाश च पर्यमुच्यन्त रथबन्धाद विशां पते

144 तान हयान निहतान दृष्ट्वा दविजाग्र्येण स पार्षतः
नामृष्यत युधां शरेष्ठॊ याज्ञसेनिर महारथः

145 विरथः स गृहीत्वा तु खड्गं खड्गभृतां वरः
दरॊणम अभ्यपतद राजन वैनतेय इवॊरगम

146 तस्य रूपं बभौ राजन भारद्वाजं जिघांसतः
यथा रूपं परं विष्णॊर हिरण्यकशिपॊर वधे

147 सॊ ऽचिरद विविधान मार्गान परकारान एकविंशतिम
भरान्तम उद्भ्रान्तम आविद्धम आप्लुतं परसृतं सृतम

148 परिवृत्तं निवृत्तंच खड्गं चर्म च धारयन
संपातं समुदीर्णं च दर्शयाम आस पार्षतः

149 ततः शरसहस्रेण शतचन्द्रम अपातयत
खड्गं चर्म च संबाधे धृष्टद्युम्नस्य स दविजः

150 ते तु वैतस्तिका नाम शरा हय आसन्न घातिनः
निकृष्ट युद्धे दरॊणस्य नान्येषां सन्ति ते शराः

151 शारद्वतस्य पार्थस्य दरौणेर वैकर्तनस्य च
परद्युम्न युयुधानाभ्याम अभिमन्यॊश च ते शराः

152 अथास्येषुं समाधत्त दृढं परमसंशितम
अन्तेवासिनम आचार्यॊ जिघांसुः पुत्र संमितम

153 तं शरैर दशभिस तीक्ष्णैश चिच्छेद शिनिपुंगवः
पश्यतस तव पुत्रस्य कर्णस्य च महात्मनः
गरस्तम आचार्य मुख्येन धृट्षद्युम्नम अमॊचयत

154 चरन्तं रथमार्गेषु सात्यकिं सत्यविक्रमम
दरॊणकर्णान्तर गतं कृपस्यापि च भारत
अपश्येतां महात्मानौ विष्वक्सेन धनंजयौ

155 अपूजयेतां वार्ष्णेयं बरुवाणौ साधु साध्व इति
दिव्यान्य अस्त्राणि सर्वेषां युधि निघ्नन्तम अच्युतम
अभिपत्य ततः सेनां विष्वक्सेन धनंजयौ

156 धनंजयस ततः कृष्णम अब्रवीत पश्य केशव
आचार्य वरमुख्यानां मध्ये करीडन मधूद्वहः

157 आनन्दयति मां भूयः सात्यकिः सत्यविक्रमः
माद्रीपुत्रौ च भीमं च राजानं च युधिष्ठिरम

158 यच छिक्षयानुद्धतः सन रणे चरति सात्यकिः
महारथान उपक्रीडन वृष्णीनां कीर्तिवर्धनः

159 तम एते परतिनन्दन्ति सिद्धाः सैन्याश च विस्मिताः
अजय्यं समरे दृष्ट्वा साहु साध्व इति सात्वतम
यॊधाश चॊभयतः सर्वे कर्मभिः समपूजयन

अध्याय 1
अध्याय 1