अध्याय 53

महाभारत संस्कृत - अनुशासनपर्व

1 [य] तस्मिन्न अन्तर्हिते विप्रे राजा किम अकरॊत तदा
भार्या चास्य महाभागा तन मे बरूहि पितामह

2 [भ] अदृष्ट्वा स महीपालस तम ऋषिं सह भार्यया
परिश्रान्तॊ निववृते वरीडितॊ नष्टचेतनः

3 स परविश्य पुरीं दीनॊ नाभ्यभाषत किं चन
तद एव चिन्तयाम आस चयवनस्य विचेष्टितम

4 अथ शून्येन मनसा परविवेश गृहं नृपः
ददर्श शयने तस्मिञ शयानं भृतुनन्दनम

5 विस्मितौ तौ तु दृष्ट्वा तं तद आश्चर्यं विचिन्त्य च
दर्शनात तस्य च मुनेर विश्रान्तौ संबभूवतुः

6 यथास्थानं तु तौ सथित्वा भूयस तं संववाहतुः
अथापरेण पार्श्वेन सुष्वाप स महामुनिः

7 तेनैव च स कालेन परत्यबुध्यत वीर्यवान
न च तौ चक्रतुः किं चिद विकारं भयशङ्कितौ

8 परतिबुद्धस तु स मुनिस तौ परॊवाच विशां पते
तैलाभ्यङ्गॊ दीयतां मे सनास्ये ऽहम इति भारत

9 तथेति तौ परतिश्रुत्य कषुधितौ शरमकर्शितौ
शतपाकेन तैलेन महार्हेणॊपतस्थतुः

10 ततः सुखासीनम ऋषिं वाग्यतौ संववाहतुः
न च पर्याप्तम इत्य आह भार्गवः सुमहातपाः

11 यदा तौ निर्विकारौ तु लक्षयाम आस भार्गवः
तत उत्थाय सहसा सनानशालां विवेश ह
कॢप्तम एव तु तत्रासीत सनानीयं पार्थिवॊचितम

12 असत्कृत्य तु तत सर्वं तत्रैवान्तरधीयत
स मुनिः पुनर एवाथ नृपतेः पश्यतस तदा
नासूयां चक्रतुस तौ च दम्पती भरतर्षभ

13 अथ सनातः स भगवान सिंहासनगतः परभुः
दर्शयाम आस कुशिकं सभार्यं भृगुनन्दनः

14 संहृष्टवदनॊ राजा सभार्यः कुशिकॊ मुनिः
सिद्धम अन्नम इति परह्वॊ निर्विकारॊ नयवेदयत

15 आनीयताम इति मुनिस तं चॊवाच नराधिपम
राजा च समुपाजह्रे तदन्नं सह भार्यया

16 मांसप्रकारान विविधाञ शाकानि विविधानि च
वेसवार विकारांश च पानकानि लघूनि च

17 रसालापूपकांश चित्रान मॊदकान अथ षाडवान
रसान नानाप्रकारांश च वन्यं च मुनिभॊजनम

18 फलानि च विचित्राणि तथा भॊज्यानि भूरिशः
बदरेङ्गुद काश्मर्य भल्लातक वटानि च

19 गृहस्थानां च यद भॊज्यं यच चापि वनवासिनाम
सर्वम आहारयाम आस राजा शापभयान मुनेः

20 अथ सर्वम उपन्यस्तम अग्रतश चयवनस्य तत
ततः सर्वं समानीय तच च शय्यासनं मुनिः

21 वस्त्रैः शुभैर अवच्छाद्य भॊजनॊपस्करैः सह
सर्वम आदीपयाम आस चयवनॊ भृगुनन्दनः

22 न च तौ चक्रतुः कॊपं दम्पती सुमहाव्रतौ
तयॊः संप्रेक्षतॊर एव पुनर अन्तर्हितॊ ऽभवत

23 तत्रैव च स राजर्षिर तस्थौ तां रजनीं तदा
सभार्यॊ वाग्यतः शरीमान न च तं कॊप आविशत

24 नित्यं संस्कृतम अन्नं तु विविधं राजवेश्मनि
शयनानि च मुख्यानि परिषेकाश च पुष्कलाः

25 वस्त्रं च विविधाकारम अभवत समुपार्जितम
न शशाक ततॊ दरष्टुम अन्तरं चयवनस तदा

26 पुनर एव च विप्रर्षिः परॊवाच कुशिकं नृपम
सभार्यॊ मां रथेनाशु वह यत्र बरवीम्य अहम

27 तथेति च पराह नृपॊ निर्विशङ्कस तपॊधनम
करीडा रथॊ ऽसतु भगवन्न उत सांग्रामिकॊ रथः

28 इत्य उक्तः स मुनिस तेन राज्ञा हृष्टेन तद वचः
चयवनः परत्युवाचेदं हृष्टः परपुरंजयम

29 सज्जीकुरु रथं कषिप्रं यस ते सांग्रामिकॊ मतः
सायुधः स पताकश च स शक्तिः कण यष्टिमान

30 किङ्किणीशतनिर्घॊषॊ युक्तस तॊमरकल्पनैः
गदाखड्गनिबद्धश च परमेषु शतान्वितः

31 ततः स तं तथेत्य उक्त्वा कल्पयित्वा महारथम
भार्यां वामे धुरि तदा चात्मानं दक्षिणे तथा

32 तरिदंष्ट्रं वर्ज सूच्य अग्रं परतॊदं तत्र चादधत
सर्वम एतत ततॊ दत्त्वा नृपॊ वाक्यम अथाब्रवीत

33 भगवन कव रथॊ यातु बरवीतु भृगुनन्दनः
यत्र वक्ष्यसि विप्रर्षे तत्र यास्यति ते रथः

34 एवं कुतस तु भगवान परत्युवाचाथ तं नृपम
इतः परभृति यातव्यं पदकं पदकं शनैः

35 शरॊमॊ मम यथा न सयात तथा मे छन्द चारिणौ
सुखं चैवास्मि वॊढव्यॊ जनः सर्वश च पश्यतु

36 नॊत्सार्यः पथिकः कश चित तेभ्यॊ दास्याम्य अहं वसु
बराह्मणेभ्यश च ये कामान अर्थयिष्यन्ति मां पथि

37 सर्वं दास्याम्य अशेषेण धनं रत्नानि चैव हि
करियतां निखिलेनैतन मा विचारय पार्थिव

38 तस्य तद वचनं शरुत्वा राजा भृत्यान अथाब्रवीत
यद यद बरूयान मुनिस तत तत सर्वं देयम अशङ्कितैः

39 ततॊ रत्नान्य अनेकानि सत्रियॊ युग्यम अजाविकम
कृताकृतं च कनकं जगेन्द्राश चाचलॊपमाः

40 अन्वगच्छन्त तम ऋषिं राजामात्याश च सर्वशः
हाहाभूतं च तत सर्वम आसीन नगरम आर्तिमत

41 तौ तीक्ष्णाग्रेण सहसा परतॊदेन परचॊदितौ
पृष्ठे विद्धौ कटे चैव निर्विकारौ तम ऊहतुः

42 वेपमानौ विराहारौ पञ्चाशद रात्रकर्शितौ
कथं चिद ऊहतुर वीरौ दम्पती तं रथॊत्तमम

43 बहुशॊ भृशविद्धौ तौ कषरमाणौ कषतॊद्भवम
ददृशाते महाराज पुष्पिताव इव किंशुकौ

44 औ दृष्ट्वा पौरवर्गस तु भृशं शॊकपरायणः
अभिशापभयात तरस्तॊ न च किं चिद उवाच ह

45 दवन्द्वशश चाब्रुवन सर्वे पश्यध्वं तपसॊ बलम
करुद्धा अपि मुनिश्रेष्ठं वीक्षितुं नैव शक्नुमः

46 अहॊ भगवतॊ वीर्यं महर्षेर भावितात्मनः
राज्ञश चापि सभार्यस्य धैर्यं पश्यत यादृशम

47 शरान्ताव अपि हि कृच्छ्रेण रथम एतं समूहतुः
न चैतयॊर विकारं वै ददर्श भृगुनन्दनः

48 [भ] ततः स निर्विकारौ तौ दृष्ट्वा भृगुकुलॊद्वहः
वसु विश्राणयाम आस यथा वैश्रवणस तथा

49 तत्रापि राजा परीतात्मा यथाज्ञप्तम अथाकरॊत
ततॊ ऽसय भगवान परीतॊ बभूव मुनिसत्तमः

50 अवतीर्य रथश्रेष्ठाद दम्पती तौ मुमॊच ह
विमॊच्य चैतौ विधिवत ततॊ वाक्यम उवाच ह

51 सनिग्धगम्भीरया वाचा भार्गवः सुप्रसन्नया
ददानि वां वरं शरेष्ठं तद बरूताम इति भारत

52 सुकुमारौ च तौ विद्वान कराभ्यां मुनिसत्तमः
पस्पर्शामृतकल्पाभ्यां सनेहाद भरतसत्तम

53 अथाब्रवीन नृपॊ वाक्यं शरमॊ नास्त्य आवयॊर इह
विश्रान्तौ सवः परभावात ते धयानेनैवेति भार्गव

54 अथ तौ भगवान पराह परहृष्टश चयवनस तदा
न वृथा वयाहृतं पूर्वं यन मया तद भविष्यति

55 रमणीयः समुद्देशॊ गङ्गातीरम इदं शुभम
कं चित कालं वरतपरॊ निवत्स्यामीह पार्थिव

56 गम्यतां सवपुरं पुत्र विश्रान्तः पुनर एष्यसि
इहस्थं मां सभार्यस तवं दरष्टासि शवॊ नराधिप

57 न च मन्युस तवया कार्यः शरेयस ते समुपस्थितम
यत काङ्क्षितं हृदिस्थं ते तत सर्वं संभविष्यति

58 इत्य एवम उक्तः कुशिकः परहृष्टेनान्तरात्मना
परॊवाच मुनिशार्दूलम इदं वचनम अर्थवत

59 न मे मन्युर महाभाग पूतॊ ऽसमि भगवंस तवया
संवृत्तौ यौवनस्थौ सवॊ वपुष्मन्तौ बलान्वितौ

60 परतॊदेन वरणा ये मे सभार्यस्य कृतास तवया
तान न पश्यामि गात्रेषु सवस्थॊ ऽसमि सह भार्यया

61 इमां च देवीं पश्यामि मुने दिव्याप्सरॊपमाम
शरिया परमया युक्तां यथादृष्टां मया पुरा

62 तव परसादात संवृत्तम इदं सर्वं महामुने
नैतच चित्रं तु भगवंस तवयि सत्यपराक्रम

63 इत्य उक्तः परत्युवाचेदं वयचनः कुशिकं तदा
आगच्छेथाः सभार्यश च तवम इहेति नराधिप

64 इत्य उक्तः समनुज्ञातॊ राजर्षिर अभिवाद्य तम
परययौ वपुषा युक्तॊ नगरं देवराजवत

65 तत एनम उपाजग्मुर अमात्याः स पुरॊहिताः
बलस्था गणिका युक्ताः सर्वाः परकृतयस तथा

66 तैर वृतः कुशिकॊ राजा शरिया परमया जवलन
परविवेश पुरं हृष्टः पूज्यमानॊ ऽथ बन्दिभिः

67 ततः परविश्य नगरं कृत्वा सर्वाह्णिक करियाः
भुक्त्वा सभार्यॊ रजनीम उवास स महीपतिः

68 ततस तु तौ नवम अभिवीक्ष्य यौवनं; परस्परं विगतजराव इवामरौ
ननन्दतुः शयनगतौ वपुर धरौ; शरिया युतौ दविज वरदत्तया तया

69 स चाप्य ऋषिर भृगुकुलकीर्तिवर्धनस; तपॊधनॊ वनम अभिरामम ऋद्धिमत
मनीषया बहुविध रत्नभूषितं; ससर्ज यन नास्ति शतक्रतॊर अपि

अध्याय 5
अध्याय 5