अध्याय 64

महाभारत संस्कृत - अनुशासनपर्व

1 [भ] सर्वान कामान परयच्छन्ति ये परयच्छन्ति काञ्चनम
इत्य एवं भगवान अत्रिः पितामहसुतॊ ऽबरवीत

2 पवित्रं शुच्य अथायुष्यं पितॄणाम अक्षयं च तत
सुवर्णं मनुजेन्द्रेण हरिश्चन्द्रेण कीर्तितम

3 पानीय दानं परमं दानानां मनुर अब्रवीत
तस्माद वापीश च कूपांश च तडागानि च खानयेत

4 अर्धं पापस्य हरति पुरुषस्येह कर्मणः
कूपः परवृत्त पानीयः सुप्रवृत्तश च नित्यशः

5 सर्वं तारयते वंशं यस्य खाते जलाशये
गावः पिबन्ति विप्राश च साधवश च नराः सदा

6 निदाघकाले पानीयं यस्य तिष्ठत्य अवारितम
स दुर्गं विषमं कृच्छ्रं न कदा चिद अवाप्नुते

7 बृहस्पतेर भगवतः पूष्णश चैव भगस्य च
अश्विनॊश चैव वह्नेश च परीतिर भवति सर्पिषा

8 परमं भेषजं हय एतद यज्ञानाम एतद उत्तमम
रसानाम उत्तमं चैतत फलानां चैतद उत्तमम

9 फलकामॊ यशः कामः पुष्टि कामश च नित्यदा
घृतं दद्याद दविजातिभ्यः पुरुषः शुचिर आत्मवान

10 घृतं मासे आश्वयुजि विप्रेभ्यॊ यः परयच्छति
तस्मै परयच्छतॊ रूपं परीतौ देवाव इहाश्विनौ

11 पायसं सर्पिषा मिश्रं दविजेभ्यॊ यः परयच्छति
गृहं तस्य न रक्षांसि धर्षयन्ति कदा चन

12 पिपासया न मरियते सॊपच्छन्दश च दृश्यते
न पराप्नुयाच च वयसनं करकान यः परयच्छति

13 परयतॊ बराह्मणाग्रेभ्यः शरद्धया परया युतः
उपस्पर्शन षड्भागं लभते पुरुषः सदा

14 यः साधनार्थं काष्ठानि बराह्मणेभ्यः परयच्छति
परतापार्थं च राजेन्द्र वृत्तवद्भ्यः सदा नरः

15 सिध्यन्त्य अर्थाः सदा तस्य कार्याणि विविधानि च
उपर्य उपरि शत्रूणां वपुषा दीप्यते च सः

16 भगवांश चास्य सुप्रीतॊ वह्निर भवति नित्यशः
न तं तयजन्ते पशवः संग्रामे च जयत्य अपि

17 पुत्राञ शरियं च लभते यश छत्रं संप्रयच्छति
चक्षुर वयाधिं न लभते यज्ञभागम अथाश्नुते

18 निदाघकाले वर्षे वा यश छत्रं संप्रयच्छति
नास्य कश चिन मनॊ दाहः कदा चिद अपि जायते
कृच्छ्रात स विषमाच चैव विप्र मॊक्षम अवाप्नुते

19 परदानं सर्वदानानां शकटस्य विशिष्यते
एवम आह महाभागः शाण्डिल्यॊ भगवान ऋषिः

अध्याय 6
अध्याय 6