अध्याय 98

महाभारत संस्कृत - अनुशासनपर्व

1 [य] एवं तदा परयाचन्तं भास्करं मुनिसत्तमः
जमदग्निर महातेजाः किं कार्यं परत्यपद्यत

2 [भ] तथा परयाचमानस्य मुनिर अग्निसमप्रभः
जमदग्निः शमं नैव जगाम कुरुनन्दन

3 ततः सूर्यॊ मधुरया वाचा तम इदम अब्रवीत
कृताञ्जलिर विप्र रूपी परणम्येदं विशां पते

4 चलं निमित्तं विप्रर्षे सदा सूर्यस्य गच्छतः
कथं चलं वेत्स्यसि तवं सदा यान्तं दिवाकरम

5 [ज] सथिरं वापि चलं वापि जाने तवां जञानचक्षुषा
अवश्यं विनयाधानं कार्यम अद्य मया तव

6 अपराह्णे निमेषार्धं तिष्ठसि तवं दिवाकर
तत्र वेत्स्यामि सूर्यत्वां न मे ऽतरास्ति विचारणा

7 [स] असंशयं मां विप्रर्षे वेत्स्यसे धन्विनां वर
अपकारिणं तु मां विद्धि भगवञ शरणागतम

8 [भ] ततः परहस्य भगवाञ जमदग्निर उवाच तम
न भीः सूर्यत्वया कार्या परणिपात गतॊ हय असि

9 बराह्मणेष्व आर्जवं यच च सथैर्यं च धरणीतले
सौम्यतां चैव सॊमस्य गाम्भीर्यं वरुणस्य च

10 दीप्तिम अग्नेः परभां मेरॊः परतापं तपनस्य च
एतान्य अतिक्रमेद यॊ वै स हन्याच छरणागतम

11 भवेत स गुरु तल्पी च बरह्महा च तथा भवेत
सुरा पानं च कुर्यात स यॊ हन्याच छरणागतम

12 एतस्य तव अपनीतस्य समाधिं तात चिन्तय
यथासुखगमः पन्था भवेत तवद रश्मितापितः

13 [भ] एतावद उक्त्वा स तदा तूष्णीम आसीद भृगूद्वहः
अथ सूर्यॊ ददौ तस्मै छत्रॊपानहम आशु वै

14 [स] महर्षे शिरसस तराणं छत्रं मद रश्मिवारणम
परतिगृह्णीष्व पद्भ्यां च तराणार्थं चर्मपादुके

15 अद्य परभृति चैवैतल लॊके संप्रचरिष्यति
पुण्यदानेषु सर्वेषु परम अक्षय्यम एव च

16 [भ] उपानच छत्रम एतद वै सूर्येणेह परवर्तितम
पुण्यम एतद अभिख्यातं तरिषु लॊकेषु भारत

17 तस्मात परयच्छ विप्रेभ्यश छत्रॊपानहम उत्तमम
धर्मस्ते सुमहान भावी न मे ऽतरास्ति विचारणा

18 छत्रं हि भरतश्रेष्ठ यः परदद्याद दविजातये
शुभ्रं शतशलाकं वै स परेत्य सुखम एधते

19 स शक्र लॊके वसति पूज्यमानॊ दविजातिभिः
अप्सरॊभिश च सततं देवैश च भरतर्षभ

20 दह्यमानाय विप्राय यः परयच्छत्य उपानहौ
सनातकाय महाबाहॊ संशिताय दविजातये

21 सॊ ऽपि लॊकान अवाप्नॊति दैवतैर अभिपूजितान
गॊलॊके स मुदा युक्तॊ वसति परेत्य भारत

22 एतत ते भरतश्रेष्ठ मया कार्त्स्न्येन कीर्तितम
छत्रॊपानह दानस्य फलं भरतसत्तम

अध्याय 9
अध्याय 9