अध्याय 93

महाभारत संस्कृत - अनुशासनपर्व

1 [य] दविजातयॊ वरतॊपेता हविस ते यदि भुञ्जते
अन्नं बराह्मण कामाय कथम एतत पितामह

2 [भ] अवेदॊक्त वरताश चैव भुञ्जानाः कार्यकारिणः
वेदॊक्तेषु तु भुञ्जाना वरतलुप्ता युधिष्ठिर

3 [य] यद इदं तप इत्य आहुर उपवासं पृथग्जनाः
तपः सयाद एतद इह वै तपॊ ऽनयद वापि किं भवेत

4 [भ] मासार्ध मासौ नॊपवसेद यत तपॊ मन्यते जनः
आत्मतन्त्रॊपघाती यॊ न तपस्वी न धर्मवित

5 तयागस्यापि च संपत्तिः शिष्यते तप उत्तमम
सदॊपवासी च भवेद बरह्म चारी तथैव च

6 मुनिश च सयात सदा विप्रॊ देवांश चैव सदा यजेत
कुटुम्बिकॊ धर्मकामः सदा सवप्नश च भारत

7 अमृताशी सदा च सयात पवित्री च सदा भवेत
ऋतवादी सदा च सयान नियतश च सदा भवेत

8 विघसाशी सदा च सयात सदा चैवातिथि परियः
अमांसासी सदा च सयात पवित्री च सदा भवेत

9 [य] कथं सदॊपवासी सयाद बरह्म चारी च पार्थिव
विघसाशी कथं च सयात कथं चैवातिथि परियः

10 [भ] अन्तरा सायम आशं च परातर आशं तथैव च
सदॊपवासी भवति यॊ न भुङ्क्ते ऽनतरा पुनः

11 भार्यां गच्छन बरह्म चारी सदा भवति चैव ह
ऋतवादी सदा च सयाद दानशीलश च मानवः

12 अभक्षयन वृथा मांसम अमांसाशी भवत्य उत
दानं ददत पवित्री सयाद अस्वप्नश च दिवा सवपन

13 भृत्यातिथिषु यॊ भुङ्क्ते भुक्तवत्सु नरः सदा
अमृतं केवलं भुङ्क्ते इति विद्धि युधिष्ठिर

14 अभुक्तवत्सु नाश्नाति बराह्मणेषु तु यॊ नरः
अभॊजनेन तेनास्य जितः सवर्गॊ भवत्य उत

15 देवेभ्यश च पितृभ्यश च भृत्येभ्यॊ ऽतिथिभिः सह
अवशिष्टानि यॊ भुङ्क्ते तम आहुर विघसाशिनम

16 तेषां लॊका हय अपर्यन्ताः सदने बरह्मणः समृताः
उपस्थिता हय अप्सरॊभिर गन्धर्वैश च जनाधिप

17 देवतातिथिभिः सार्धं पितृभिश चॊपभुञ्जते
रमन्ते पुत्रपौत्रैश च तेषां गतिर अनुत्तमा

अध्याय 9
अध्याय 9