अध्याय 45

महाभारत संस्कृत - शल्यपर्व

1 [वै] शृणु मातृगणान राजन कुमारानुचरान इमान
कीर्त्यमानान मया वीर सपत्नगणसूदनान

2 यशस्विनीनां मातॄणां शृणु नामानि भारत
याभिर वयाप्तास तरयॊ लॊकाः कल्याणीभिश चराचराः

3 परभावती विशालाक्षी पलिता गॊनसी तथा
शरीमती बहुला चैव तथैव बहुपुत्रिका

4 अप्सु जाता च गॊपाली बृहद अम्बालिका तथा
जयावती मालतिका धरुवरत्ना भयंकरी

5 वसु दामा सुदामा च विशॊका नन्दिनी तथा
एकचूडा महाचूडा चक्रनेमिश च भारत

6 उत्तेजनी जयत्सेना कमलाक्ष्य अथ शॊभना
शत्रुंजया तथा चैव करॊधना शलभी खरी

7 माधवी शुभवक्त्रा च तीर्थनेमिश च भारत
गीतप्रिया च कल्याणी कद्रुला चामिताशना

8 मेघस्वना भॊगवती सुभ्रूश च कनकावती
अलाताक्षी वीर्यवती विद्युज्जिह्वा च भारत

9 पद्मावती सुनक्षत्रा कन्दरा बहुयॊजना
संतानिका च कौरव्य कमला च महाबला

10 सुदामा बहु दामा च सुप्रभा च यशस्विनी
नृत्यप्रिया च राजेन्द्र शतॊलूखल मेखला

11 शतघण्टा शतानन्दा भग नन्दा च भागिनी
वपुष्मती चन्द्र शीता भद्र काली च भारत

12 संकारिका निष्कुटिका भरमा चत्वरवासिनी
सुमङ्गला सवस्तिमती वृद्धिकामा जय परिया

13 धनदा सुप्रसादा च भवदा च जलेश्वरी
एडी भेडी सुमेडी च वेताल जननी तथा
कण्डूतिः कालिका चैव देव मित्रा च भारत

14 लम्बसी केतकी चैव चित्रसेना तहा बला
कुक्कुटिका शङ्खनिका तथा जर्जरिका नृप

15 कुण्डारिका कॊकलिका कण्डरा च शतॊदरी
उत्क्राथिनी जरेणा च महावेगा च कङ्कणा

16 मनॊजवा कण्टकिनी परघसा पूतना तथा
खशया चुर्व्युटिर वामा करॊशनाथ तडित परभा

17 मण्डॊदरी च तुण्डा च कॊटरा मेघवासिनी
सुभगा लम्बिनी लम्बा वसु चूडा विकत्थनी

18 ऊर्ध्ववेणी धरा चैव पिङ्गाक्षी लॊहमेखला
पृथु वक्त्रा मधुरिका मधु कुम्भा तथैव च

19 पक्षालिका मन्थनिका जरायुर जर्जरानना
खयाता दहदहा चैव तथा धमधमा नृप

20 खण्डखण्डा च राजेन्द्र पूषणा मणिकुण्डला
अमॊचा चैव कौरव्य तथा लम्बपयॊधरा

21 वेणुवीणा धरा चैव पिङ्गाक्षी लॊहमेखला
शशॊलूक मुखी कृष्णा खरजङ्घा महाजवा

22 शिशुमार मुखी शवेता लॊहिताक्षी विभीषणा
जटालिका कामचरी दीर्घजिह्वा बलॊत्कटा

23 कालेडिका वामनिका मुकुटा चैव भारत
लॊहिताक्षी महाकाया हरि पिण्डी च भूमिप

24 एकाक्षरा सुकुसुमा कृष्ण कर्णी च भारत
कषुर कर्णी चतुष्कर्णी कर्णप्रावरणा तथा

25 चतुष्पथ निकेता च गॊकर्णी महिषानना
खरकर्णी महाकर्णी भेरी सवनमहास्वना

26 शङ्खकुम्भ सवना चैव भङ्गदा च महाबला
गणा च सुगणा चैव तथाभीत्य अथ कामदा

27 चतुष्पथ रता चैव भूरि तीर्था अन्यगॊचरा
पशुदा वित्तदा चैव सुखदा च महायशाः
पयॊदा गॊमहिषदा सुविषाणा च भारत

28 परतिष्ठा सुप्रतिष्ठा च रॊचमाना सुरॊचना
गॊकर्णी च सुकर्णीच ससिरा सथेरिका तथा
एकचक्रा मेघरवा मेघमाला विरॊचना

29 एताश चान्याश च बहवॊ मातरॊ भरतर्षभ
कार्त्तिकेयानुयायिन्यॊ नानारूपाः सहस्रशः

30 दीर्घनख्यॊ दीर्घदन्त्यॊ दीर्घतुण्ड्यश च भारत
सरला मधुराश चैव यौवनस्थाः सवलंकृताः

31 माहात्म्येन च संयुक्ताः कामरूपधरास तथा
निर्मांस गात्र्यः शवेताश च तथा काञ्चनसंनिभाः

32 कृष्णमेघनिभाश चान्या धूम्राश च भरतर्षभ
अरुणाभा महाभागा दीर्घकेश्यः सिताम्बराः

33 ऊर्ध्ववेणी धराश चैव पिङ्गाक्ष्यॊ लम्बमेखलाः
लम्बॊदर्यॊ लम्बकर्णास तथा लम्बपरॊ धराः

34 ताम्राक्ष्यस ताम्रवर्णाश च हर्यक्ष्यश च तथापरे
वरदाः कामचारिण्यॊ नित्यप्रमुदितास तथा

35 याम्यॊ रौद्र्यस तथा सौम्याः कौबेर्यॊ ऽथ महाबलाः
वारुण्यॊ ऽथ च माहेन्द्र्यस तथाग्नेय्यः परंतप

36 वायव्यश चाथ कौमार्यॊ बराह्म्यश च भरतर्षबः
रूपेणाप्सरसां तुल्या जवे वायुसमास तथा

37 परपुष्टॊपमा वाक्ये तथर्द्ध्या धनदॊपमाः
शक्र वीर्यॊपमाश चैव दीप्त्या वह्नि समास तथा

38 वृक्षचत्वरवासिन्यश चतुष्पथ निकेतनाः
गुहा शमशानवासिन्यः शैलप्रस्रवणालयाः

39 नानाभरणधारिण्यॊ नाना माल्याम्बरास तथा
नाना विच्चित्र वेषाश च नाना भाषास तथैव च

40 एते चान्ये च बहवॊ गणाः शत्रुभयं कराः
अनुजग्मुर महात्मानं तरिदशेन्द्रस्य संमते

41 ततः शक्त्यस्त्रम अददद भगवान पाकशासनः
गुहाय राजशार्दूल विनाशाय सुरद्विषाम

42 महास्वनां महाघण्टां दयॊतमानां सितप्रभाम
तरुणादित्यवर्णां च पताकां भरतर्षभ

43 ददौ पशुपतिस तस्मै सर्वभूतमहाचमूम
उग्रां नानाप्रहरणां तपॊ वीर्यबलान्विताम

44 विष्णुर ददौ वैजयन्तीं मालां बलविवर्धिनीम
उमा ददौ चारजसी वाससी सूर्यसप्रभे

45 गङ्गां कमण्डलुं दिव्यम अमृतॊद्भवम उत्तमम
ददौ परीत्या कुमाराय दण्डं चैव बृहस्पतिः

46 गरुडॊ दयितं पुत्रं मयूरं चित्रबर्हिणम
अरुणस ताम्रचूडं च परददौ चरणायुधम

47 पशं तु वरुणॊ राजा बलवीर्यसमन्वितम
कृष्णाजिनं तथा बरह्मा बरह्मण्याय ददौ परभुः
समरेषु जयं चैव परददौ लॊकभावनः

48 सेनापत्यम अनुप्राप्य सकान्दॊ देवगणस्य ह
शुशुभे जवलितॊ ऽरचिष्मान दवितीया इव पावकः
ततः पारिषदैश चैव मातृभिश च समन्वितः

49 सा सेना नैरृती भीमा सघण्टॊच्छ्रितकेतना
सभेरी शङ्खमुरजा सायुधा सपताकिनी
शारदी दयौर इवाभाति जयॊतिर्भिर उपशॊभिता

50 ततॊ देव निकायास ते भूतसेना गणास तथा
वादयाम आसुर अव्यग्रा भेरीशङ्खांश च पुष्कलान

51 पटहाञ झर्झरांश चैव कृकचान गॊविषाणिकान
आडम्बरान गॊमुखांश चडिडिमांश च महास्वनान

52 तुष्टुवुस ते कुमारं च सर्वे देवाः सवासवाः
जगुश च देवगन्धर्वा ननृतुश चाप्सरॊगणाः

53 ततः परीतॊ महासेनस तरिदशेभ्यॊ वरं ददौ
रिपून हन्तास्मि समरे ये वॊ वधचिकीर्षवः

54 परतिगृह्य वरं देवास तस्माद विबुधसत्तमात
परीतात्मानॊ महात्मानॊ मेनिरे निहतान रिपून

55 सर्वेषां भूतसांघानां हर्षान नादः समुत्थितः
अपूरयत लॊकांस तरीन वरे दत्ते महात्मना

56 स निर्ययौ महासेनॊ महत्या सेनया वृतः
वधाय युधि दैत्यानां रक्षार्थं च दिवौकसाम

57 वयवसायॊ जयॊ धर्मः सिद्धिर लक्ष्मीर धृतिः समृतिः
महासेनस्य सैन्यानाम अग्रे जग्मुर नराधिप

58 स तया भीमया देवः शूलमुद्गर हस्तया
गदामुसलनाराचशक्तितॊमर हस्तया
दृप्तसिंहनिनादिन्या विनद्य परययौ गुहः

59 तं दृष्ट्वा सर्वदैतेया राक्षसा दानवास तथा
वयद्रवन्त दिशः सर्वा भयॊद्विग्नाः समन्ततः
अभ्यद्रवन्त देवास तान विविधायुधपाणयः

60 दृष्ट्वा च स ततः करुद्धः सकन्दस तेजॊबलान्वितः
शक्त्यस्त्रं भगवान भीमं पुनः पुनर अवासृजत
आदधच चात्मनस तेजॊ हविषेद्ध इवानलः

61 अभ्यस्यमाने शक्त्यस्त्रे सकन्देनामित तेजसा
उल्का जवाला महाराज पपात वसुधातले

62 संह्रादयन्तश च तथा निर्घाताश चापतन कषितौ
यथान्त कालसमये सुघॊराः सयुस तथा नृप

63 कषिप्ता हय एका तथा शक्तिः सुघॊरानल सूनुना
ततः कॊट्यॊ विनिष्पेतुः शक्तीनां भरतर्षभ

64 स शक्त्यस्त्रेण संग्रामे जघान भगवान परभुः
दैत्येन्द्रं तारकं नाम महाबलपराक्रमम
वृतं दैत्यायुतैर वीरैर बलिभिर दशभिर नृप

65 महिषं चाष्टभिः पद्मैर वृतं संख्ये निजघ्निवान
तरिपादं चायुत शतैर जघान दशभिर वृतम

66 हरदॊदरं निखर्वैश च वृतं दशभिर ईश्वरः
जघानानुचरैः सार्धं विविधायुधपाणिभिः

67 तत्राकुर्वन्त विपुलं नाद्दं वध्यत्सु शत्रुषु
कुमारानुचरा राजन पूरयन्तॊ दिशॊ दश

68 शक्त्यस्त्रस्य तु राजेन्द्र ततॊ ऽरचिर्भिः समन्ततः
दग्धाः सहस्रशॊ दैत्या नादैः सकन्दस्य चापरे

69 पताकयावधूताश च हताः के चित सुरद्विषः
केच्चीद घण्टा रव तरस्ता निपेतुर वसुधातले
के चित परहरणैश छिन्ना विनिपेतुर गतासवः

70 एवं सुरद्विषॊ ऽनेकान बलवान आततायिनः
जघान समरे वीरः कार्त्तिकेयॊ महाबलः

71 बाणॊ नामाथ दैतेयॊ बलेः पुत्रॊ महाबलः
करौञ्चं पर्वतम आसाद्य देवसंघान अबाधत

72 तम अभ्ययान महासेनः सुरशत्रुम उदारधीः
स कार्त्तिकेयस्य भयात करौञ्चं शरणम एयिवान

73 ततः करौञ्चं महामन्युः करौञ्चनाद निनादितम
शक्त्या बिभेद भगवान कार्त्तिकेयॊ ऽगनिदत्तया

74 सशाल सकन्धसरलं तरस्तवानरवारणम
पुलिनत्रस्त विहगं विनिष्पतित पन्नगम

75 गॊलाङ्गूरर्क्ष संघैश च दरवद्भिर अनुनादितम
कुरङ्ग गतिनिर्घॊषम उद्भ्रान्तसृमराचितम

76 विनिष्पतद्भिः शरभैः सिंहैश च सहसा दरुतैः
शॊच्याम अपि दशां पराप्तॊ रराजैव स पर्वतः

77 विद्याधराः समुत्पेतुस तस्य शृङ्गनिवासिनः
किंनराश च समुद्विग्नाः शक्तिपात रवॊद्धताः

78 ततॊ दैत्या विनिष्पेतुः शतशॊ ऽथ सहस्रशः
परदीप्तात पर्वतश्रेष्ठाद विचित्राभरण सरजः

79 तान निजघ्नुर अतिक्रम्य कुमारानुचरा मृधे
बिभेद शक्त्या करौञ्चं च पावकिः परवीरहा

80 बहुधा चैकधा चैव कृत्वात्मानं महात्मना
शक्तिः कषिप्ता रणे तस्य पाणिम एति पुनः पुनः

81 एवं परभावॊ भगवान अतॊ भूयश च पावकिः
करौञ्चस तेन विनिर्भिन्नॊ दैत्याश च शतशॊ हताः

82 ततः स भगवान देवॊ निहत्य विबुधद्विषः
सभाज्यमानॊ विबुधैः परं हर्षम अवाप ह

83 ततॊ दुन्दुभयॊ राजन नेदुः शङ्खाश च भारत
मुमुचुर देव यॊषाश च पुष्पवर्षम अनुत्तमम

84 दिव्यगन्धम उपादाय ववौ पुण्यश च मारुतः
गन्धर्वास तुष्टुवुश चैनं यज्वानश च महर्षयः

85 के चिद एनं वयवस्यन्ति पितामहसुतं परभुम
सनत्कुमारं सर्वेषां बरह्मयॊनिं तम अग्रजम

86 के चिन महेश्वर सुतं के चित पुत्रं विभावसॊः
उमायाः कृत्तिकानां च गङ्गायाश च वदन्त्य उत

87 एकधा च दविधा चैव चतुर्धा च महाबलम
यॊगिनाम ईश्वरं देवं शतशॊ ऽथ सहस्रशः

88 एतत ते कथितं राजन कार्त्तिकेयाभिषेचनम
शृणु चैव सरस्वत्यास तीर्थवंशस्य पुण्यताम

89 बभूव तीर्थप्रवरं हतेषु सुरशत्रुषु
कुमारेण महाराज तरिविष्टपम इवापरम

90 ऐश्वर्याणि च तत्रस्थॊ ददाव ईशः पृथक पृथक
तदा नैरृतमुख्येभ्यस तरैलॊक्ये पावकात्मजः

91 एवं स भगवांस तस्मिंस तीर्थे दैत्य कुलान्तकः
अभिषिक्तॊ महाराज देव सेनापतिः सुरैः

92 औजसं नाम तत तीर्थं यत्र पूर्वम अपां पतिः
अभिषिक्तः सुरगणैर वरुणॊ भरतर्षभ

93 तस्मिंस तीर्थवरे सनात्वा सकन्दं चाभ्यर्च्य लाङ्गली
बराह्मणेभ्यॊ ददौ रुक्मं वासांस्य आभरणानि च

94 उषित्वा रजनीं तत्र माधवः परवीरहा
पूज्य तीर्थवरं तच च सपृष्ट्वा तॊयं च लाङ्गली
हृष्टः परीतमनाश चैव हय अभवन माधवॊत्तमः

95 एतत ते सर्वम आख्यातं यन मां तवं परिपृच्छसि
यथाभिषिक्तॊ भगवान सकन्दॊ देवैः समागतैः

अध्याय 4
अध्याय 4