Home03. आरण्यकपर्व (Page 3)

03. आरण्यकपर्व (298)

1 [मार्क] ततः काले बहुतिथे वयतिक्रान्ते कदा चन
पराप्तः स कालॊ मर्तव्यं यत्र सत्यवता नृप

1 [मार्क] अथ भार्यासहायः स फलान्य आदाय वीर्यवान
कठिनं पूरयाम आस ततः काष्ठान्य अपाटयत

1 [मार्क] एतस्मिन्न एव काले तु दयुमत्सेनॊ महावने
लब्धचक्षुः परसन्नात्मा दृष्ट्या सर्वं ददर्श ह

1 कृतपूर्वाह्णिकाः सर्वे समेयुस ते तपॊधनाः

1 [जनम] यत तत तदा महाब्रह्मँल लॊमशॊ वाक्यम अब्रवीत
इन्द्रस्य वचनाद एत्य पाण्डुपुत्रं युधिष्ठिरम

1 [सूर्य] माहितं कर्ण कार्षीस तवम आत्मनः सुहृदां तथा
पुत्राणाम अथ भार्याणाम अथॊ मातुर अथॊ पितुः

1 [कर्ण] भगवन्तम अहं भक्तॊ यथा मां वेत्थ गॊपते
तथा परमतिग्मांशॊ नान्यं देवं कथं चन

1 [जनम] किं तद गुह्यं न चाख्यातं कर्णायेहॊष्ण रश्मिना
कीदृशे कुण्डले ते च कवचं चैव कीदृशम

1 [कुन्ती] बराह्मणं यन्त्रिता राजन उपस्थास्यामि पूजया
यथाप्रतिज्ञं राजेन्द्र न च मिथ्या बरवीम्य अहम

1 [वै] सा तु कन्या महाराज बराह्मणं संशितव्रतम
तॊषयाम आस शुद्धेन मनसा संशितव्रता

1 [दरौ] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
परह्लादस्या च संवादं बलेर वैरॊचनस्य च

1 [वै] गते तस्मिन दविजश्रेष्ठे कस्मिंश चित कालपर्यये
चिन्तयाम आस सा कन्या मन्त्रग्राम बलाबलम

1 [वै] सा तु कन्या बहुविधं बरुवन्ती मधुरं वचः
अनुनेतुं सहस्रांशुं न शशाक मनस्विनी

1 [वै] ततॊ गर्भः समभवत पृथायाः पृथिवीपते
शुक्ले दशॊत्तरे पक्षे तारापतिर इवाम्बरे

1 [वै] एतस्मिन्न एव काले तु धृतराष्ट्रस्य वै सखा
सूतॊ ऽधिरथ इत्य एव सदारॊ जाह्नवीं ययौ

1 [वै] देवराजम अनुप्राप्तं बराह्मण छद्मना वृषः
दृष्ट्वा सवागतम इत्य आह न बुबॊधास्य मानसम

1 [जनम] एवं हृतायां कृष्णायां पराप्य कलेशम अनुत्तमम
परतिलभ्य ततः कृष्णां किम अकुर्वन्त पाण्डवाः

1 [य] नापदाम अस्ति मर्यादा न निमित्तं न कारणम
धर्मस तु विभजत्य अत्र उभयॊः पुण्यपापयॊः

1 [वै] स ददर्श हतान भरातॄँल लॊकपालान इव चयुतान
युगान्ते समनुप्राप्ते शक्र परतिमगौरवान

1 [वै] ततस ते यक्षवचनाद उदतिष्ठन्त पाण्डवाः
कषुत्पिपासे च सर्वेषां कषणे तस्मिन वयगच्छताम

1 [वै] धर्मेण ते ऽभयनुज्ञाताः पाण्डवाः सत्यविक्रमाः
अज्ञातवासं वत्स्यन्तश छन्ना वर्षं तरयॊदशम
उपॊपविश्य विद्वांसः सहिताः संशितव्रताः

1 [व] शौनकेनैवम उक्तस तु कुन्तीपुत्रॊ युधिष्ठिरः
पुरॊहितम उपागम्य भरातृमध्ये ऽबरवीद इदम

1 [य] करॊधॊ हन्ता मनुष्याणां करॊधॊ भावयिता पुनः
इति विद्धि महाप्राज्ञे करॊधमूलौ भवाभवौ

1 [दरौ] नमॊ धात्रे विधात्रे च यौ मॊहं चक्रतुस तव
पितृपैतामहे वृत्ते वॊढव्ये ते ऽनयथा मतिः

1 [य] वल्गु चित्रपदं शलक्ष्णं याज्ञसेनि तवया वचः
उक्तं तच छरुतम अस्माभिर नास्तिक्यं तु परभाषसे

1 [दरौ] नावमन्ये न गर्हे च धर्मं पार्थ कथं चन
ईश्वरं कुत एवाहम अवमंस्ये परजापतिम

1 [वै] याज्ञसेन्या वचः शरुत्वा भीमसेनॊ ऽतयमर्षणः
निःश्वसन्न उपसंगम्य करुद्धॊ राजानम अब्रवीत

1 [य] असंशयं भारत सत्यम एतद; यन मा तुदन वाक्यशल्यैः कषिणॊषि
न तवा विगर्हे परतिकूलम एतन; ममानयाद धि वयसनं व आगात

1 [भि] संधिं कृत्वैव कालेन अन्तकेन पतत्रिणा
अनन्तेनाप्रमेयेन सरॊतसा सर्वहारिणा

1 [वै] भीमसेनवचः शरुत्वा कुन्तीपुत्रॊ युधिष्ठिरः
निःश्वस्य पुरुषव्याघ्रः संप्रदध्यौ परंतपः

1 [वै] कस्य चित तव अथ कालस्य धर्मराजॊ युधिष्ठिरः
संस्मृत्य मुनिसंदेशम इदं वचनम अब्रवीत

1 [ज] भगवञ शरॊतुम इच्छामि पार्थस्याक्लिष्ट कर्मणः
विस्तरेण कथाम एतां यथास्त्राण्य उपलब्धवान

1 [व] ततॊ दिवाकरः परीतॊ दर्शयाम आस पाण्डवम
दीप्यमानः सववपुषा जवलन्न इव हुताशनः

1 [वै] गतेषु तेषु सर्वेषु तपस्विषु महात्मसु
पिनाक पाणिर भगवान सर्वपापहरॊ हरः

1 [भगवान] नरस तवं पूर्वदेहे वै नारायण सहायवान
बदर्यां तप्तवान उग्रं तपॊ वर्षायुतान बहून

1 [वै] तस्य संपश्यतस तव एव पिनाकी वृषभध्वजः
जगामादर्शनं भानुर लॊकस्येवास्तम एयिवान

1 [वै] गतेषु लॊकपालेषु पार्थः शत्रुनिबर्हणः
चिन्तयाम आस राजेन्द्र देवराजरथागमम

1 [वै] स ददर्श पुरीं रम्यां सिद्धचारणसेविताम
सर्वर्तुकुसुमैः पुण्यैः पादपैर उपशॊभिताम

1 [वै] ततॊ देवाः सगन्धर्वाः समादायार्घ्यम उत्तमम
शक्रस्य मतम आज्ञाय पार्थम आनर्चुर अञ्जसा

1 [ज] अत्यद्भुतम इदं कर्म पार्थस्यामित तेजसः
धृतराष्ट्रॊ महातेजाः शरुत्वा विप्र किम अब्रवीत

1 [ज] यद इदं शॊचितं राज्ञा धृतराष्ट्रेण वै मुने
परव्राज्य पाण्डवान वीरान सर्वम एतन निरर्थकम

1 [वै] सुदीर्घम उष्णं निःश्वस्य धृतराष्ट्रॊ ऽमबिका सुतः
अब्रवीत संजयं सूतम आमन्त्र्य भरतर्षभ

1 [ज] अस्त्रहेतॊर गते पार्थे शक्र लॊकं महात्मनि
युधिष्ठिरप्रभृतयः किम अकुर्वन्त पाण्डवाः

1 [व] वनं परविष्टेष्व अथ पाण्डवेषु; परज्ञा चक्षुस तप्यमानॊ ऽमबिकेयः
धर्मात्मानं विदुरम अगाध बुद्धिं; सुखासीनॊ वाक्यम उवाच राजा

1 बृहदश्व उवाच
आसीद राजा नलॊ नाम वीरसेनसुतॊ बली
उपपन्नॊ गुणैर इष्टै रूपवान अश्वकॊविदः

1 बृहदश्व उवाच
दमयन्ती तु तच छरुत्वा वचॊ हंसस्य भारत
तदा परभृति न सवस्था नलं परति बभूव सा

1 बृहदश्व उवाच
तेभ्यः परतिज्ञाय नलः करिष्य इति भारत
अथैनान परिपप्रच्छ कृताञ्जलिर अवस्थितः

1 बृहदश्व उवाच
सा नमस्कृत्य देवेभ्यः परहस्य नलम अब्रवीत
परणयस्व यथाश्रद्धं राजन किं करवाणि ते

1 बृहदश्व उवाच
अथ काले शुभे पराप्ते तिथौ पुण्ये कषणे तथा
आजुहाव महीपालान भीमॊ राजा सवयंवरे

1 बृहदश्व उवाच
वृते तु नैषधे भैम्या लॊकपाला महौजसः
यान्तॊ ददृशुर आयान्तं दवापरं कलिना सह

1 बृहदश्व उवाच
एवं स समयं कृत्वा दवापरेण कलिः सह
आजगाम ततस तत्र यत्र राजा स नैषधः

1 बृहदश्व उवाच
दमयन्ती ततॊ दृष्ट्वा पुण्यश्लॊकं नराधिपम
उन्मत्तवद अनुन्मत्ता देवने गतचेतसाम

1 बृहदश्व उवाच
ततस तु याते वार्ष्णेये पुण्यश्लॊकस्य दीव्यतः
पुष्करेण हृतं राज्यं यच चान्यद वसु किं चन

1 नल उवाच
यथा राज्यं पितुस ते तत तथा मम न संशयः
न तु तत्र गमिष्यामि विषमस्थः कथं चन

1 [व] पाण्डवास तु वने वासम उद्दिश्य भरतर्षभाः
परययुर जाह्नवी कूलात कुरुक्षेत्रं सहानुगाः

1 बृहदश्व उवाच
अपक्रान्ते नले राजन दमयन्ती गतक्लमा
अबुध्यत वरारॊहा संत्रस्ता विजने वने

1 बृहदश्व उवाच
सा निहत्य मृगव्याधं परतस्थे कमलेक्षणा
वनं परतिभयं शून्यं झिल्लिकागणनादितम

1 बृहदश्व उवाच
सा तच छरुत्वानवद्याङ्गी सार्थवाहवचस तदा
अगच्छत तेन वै सार्धं भर्तृदर्शनलालसा

1 बृहदश्व उवाच
उत्सृज्य दमयन्तीं तु नलॊ राजा विशां पते
ददर्श दावं दह्यन्तं महान्तं गहने वने

1 बृहदश्व उवाच
तस्मिन्न अन्तर्हिते नागे परययौ नैषधॊ नलः
ऋतुपर्णस्य नगरं पराविशद दशमे ऽहनि

1 बृहदश्व उवाच
हृतराज्ये नले भीमः सभार्ये परेष्यतां गते
दविजान परस्थापयाम आस नलदर्शनकाङ्क्षया

1 सुदेव उवाच
विदर्भराजॊ धर्मात्मा भीमॊ भीमपराक्रमः
सुतेयं तस्य कल्याणी दमयन्तीति विश्रुता

1 दमयन्त्य उवाच
मां चेद इच्छसि जीवन्तीं मातः सत्यं बरवीमि ते
नरवीरस्य वै तस्य नलस्यानयने यत

1 बृहदश्व उवाच
अथ दीर्घस्य कालस्य पर्णादॊ नाम वै दविजः
परत्येत्य नगरं भैमीम इदं वचनम अब्रवीत

1 बृहदश्व उवाच
शरुत्वा वचः सुदेवस्य ऋतुपर्णॊ नराधिपः
सान्त्वयञ शलक्ष्णया वाचा बाहुकं परत्यभाषत

1 [व] गते तु विदुरे राजन्न आश्रमं पाण्डवान परति
धृतराष्ट्रॊ महाप्राज्ञः पर्यतप्यत भारत

1 बृहदश्व उवाच
स नदीः पर्वतांश चैव वनानि च सरांसि च
अचिरेणातिचक्राम खेचरः खे चरन्न इव

1 बृहदश्व उवाच
ततॊ विदर्भान संप्राप्तं सायाह्ने सत्यविक्रमम
ऋतुपर्णं जना राज्ञे भीमाय परत्यवेदयन

1 दमयन्त्य उवाच
गच्छ केशिनि जानीहि क एष रथवाहकः
उपविष्टॊ रथॊपस्थे विकृतॊ हरस्वबाहुकः

1 बृहदश्व उवाच
दमयन्ती तु तच छरुत्वा भृशं शॊकपरायणा
शङ्कमाना नलं तं वै केशिनीम इदम अब्रवीत

1 बृहदश्व उवाच
सर्वं विकारं दृष्ट्वा तु पुण्यश्लॊकस्य धीमतः
आगत्य केशिनी कषिप्रं दमयन्त्यै नयवेदयत

1 दमयन्त्य उवाच
न माम अर्हसि कल्याण पापेन परिशङ्कितुम
मया हि देवान उत्सृज्य वृतस तवं निषधाधिप

1 बृहदश्व उवाच
अथ तां वयुषितॊ रात्रिं नलॊ राजा सवलंकृतः
वैदर्भ्या सहितः काल्यं ददर्श वसुधाधिपम

1 बृहदश्व उवाच
स मासम उष्य कौन्तेय भीमम आमन्त्र्य नैषधः
पुराद अल्पपरीवारॊ जगाम निषधान परति

1 बृहदश्व उवाच
परशान्ते तु पुरे हृष्टे संप्रवृत्ते महॊत्सवे
महत्या सेनया राजा दमयन्तीम उपानयत

1 [ज] भगवन काम्यकात पार्थे गते मे परपिता महे
पाण्डवाः किम अकुर्वन्त तम ऋते सव्यसाचिनम

1 [व] शरुत्वा च विदुरं पराप्तं राज्ञा च परिसान्त्वितम
धृतराट्रात्मजॊ राजा पर्यतप्यत दुर्मतिः

1 [व] धनंजयॊत्सुकास ते तु वने तस्मिन महारथाः
नयवसन्त महाभागा दरौपद्या सह पाण्डवाः

1 [पुलस्त्य] ततॊ गच्छेत राजेन्द्र कुरुक्षेत्रम अभिष्टुतम
पापेभ्यॊ विप्रमुच्यन्ते तद्गताः सर्वजन्तवः

1 [पुलस्त्य] ततॊ गच्छेत धर्मज्ञ धर्मतीर्थं पुरातनम
तत्र सनात्वा नरॊ राजन धर्मशीलः समाहितः
आ सप्तमं कुलं राजन पुनीते नात्र संशयः

1 [पुलस्त्य] अथ संध्यां समासाद्य संवेद्यं तीर्थम उत्तमम
उपस्पृश्य नरॊ विद्वान भवेन नास्त्य अत्र संशयः

1 [व] भरातॄणां मतम आज्ञाय नारदस्य च धीमतः
पिता मह समं धौम्यं पराह राजा युधिष्ठिरः

1 [व] तान सर्वान उत्सुकान दृष्ट्वा पाण्डवान दीनचेतसः
आश्वासयंस तदा धौम्यॊ बृहस्पतिसमॊ ऽबरवीत

1 [धर्म] दक्षिणस्यां तु पुण्यानि शृणु तीर्थनि भारत
विस्तरेण यथाबुद्धिकीर्त्यमानानि भारत

1 [धौम्य] अवन्तिषु परतीच्यां वै कीर्तयिष्यामि ते दिशि
यानि तत्र पवित्राणि पुण्यान्य आयतनानि च

1 [धौम्य] उदीच्यां राजशार्दूल दिशि पुण्यानि यानि वै
तानि ते कीर्तयिष्यामि पुण्यान्य आयतनानि च

1 [व] एवं संभाषमाणे तु धौम्ये कौरवनन्दन
लॊमशः सुमहातेजा ऋषिस तत्राजगाम ह

1 [वय] धृतराष्ट्र महाप्राज्ञ निबॊध वचनं मम
वक्ष्यामि तवा कौरवाणां सर्वेषां हितम उत्तमम

1 [लॊमष] धनंजयेन चाप्य उक्तं यत तच छृणु युधिष्ठिर
युधिष्ठिरं भरातरं मे यॊजयेर धर्म्यया शरिया

1 [व] ततः परयान्तं कौन्तेयं बराह्मणा वनवासिनः
अभिगम्य तदा राजन्न इदं वचनम अब्रुवन

1 [य] न वै निर्गुणम आत्मानं मन्ये देवर्षिसत्तम
तथास्मि दुःखसंतप्तॊ यथा नान्यॊ महीपतिः

1 [व] ते तथा सहिता वीरा वसन्तस तत्र तत्र ह
करमेण पृथिवीपाल नैमिषारण्यम आगताः

1 [व] ततः संप्रस्थितॊ राजा कौन्तेयॊ भूरिदक्षिणः
अगस्त्याश्रमम आसाद्य दुर्जयायाम उवास ह

1 [ल] यदा तव अमन्यतागस्त्यॊ गार्हस्थ्ये तां कषमाम इति
तदाभिगम्य परॊवाच वैदर्भं पृथिवीपतिम

1 [लॊमष] ततॊ जगाम कौरव्य सॊ ऽगस्त्यॊ भिक्षितुं वसु
शरुतर्वाणं महीपालं यं वेदाभ्यधिकं नृपैः

1 [ल] इल्वलस तान विदित्वा तु महर्षिसहितान नृपान
उपस्थितान सहामात्यॊ विषयान्ते ऽभयपूजयत

1 [य] भूय एवाहम इच्छामि महर्षेस तस्य धीमतः
कर्मणां विस्तरं शरॊतुम अगस्त्यस्य दविजॊत्तम

1 [लॊमष] ततः सवज्री बलिभिर दैवतैर अभिरक्षितः
आससाद ततॊ वृत्रं सथितम आवृत्य रॊदसी