अध्याय 288

महाभारत संस्कृत - आरण्यकपर्व

1 [कुन्ती] बराह्मणं यन्त्रिता राजन उपस्थास्यामि पूजया
यथाप्रतिज्ञं राजेन्द्र न च मिथ्या बरवीम्य अहम

2 एष चैव सवभावॊ मे पूजयेयं दविजान इति
तव चैव परियं कार्यं शरेयॊ चैतत परं मम

3 यद्य एवैष्यति सायाह्ने यदि परातर अथॊ निशि
यद्य अर्धरात्रे भगवान न मे कॊपं करिष्यति

4 लाभॊ ममैष राजेन्द्र यद वै पूजयती दविजान
आदेशे तव तिष्ठन्ती हितं कुर्यां नरॊत्तम

5 विस्रब्धॊ भव राजेन्द्र न वयलीकं दविजॊत्तमः
वसन पराप्स्यति ते गेहे सत्यम एतद बरवीमि ते

6 यत परियं च दविजस्यास्य हितं चैव तवानघ
यतिष्यामि तथा राजन वयेतु ते मानसॊ जवरः

7 बराह्मणा हि महाभागाः पूजिताः पृथिवीपते
तारणाय समर्थाः सयुर विपरीते वधाय च

8 साहम एतद विजानन्ती तॊषयिष्ये दविजॊत्तमम
न मत्कृते वयथां राजन पराप्स्यसि दविजसत्तमात

9 अपराधे हि राजेन्द्र राज्ञाम अश्रेयसे दविजाः
भवन्ति चयवनॊ यद्वत सुकन्यायाः कृते पुरा

10 नियमेन परेणाहम उपस्थास्ये दविजॊत्तमम
यथा तवया नरेन्द्रेदं भाषितं बराह्मणं परति

11 [राजा] एवम एतत तवया भद्रे कर्तव्यम अविशङ्कया
मद धितार्थं कुलार्थं च तथात्मार्थं च नन्दिनि

12 [वै] एवम उक्त्वा तु तं कन्यां कुन्तिभॊजॊ महायशाः
पृथां परिददौ तस्मै दविजाय सुत वत्सलः

13 इयं बरह्मन मम सुता बाला सुखविवर्धिता
अपराध्येत यत किं चिन न तत कार्यं हृदि तवया

14 दविजातयॊ महाभागा वृद्धबाल तपस्विषु
भवन्त्य अक्रॊधनाः परायॊ विरुद्धेष्व अपि नित्यदा

15 सुमहत्य अपराधे ऽपि कषान्तिः कार्या दविजातिभिः
यथाशक्ति यथॊत्साहं पूजा गराह्या दविजॊत्तम

16 तथेति बराह्मणेनॊक्ते स राजा परीतिमानसः
हंसचन्द्राश्मु संकाशं गृहम अस्य नयवेदयत

17 तत्राग्निशरणे कॢप्तम आनसं तस्य भानुमत
आहारादि च सर्वं तत तथैव परत्यवेदयत

18 निक्षिप्य राजपुत्री तु तन्द्रीं मानं तथैव च
आतस्थे परमं यत्नं बराह्मणस्याभिराधने

19 तत्र सा बराह्मणं गत्वा पृथा शौचपरा सती
विधिवत परिचारार्हं देववत पर्यतॊषयत

अध्याय 2
अध्याय 2