अध्याय 97

महाभारत संस्कृत - आरण्यकपर्व

1 [ल] इल्वलस तान विदित्वा तु महर्षिसहितान नृपान
उपस्थितान सहामात्यॊ विषयान्ते ऽभयपूजयत

2 तेषां ततॊ ऽसुर शरेष्ठ आतिथ्यम अकरॊत तदा
स संस्कृतेन कौरव्य भरात्रा वातापिना किल

3 ततॊ राजर्षयः सर्वे विषण्णा गतचेतसः
वातापिं संस्कृतं दृष्ट्वा मेषभूतं महासुरम

4 अथाब्रवीद अगस्त्यस तान राजर्षीन ऋषिसत्तमः
विषादॊ वॊ न कर्तव्यॊ अहं भॊक्ष्ये महासुरम

5 धुर्यासनम अथासाद्य निषसाद महामुनिः
तं पर्यवेषद दैत्येन्द्र इल्वलः परहसन्न इव

6 अगस्त्य एव कृत्स्नं तु वातापिं बुभुजे ततः
भुक्तवत्य असुरॊ ऽऽहवानम अकरॊत तस्य इल्वलः

7 ततॊ वायुः परादुरभूद अगस्त्यस्य महात्मनः
इल्वलश च विषण्णॊ ऽभूद दृष्ट्वा जीर्णं महासुरम

8 पराञ्जलिश च सहामात्यैर इदं वचनम अब्रवीत
किमर्थम उपयाताः सथ बरूत किं करवाणि वः

9 परत्युवाच ततॊ ऽगस्त्यः परहसन्न इल्वलं तदा
ईशं हय असुर विद्मस तवां वयं सर्वे धनेश्वरम

10 इमे च नातिधनिनॊ धनार्थश च महान मम
यथाशक्त्य अविहिंस्यान्यान संविभागं परयच्छ नः

11 ततॊ ऽभिवाद्य तम ऋषिम इल्वलॊ वाक्यम अब्रवीत
दित्सितं यदि वेत्सि तवं ततॊ दास्यामि ते वसु

12 [अ] गवां दशसहस्राणि राज्ञाम एकैकशॊ ऽसुर
तावद एव सुवर्णस्य दित्सितं ते महासुर

13 मह्यं ततॊ वै दविगुणं रथश चैव हिरन मयः
मनॊजवौ वाजिनौ च दित्सितं ते महासुर
जिज्ञास्यतां रथः सद्यॊ वयक्तम एष हिरन मयः

14 [ल] जिज्ञास्यमानः स रथः कौन्तेयासीद धिरन मयः
ततः परव्यथितॊ दैत्यॊ ददाव अभ्यधिकं वसु

15 विवाजश च सुवाजश च तस्मिन युक्तौ रथे हयौ
ऊहतुस तौ वसून्य आशु तान्य अगस्त्याश्रमं परति
सर्वान राज्ञः सहागस्त्यान निमेषाद इव भारत

16 अगस्त्येनाभ्यनुज्ञाता जग्मू राजर्षयस तदा
कृतवांश च मुनिः सर्वं लॊपामुद्रा चिकीर्षितम

17 [लॊप] कृतवान असि तत सर्वं भगवन मम काङ्क्षितम
उत्पादय सकृन मह्यम अपत्यं वीर्यवत्तरम

18 [अ] तुष्टॊ ऽहम अस्मि कल्याणि तववृत्तेन शॊभने
विचारणाम अपत्ये तु तव वक्ष्यामि तां शृणु

19 सहस्रं ते ऽसतु पुत्राणां शतं वा दश संमितम
दशवा शततुल्याः सयुर एकॊ वापि सहस्रवत

20 [लॊप] सहस्रसंमितः पुत्र एकॊ मे ऽसतु तपॊधन
एकॊ हि बहुभिः शरेयान विद्वान साधुर असाधुभिः

21 [लॊमष] स तथेति परतिज्ञाय तया समभवन मुनिः
समये समशीलिन्या शरद्धावाञ शरद्दधानया

22 तत आधाय गर्भं तम अगमद वनम एव सः
तस्मिन वनगते गर्भॊ ववृधे सप्त शारदान

23 सप्तमे ऽबदे गते चापि पराच्यवत स महाकविः
जवलन्न इव परभावेन दृढस्युर नाम भारत
साङ्गॊपनिषदान वेदाञ जपन्न एव महायशाः

24 तस्य पुत्रॊ ऽभवद ऋषेः स तेजस्वी महान ऋषिः
स बाल एव तेजस्वी पितुस तस्य निवेशने
इध्मानां भारम आजह्रे इध्म वाहस ततॊ ऽभवत

25 तथायुक्तं च तं दृष्ट्वा मुमुदे स मुनिस तदा
लेभिरे पितरश चास्य लॊकान राजन यथेप्सितान

26 अगस्त्यस्याश्रमः खयातः सर्वर्तुकुसुमान्वितः
पराह्रादिर एवं वातापिर अगस्त्येन विनाशितः

27 तस्यायम आश्रमॊ राजन रमणीयॊ गुणैर युतः
एषा भागीरथी पुण्या यथेष्टम अवगाह्यताम

अध्याय 9
अध्याय 9