अध्याय 90

महाभारत संस्कृत - आरण्यकपर्व

1 [लॊमष] धनंजयेन चाप्य उक्तं यत तच छृणु युधिष्ठिर
युधिष्ठिरं भरातरं मे यॊजयेर धर्म्यया शरिया

2 तवं हि धर्मान परान वेत्थ तपांसि च तपॊधन
शरीमतां चापि जानासि राज्ञां धर्मं सनातनम

3 स भवान यत परं वेद पावनं पुरुषान परति
तेन संयॊजयेथास तवं तीर्थपुण्येन पाण्डवम

4 यथा तीर्थानि गच्छेत गाश च दद्यात स पार्थिवः
तथा सर्वात्मना कार्यम इति मां विजयॊ ऽबरवीत

5 भवता चानुगुप्तॊ ऽसौ चरेत तीर्थानि सर्वशः
रक्षॊभ्यॊ रक्षितव्यश च दुर्गेषु विषमेषु च

6 दधीच इव देवेन्द्रं यथा चाप्य अङ्गिरा रविम
तथा रक्षस्व कौन्तेयं राक्षसेभ्यॊ दविजॊत्तम

7 यातुधाना हि बहवॊ राक्षसाः पर्वतॊपमाः
तवयाभिगुप्तान कौन्तेयान नातिवर्तेयुर अन्तिकात

8 सॊ ऽहम इन्द्रस्य वचनान नियॊगाद अर्जुनस्य च
रक्षमाणॊ भयेभ्यस तवां चरिष्यामि तवया सह

9 दविस तीर्थानि मया पूर्वं दृष्टानि कुरुनन्दन
इदं तृतीयं दरक्ष्यामि तान्य एव भवता सह

10 इयं राजर्षिभिर याता पुण्यकृद्भिर युधिष्ठिर
मन्वादिभिर महाराज तीर्थयात्रा भयापहा

11 नानृजुर नाकृतात्मा च नावैद्यॊ न च पापकृत
सनाति तीर्थेषु कौरव्य न च वक्रमतिर नरः

12 तवं तु धर्ममतिर नित्यं धर्मज्ञः सत्यसंगरः
विमुक्तः सर्वपापेभ्यॊ भूय एव भविष्यसि

13 यथा भगीरथॊ राजा राजानश च गयादयः
यथा ययातिः कौन्तेय तथा तवम अपि पाण्डव

14 [य] न हर्षात संप्रपश्यामि वाक्यस्यास्यॊत्तरं कव चित
समरेद धि देवराजॊ यं किंनामाभ्यधिकं ततः

15 भवता संगमॊ यस्य भराता यस्य धनंजयः
वासवः समरते यस्य कॊ नामाभ्यधिकस ततः

16 यच च मां भगवान आह तीर्थानां दर्शनं परति
धौम्यस्य वचनाद एषा बुद्धिः पूर्वं कृतैव मे

17 तद यदा मन्यसे बरह्मन गमनं तीर्थदर्शने
तदैव गन्तास्मि दृढम एष मे निश्चयः परः

18 [व] गमने कृतबुद्धिं तं पाण्डवं लॊमशॊ ऽबरवीत
लघुर भव महाराज लघुः सवैरं गमिष्यसि

19 [य] बिक्षा भुजॊ निवर्तन्तां बराह्मणा यतयश च ये
ये चाप्य अनुगताः पौरा राजभक्तिपुरस्कृताः

20 धृतराष्ट्रं महाराजम अभिगच्छन्तु चैव ते
स दास्यति यथाकालम उचिता यस्य या भृतिः

21 स चेद यथॊचितं वृत्तिं न दद्यान मनुजेश्वरः
अस्मत्प्रियहितार्थाय पाञ्चाल्यॊ वः परदास्यति

22 [व] ततॊ भूयिष्ठशः पौरा गुरुभारसमाहिताः
विप्राश च यतयॊ युक्ता जग्मुर नागपुरं परति

23 तान सर्वान धर्मराजस्य परेम्णा राजाम्बिका सुतः
परतिजग्राह विधिवद धनैश च समतर्पयत

24 ततः कुन्तीसुतॊ राजा लघुभिर बराह्मणैः सह
लॊमशेन च सुप्रीतस तरिरात्रं काम्यके ऽवसत

अध्याय 9
अध्याय 8