Home03. आरण्यकपर्व (Page 3)

03. आरण्यकपर्व (298)

1 [मार्क] ततः काले बहुतिथे वयतिक्रान्ते कदा चन
पराप्तः स कालॊ मर्तव्यं यत्र सत्यवता नृप

1 [मार्क] अथ भार्यासहायः स फलान्य आदाय वीर्यवान
कठिनं पूरयाम आस ततः काष्ठान्य अपाटयत

1 [मार्क] एतस्मिन्न एव काले तु दयुमत्सेनॊ महावने
लब्धचक्षुः परसन्नात्मा दृष्ट्या सर्वं ददर्श ह

1 कृतपूर्वाह्णिकाः सर्वे समेयुस ते तपॊधनाः

1 [जनम] यत तत तदा महाब्रह्मँल लॊमशॊ वाक्यम अब्रवीत
इन्द्रस्य वचनाद एत्य पाण्डुपुत्रं युधिष्ठिरम

1 [सूर्य] माहितं कर्ण कार्षीस तवम आत्मनः सुहृदां तथा
पुत्राणाम अथ भार्याणाम अथॊ मातुर अथॊ पितुः

1 [कर्ण] भगवन्तम अहं भक्तॊ यथा मां वेत्थ गॊपते
तथा परमतिग्मांशॊ नान्यं देवं कथं चन

1 [जनम] किं तद गुह्यं न चाख्यातं कर्णायेहॊष्ण रश्मिना
कीदृशे कुण्डले ते च कवचं चैव कीदृशम