1 [मार्क]
ततः काले बहुतिथे वयतिक्रान्ते कदा चन
पराप्तः स कालॊ मर्तव्यं यत्र सत्यवता नृप
1 [मार्क]
अथ भार्यासहायः स फलान्य आदाय वीर्यवान
कठिनं पूरयाम आस ततः काष्ठान्य अपाटयत
1 [मार्क]
एतस्मिन्न एव काले तु दयुमत्सेनॊ महावने
लब्धचक्षुः परसन्नात्मा दृष्ट्या सर्वं ददर्श ह
1 कृतपूर्वाह्णिकाः सर्वे समेयुस ते तपॊधनाः
1 [जनम]
यत तत तदा महाब्रह्मँल लॊमशॊ वाक्यम अब्रवीत
इन्द्रस्य वचनाद एत्य पाण्डुपुत्रं युधिष्ठिरम
1 [सूर्य]
माहितं कर्ण कार्षीस तवम आत्मनः सुहृदां तथा
पुत्राणाम अथ भार्याणाम अथॊ मातुर अथॊ पितुः
1 [कर्ण]
भगवन्तम अहं भक्तॊ यथा मां वेत्थ गॊपते
तथा परमतिग्मांशॊ नान्यं देवं कथं चन