Home08. कर्णपर्व

08. कर्णपर्व (69)

1 [व] ततॊ दरॊणे हते राजन दुर्यॊधनमुखा नृपाः
भृशम उद्विग्नमनसॊ दरॊणपुत्रम उपागमन

1 [स] शरुतकर्मा महाराज चित्रसेनं महीपतिम
आजघ्ने समरे करुद्धः पञ्चाशद्भिः शिलीमुखैः

1 [स] भीमसेनं ततॊ दरौणी राजन विव्याध पत्रिणा
तवरया परया युक्तॊ दर्शयन्न अस्त्रलाघवम

1 [धृ] यथा संशप्तकैः सार्धम अर्जुनस्याभवद रणः
अन्येषां च मदीयानां पाण्डवैस तद बरवीहि मे

1 [स] अथॊत्तरेण पाण्डूनां सेनायां धवनिर उत्थितः
रथनागाश्वपत्तीनां दण्डधारेण वध्यताम

1 [स] परत्यागत्य पुनर जिष्णुर अहन संशप्तकान बहून
वक्रानुवक्र गमनाद अङ्गारक इव गरहः

1 [धृ] परॊक्तस तवया पूर्वम एव परवीरॊ लॊकविश्रुतः
न तव अस्य कर्मसंग्रामे तवया संजय कीर्तितम

1 [धृ] पाण्ड्ये हते किम अकरॊद अर्जुनॊ युधि संजय
एकवीरेण कर्णेन दरावितेषु परेषु च

1 [स] हस्तिभिस तु महामात्रास तव पुत्रेण चॊदिताः
धृष्टद्युम्नं जिघांसन्तः करुद्धाः पार्षतम अभ्ययुः

1 [स] युयुत्सुं तव पुत्रं तु पराद्रवन्तं महद बलम
उलूकॊ ऽभयपतत तूर्णं तिष्ठ तिष्ठेति चाब्रवीत

1 [स] शवेताश्वॊ ऽपि महाराज वयधमत तावकं बलम
यथा वायुः समासाद्य तूला राशिं समन्ततः

1 [स] हते दरॊणे महेष्वासे तव पुत्रा महारथाः
बभूवुर आश्वस्त मुखा विषण्णा गतचेतसः

1 [धृ] अतितीव्राणि दुःखानि दुःसहानि बहूनि च
तवाहं संजयाश्रौषं पुत्राणां मम संक्षयम

1 [स] ततः कर्णं पुरस्कृत्य तवदीया युद्धदुर्मदाः
पुनर आवृत्य संग्रामं चक्रुर देवासुरॊपमम

1 [धृ] सवेनच छन्देन नः सर्वान नावधीद वयक्तम अर्जुनः
न हय अस्या समरे मुच्येतान्तकॊ ऽपय आततायिनः

1 [स] पुत्रस तव महाराज मद्रराजम इदं वचः
विनयेनॊपसंगम्य परणयाद वाक्यम अब्रवीत

1 [दुर] भूय एव तु मद्रेश यत ते वक्ष्यामि तच छृणु
यथा पुरावृत्तम इदं युद्धे देवासुरे विभॊ

1 [दुर] एवं स भगवान देवः सर्वलॊकपितामहः
सारथ्यम अकरॊत तत्र यत्र रुद्रॊ ऽभवद रथी

1 [दुर] अयं ते कर्ण सारथ्यं मद्रराजः करिष्यति
कृष्णाद अभ्यधिकॊ यन्ता देवेन्द्रस्येव मातलिः

1 [स] परयान एव तदा कर्णॊ हर्षयन वाहिनीं तव
एकैकं समरे दृष्ट्वा पाण्डवं पर्यपृच्छत

1 [स] मारिषाधिरथेः शरुत्वा वचॊ युद्धाभिनन्दिनः
शल्यॊ ऽबरवीत पुनः कर्णं निदर्शनम उदाहरन

1 [स] मद्राधिपस्याधिरथिस तदैवं; वचॊ निशम्याप्रियम अप्रतीतः
उवाच शल्यं विदितं ममैतद; यथाविधाव अर्जुन वासुदेवौ

1 [वै] एतच छरुत्वा महाराज धृतराष्ट्रॊ ऽमबिका सुतः
शॊकस्यान्तम अपश्यन वै हतं मत्वा सुयॊधनम
विह्वलः पतितॊ भूमौ नष्टचेता इव दविपः

1 [स] ततः पुनर महाराज मद्रराजम अरिंदमम
अभ्यभाषत राधेयः संनिवार्यॊत्तरं वचः

1 [स] ततः परानीक भिदं वयूहम अप्रतिमं परैः
समीक्ष्य कर्णः पार्थानां धृष्टद्युम्नाभिरक्षितम

1 [धृ] तथा वयूढेष्व अनीकेषु संसक्तेषु च संजय
संशप्तकान कथं पार्थॊ गतः कर्णश च पाण्डवान

1 [स] विदार्य कर्णस तां सेनां धर्मराजम उपाद्रवत
रथहस्त्यश्वपत्तीनां सहस्रैः परिवारितः

1 [स] तान अभिद्रवतॊ दृष्ट्वा पाण्डवांस तावकं बलम
करॊशतस तव पुत्रस्य न सम राजन नयवर्तत

1 [धृ] सुदुष्करम इदं कर्मकृतं भीमेन संजय
येन कर्णॊ महाबाहू रथॊपस्थे निपातितः

1 [] कषत्रियास ते महाराज परस्परवधैषिणः
अन्यॊन्यं समरे जघ्नुः कृतवैराः परस्परम

1 [स] वर्तमाने तदा युद्धे कषत्रियाणां निमज्जने
गाण्डीवस्य महान घॊषः शुश्रुवे युधि मारिष

1 [स] कृतवर्मा कृपॊ दरौणिः सूतपुत्रश च मारिष
उलूकः सौबलश चैव राजा च सह सॊदरैः

1 [स] दरौणिर युधिष्ठिरं दृष्ट्वा शैनेयेनाभिरक्षितम
दरौपदेयैस तथा शूरैर अभ्यवर्तत हृष्टवत

1 [वै] एतच छरुत्वा महाराज धृतराष्ट्रॊ ऽमबिका सुतः
अब्रवीत संजयं सूतं शॊकव्याकुल चेतनः

1 [स] भीमसेनं सपाञ्चाल्यं चेदिकेकयसंवृतम
वैकर्तनः सवयं रुद्ध्वा वरयाम आस सायकैः

1 [स] तरमाणः पुनः कृष्णः पार्थम अभ्यवदच छनैः
पश्य कौरव्य राजानम अपयातांश च पाण्डवान

1 [स] ततः पुनः समाजग्मुर अभीताः कुरुसृञ्जयाः
युधिष्ठिर मुखाः पार्था वैकर्तन मुखा वयम

1 [स] एतस्मिन्न अन्तरे कृष्णः पार्थं वचनम अब्रवीत
दर्शयन्न इव कौन्तेयं धर्मराजं युधिष्ठिरम

1 [धृ] निवृत्ते भीमसेने च पाण्डवे च युधिष्ठिरे
वध्यमाने बले चापि मामके पाण्डुसृञ्जयैः

1 [स] दरौणिस तु रथवंशेन महता परिवारितः
आपतत सहसा राजन यत्र राजा वयवस्थिथ

1 [स] महासत्त्वौ तु तौ दृष्ट्वा सहितौ केशवार्जुनौ
हतम आधिरथिं मेने संख्ये गाण्डीवधन्वना

1 [स] तद धर्मशीलस्य वचॊ निशम्य; राज्ञः करुद्धस्याधिरथौ महात्मा
उवाच दुर्धर्षम अदीनसत्त्वं; युधिष्ठिरं जिष्णुर अनन्तवीर्यः

1 [स] शरुत्वा कर्णं कल्यम उदारवीर्यं; करुद्धः पार्थः फल्गुनस्यामितौजाः
धनंजयं वाक्यम उवाच चेदं; युधिष्ठिरः कर्ण शराभितप्तः

1 [स] युधिष्ठिरेणैवम उक्तः कौन्तेयः शवेतवाहनः
असिं जग्राह संक्रुद्धॊ जिघांसुर भरतर्षभम

1 [ज] शरुत्वा कर्णं हतं युद्धे पुत्रांश चैवापलायिनः
नरेन्द्रः किं चिद आश्वस्तॊ दविजश्रेष्ठ किम अब्रवीत

1 [स] इति सम कृष्ण वचनात परत्युच्चार्य युधिष्ठिरम
बभूव विमनाः पार्थः किं चित कृत्वेव पातकम

1 [स] ततः पुनर अमेयात्मा केशवॊ ऽरजुनम अब्रवीत
कृतसंकल्पम आयस्तं वधे कर्णस्य सर्वशः

1 [स] स केशवस्या बीभत्सुः शरुत्वा भारत भाषितम
विशॊकः संप्रहृष्टश च कषणेन समपद्यत

1 [स] तेषाम अनीकानि बृहद धवजानि; रणे समृद्धानि समागतानि
गर्जन्ति भेरी निनदॊन्मुखानि; मेघैर यथा मेघगणास तपान्ते

1 [स] अथ तव इदानीं तुमुले विमर्दे; दविषद्भिर एकॊ बहुभिः समावृतः
महाभये सारथिम इत्य उवाच; भीमश चमूं वारयन धार्तराष्ट्रीम
तवं सारथे याहि जवेन वाहैर; नयाम्य एतान धार्तराष्ट्रान यमाय

1 [स] शरुत्वा च रथि निर्घॊषं सिंहनादं च संयुगे
अर्जुनः पराह गॊविन्दं शीघ्रं चॊदय वाजिनः

1 [धृ] ततॊ भग्नेषु सैन्येषु भीमसेनेन संयुगे
दुर्यॊधनॊ ऽबरवीत किं नु सौबलॊ वापि संजय

1 [स] अर्जुनस तु महाराज कृत्वा सैन्यं पृथग्विधाम
सूतपुत्रं सुसंरब्धं दृष्ट्वा चैव महारणे

1 [स] राजन कुरूणां परवरैर बलैर भीमम अभिद्रुतम
मज्जन्तम इव कौन्तेयम उज्जिहीर्षुर धनंजयः

1 [स] तं तु यान्तं महावेगैर अश्वैः कपिवरध्वजम
युद्धायाभ्यद्रवन वीराः कुरूणां नवती रथाः
परिवव्रुर नरव्याघ्रा नरव्याघ्रं रणे ऽरजुनम

1 [स] हते दरॊणे महेष्वासे तस्मिन्न अहनि भारत
कृते च मॊघसंकल्पे दरॊणपुत्रे महारथे

1 [स] ततः कर्णः कुरुषु परद्रुतेषु; वरूथिना शवेतहयेन राजन
पाञ्चाल पुत्रान वयधमत सूतपुत्रॊ; महेषुभिर वात इवाभ्रसंघान

1 [स] तत्राकरॊद दुष्करं राजपुत्रॊ; दुःशासनस तुमुले युध्यमानः
चिच्छेद भीमस्य धनुः कषुरेण; षड्भिः शरैः सारथिम अप्य अविध्यत

1 [स] दुःशासने तु निहते पुत्रास तव महारथाः
महाक्रॊधविषा वीराः समरेष्व अपलायिनः
दश राजन महावीर्यॊ भीमं पराच्छादयञ शरैः

1 [स] वृषसेनं हतं दृष्ट्वा शॊकामर्ष समन्वितः
मुक्त्वा शॊकॊद्भवं वारि नेत्राभ्यां सहसा वृषः

1 [स] तद देव नागासुरसिद्धसंघैर; गन्धर्वयक्षाप्सरसां च संघैः
बरह्मर्षिराजर्षिसुपर्णजुष्टं; बभौ वियद विस्मयनीय रूपम

1 [स] तौ शङ्खभेरी निनदे समृद्धे; समीयतुः शवेतहयौ नराग्र्यौ
वैकर्तनः सूतपुत्रॊ ऽरजुनश च; दुर्मन्त्रिते तव पुत्रस्य राजन

1 [स] ततॊ ऽपयाताः शरपात मात्रम; अवस्थिताः कुरवॊ भिन्नसेनाः
विद्युत परकाशं ददृशुः समन्ताद; धनंजयास्त्रं समुदीर्यमाणम

1 [स] अथाब्रवीद वासुदेवॊ रथस्थॊ; राधेय दिष्ट्या समरसीह धर्मम
परायेण नीचा वयसनेषु मग्ना; निन्दन्ति दैवं कुकृतं न तत तत

1 [स] शल्यस तु कर्णार्जुनयॊर विमर्दे; बलानि दृष्ट्वा मृदितानि बाणैः
दुर्यॊधनं यान्तम अवेक्षमाणॊ; संदर्शयद भारत युद्धभूमिम

1 [स] तथा निपातिते कर्णे तव सैन्ये च विद्रुते
आश्लिष्य पार्थं दाशार्हॊ हर्षाद वचनम अब्रवीत

1 [धृ] सेनापत्यं तु संप्राप्य कर्णॊ वैकर्तनस तदा
तथॊक्तश च सवयं राज्ञा सनिग्धं भरातृसमं वचः

1 [स] ते सेने ऽनयॊन्यम आसाद्य परहृष्टाश्वनरद्विपे
बृहत्यौ संप्रजह्राते देवासुरचमूपमे

1 [स] ततः कर्णॊ महेष्वासः पाण्डवानाम अनीकिनीम
जघान समरे शूरः शरैः संनतपर्वभिः