अध्याय 60

महाभारत संस्कृत - कर्णपर्व

1 [स] ततः कर्णः कुरुषु परद्रुतेषु; वरूथिना शवेतहयेन राजन
पाञ्चाल पुत्रान वयधमत सूतपुत्रॊ; महेषुभिर वात इवाभ्रसंघान

2 सूतं रथाद अज्ञलिकेन पात्य; जघान चाश्वाञ जनमेजयस्य
शतानीकं सुत सॊमं च भल्लैर; अवाकिरद धनुषी चाप्य अकृन्तत

3 धृष्टद्युम्नं निर्बिभेदाथ षड्भिर; जघान चाश्वं दक्षिणं तस्य संख्ये
हत्वा चाश्वान सात्यकेः सूतपुत्रः; कैकेय पुत्रं नयवधीद विशॊकम

4 तम अभ्यधावन निहते कुमारे; कैकेय सेनापतिर उग्रधन्वा
शरैर विभिन्नं भृशम उग्रवेगैः; कर्णात्मजं सॊ ऽभयहनत सुषेणम

5 तस्यार्ध चन्द्रैस तरिभिर उच्चकर्त; परसह्य बाहू च शिरश च कर्णः
स सयन्दनाद गाम अपतद गतासुः; परश्वधैः शाल इवावरुग्णः

6 हताश्वम अञ्जॊ गतिभिः सुषेणः; शिनिप्रवीरं निशितैः पृषत्कैः
परच्छाद्य नृत्यन्न इव सौति पुत्रः; शैनेय बाणाभिहतः पपात

7 पुत्रे हते करॊधपरीत चेताः; कर्णः शिनीनाम ऋषभं जिघांसुः
हतॊ ऽसि शैनेय इति बरुवन स; वयवासृजद बाणम अमित्रसाहम

8 स तस्य चिच्छेद शरं शिखण्डी; तरिभिस तरिभिश च परतुतॊद कर्णम
शिखण्डिनः कर्मुकं स धवजं च; छित्त्वा शराभ्याम अहनत सुजातम

9 शिखण्डिनं षड्भिर अविध्यद उग्रॊ; दान्तॊ धर्ष्टद्युम्न शिरश चकर्त
अथाभिनत सुत सॊमं शरेण; स संशितेनाधिरथिर महात्मा

10 अथाक्रन्दे तुमुले वर्तमाने; धार्ष्टद्युम्ने निहते तत्र कृष्णः
अपाञ्चाल्यं करियते याहि पार्थ; कर्णं जहीत्य अब्रवीद राजसिंह

11 ततः परहस्याशु नरप्रवीरॊ; रथं रथेनाधिरथेर जगाम
भये तेषां तराणम इच्छन सुबाहुर; अभ्याहतानां रथरूथपेन

12 विस्फार्य गाण्डीवम अथॊग्र घॊषं; जयया समाहत्य तले भृशं च
बाणान्ध कारं सहसैव कृत्वा; जघान नागाश्वरथान नरांश च

13 तं भीमसेनॊ ऽनु ययौ रथेन; पृष्ठे रक्षन पाण्डवम एकवीरम
तौ राजपुत्रौ तवरितौ रथाभ्यां; कर्णाय याताव अरिभिर विमुक्तौ

14 अत्रान्तरे सुमहत सूतपुत्रश; चक्रे युद्धं सॊमकान संप्रमृद्नन
रथाश्वमातङ्गगणाञ जघान; परच्छादयाम आस दिशः शरैश च

15 तम उत्तमौजा जनमेजयश च; करुद्धौ युधामन्युशिखण्डिनौ च
कर्णं विनेदुः सहिताः पृषत्कैः; संमर्दमानाः सह पार्षतेन

16 ते पञ्च पाञ्चाल रथाः सुरूपैर; वैकर्तनं कर्णम अभिद्रवन्तः
तस्माद रथाच चयावयितुं न शेकुर; धैर्यात कृतात्मानम इवेन्द्रियाणि

17 तेषां धनूंषि धवजवाजि सूतांस; तूणं पताकाश च निकृत्य बाणैः
तान पञ्चभिः स तव अहनत पृषत्कैः; कर्णस ततः सिंह इवॊन्ननाद

18 तस्यास्यतस तान अभिनिघ्नतश च; जया बाणहस्तस्य धनुः सवनेन
साद्रि दरुमा सयात पृथिवी विशीर्णा; इत्य एव मत्वा जनता वयषीदत

19 स शक्रचापप्रतिमेन धन्वना; भृशाततेनाधिरथिः शरान सृजन
बभौ रणे दीप्तमरीचि मण्डलॊ; यथांशु माली परिवृषवांस तथा

20 शिखण्डिनं दवादशभिः पराभिनच; छितैः शरैः षड्भिर अथॊत्तमौजसम
तरिहिर युधामन्युम अविध्यद आशुगैस; तरिभिस तरिभिः सॊमक पार्षतात्मजौ

21 पराजिताः पञ्च महारथास तु ते; महाहवे सूत सूतेन मारिष
निरुद्यमास तस्थुर अमित्रमर्दना; यथेन्द्रियार्थात्मवता पराजिताः

22 निमज्जतस तान अथ कर्ण सागरे; विपन्ननावॊ वणिजॊ यथार्णवे
उद्दध्रिरे नौभिर इवार्णवाद रथैः; सुकल्पितैर दरौपदिजाः सवमातुलान

23 ततः शिनीनाम ऋषबः शितैः शरैर; निकृत्य कर्ण परहितान इषून बहून
विदार्य कर्णं निशितैर अयॊ मयैस; तवात्मजं जयेष्ठम अविध्यद अष्टभिः

24 कृपॊ ऽथ भॊजश च तवात्मजस तथा; सवयं च कर्णॊ निशितैर अताडयत
स तैश चतुर्भिर युयुधे यदूत्तमॊ; दिग ईश्वरैर दैत्य पतिर यथातथा

25 समानतेनेष्व असनेन कूजता; भृशाततेनामित बाणवर्षिणा
बभूव दुर्धर्षतरः स सात्यकिः; शरन नभॊ मध्यगतॊ यथा रविः

26 पुनः समासाद्य रथान सुदंशिताः; शिनिप्रवीरं जुगुपुः परंतपः
समेत्य पाञ्चाल रथा महारणे; मरुद्गणाः शक्रम इवारि निग्रहे

27 ततॊ ऽभवद युद्धम अतीव दारुणं; तवाहितानां तव सैनिकैः सह
रथाश्वमातङ्गविनाशनं तथा; यथा सुराणाम असुरैः पुराभवत

28 रथद्विपा वाजिपदातयॊ ऽपि वा; भरमन्ति नानाविध शस्त्रवृष्टिताः
परस्परेणाभिहताश च चस्खलुर; विनेदुर आर्ता वयसवॊ ऽपतन्त च

29 तथागते भीम भीस तवात्मजः; ससार राजावरजः किरञ शरैः
तम अभ्यधावत तवरितॊ वृकॊदरॊ; महारुरुं सिंह इवाभिपेतिवान

30 ततस तयॊर युद्धम अतीतमानुषं; परदीव्यतॊः पराणदुरॊदरे ऽभवत
परस्परेणाभिनिविष्ट रॊषयॊर; उदग्रयॊः शम्बर शक्रयॊर यथा

31 शरैः शरीरान्तकरैः सुतेजनैर; निजघ्नतुस ताव इतरेतरं भृशम
सकृत परभिन्नाव इव वाशितान्तरे; महागजौ मन्मथ सक्तचेतसौ

32 तवात्मजस्याथ वृकॊदरस तवरन; धनुः कषुराभ्यां धवजम एव चाच्छिनत
ललाटम अप्य अस्य बिभेद पत्रिणा; शिरश च कायात परजहार सारथेः

33 स राजपुत्रॊ ऽनयद अवाप्य कार्मुकं; वृकॊदरं दवादशभिः पराभिनत
सवयं नियच्छंस तुरगान अजिह्मगैः; शरैश च भीमं पुनर अभ्यवीवृषत

अध्याय 5
अध्याय 6