अध्याय 65

महाभारत संस्कृत - कर्णपर्व

1 [स] तौ शङ्खभेरी निनदे समृद्धे; समीयतुः शवेतहयौ नराग्र्यौ
वैकर्तनः सूतपुत्रॊ ऽरजुनश च; दुर्मन्त्रिते तव पुत्रस्य राजन

2 यथा गजौ हैमवतौ परभिन्नौ; परगृह्य दन्ताव इव वाशितार्थे
तथा समाजग्मतुर उग्रवेगौ; धनंजयश चाधिरथिश च वीरौ

3 बलाहकेनेव यथाबलाहकॊ; यदृच्छया वा गिरिणा गिरिर यथा
तथा धनुर्ज्यातलनेमि निस्वनौ; समीयतुस ताव इषुवर्षवर्षिणौ

4 परवृद्धशृङ्गद्रुम वीरुद ओषधी; परवृद्धनानाविध पर्वतौकसौ
यथाचलौ वा गलितौ महाबलौ; तथा महास्त्रैर इतरेतरं घनतः

5 स संनिपातस तु तयॊर महान अभूत; सुरेश वैरॊच्चनयॊर यथा पुरा
शरैर विभुग्नाङ्गनियन्तृवाहनः; सुदुःसहॊ ऽनयैः पटु शॊणितॊदकः

6 परभूतपद्मॊत्पल मत्स्यकच्छपौ; महाह्रदौ पण्षि गणानुनादितौ
सुसंनिकृष्टाव अनिलॊद्धतौ यथा; तथा रथौ तौ धवजिनौ समीयतुः

7 उभौ महेन्द्रस्य सामान विक्रमाव; उभौ महेन्द्रप्रतिमौ महारथौ
महेन्द्रवज्रप्रतिमैश च सायकैर; महेन्द्र वृत्राव इव संप्रजह्रतुः

8 सनागपत्त्यश्वरथे उभे बले; विचित्रवर्णाभरणाम्बर सरजे
चकम्पतुश चॊन्नमतः सम विस्मयाद; वियद गताश चार्जुन कर्ण संयुगे

9 भुजाः सवज्राङ्गुलयः समुच्छ्रिताः; ससिंह नादा हृषितैर दिदृक्षुभिः
यदार्जुनं मत्तम इव दविपॊ दविपं; समभ्ययाद आधिरथिर जिघांसया

10 अभ्यक्रॊशन सॊमकास तत्र पार्थं; वरस्व याह्य अर्जुन विध्य कर्णम
छिन्ध्य अस्य मूर्धानम अलं चिरेण; शरद्धां च राज्याद धृतराष्ट्र सूनॊः

11 तथास्माकं बहवस तत्र यॊधाः; कर्णं तदा याहि याहीत्य अवॊचन
जह्य अर्जुनं कर्ण ततः सचीराः; पुनर वनं यान्तु चिराय पार्थाः

12 ततः कर्णः परथमं तत्र पार्थं; महेषुभिर दशभिः पर्यविध्यत
तम अर्जुनः परत्यविध्यच छिताग्रैः; कक्षान्तरे दशभिर अतीव करुद्धः

13 परस्परं तौ विशिखैः सुतीक्ष्णैस; ततक्षतुः सूतपुत्रॊ ऽरजुनश च
परस्परस्यान्तरेप्सू विमर्दे; सुभीमम अभ्याययतुः परहृष्टौ

14 अमृष्यमाणश च महाविमर्दे; तत्राक्रुध्यद भीमसेनॊ महात्मा
अथाब्रवीत पाणिना पाणिम आघ्नन; संदष्टौष्ठ नृत्यति वादयन्न इव
कथं नु तवां सूतपुत्रः किरीटिन; महेषुभिर दशभिर अविध्यद अग्रे

15 यया धृत्या सर्वभूतान्य अजैषीर; गरासं ददद वह्नये खाण्डवे तवम
तया धृत्या सूतपुत्रं जहि तवम; अहं वैनं गदया पॊथयिष्ये

16 अथाब्रवीद वासुदेवॊऽपि पार्थं; दृष्ट्वा रथेषून परतिहन्यमानान
अमीमृदत सर्वथा ते ऽदय कर्णॊ; हय अस्त्रैर अस्त्राणि किम इदं किरीटिन

17 स वीर किं मुह्यसि नावधीयसे; नदन्त्य एते कुरवः संप्रहृष्टाः
कर्णं पुरस्कृत्य विदुर हि सर्वे; तवद अस्त्रम अस्त्रैर विनिपात्यमानम

18 यया धृत्या निहतं तामसास्त्रं; युगे युगे राक्षसाश चापि घॊराः
दम्भॊद्भवाश चासुराश चाहवेषु; तया धृत्या तवं जहि सूतपुत्रम

19 अनेना वास्य कषुर नेमिनाद्य; संछिन्द्धि मूर्धानम अरेः परसह्य
मया निसृष्टेन सुदर्शनेन; वज्रेण शक्रॊ नमुचेर इवारेः

20 किरात रूपी भगवान यया च; तवया महत्या परितॊषितॊ ऽभूत
तां तवं धृतिं वीर पुनर गृहीत्वा; सहानुबन्धं जहि सूतपुत्रम

21 ततॊ महीं सागरमेखलां तं; सपत्तनां गरामवतीं समृद्धाम
परयच्छ राज्ञे निहतारि सांघां; यशश च पार्थातुलम आप्नुहि तवम

22 संचॊदितॊ भीम जनार्दनभ्यं; समृत्वा तदात्मानम अवेक्ष्य सत्त्वम
महात्मनश चागमने विदित्वा; परयॊजनं केशवम इत्य उवाच

23 परादुष्करॊम्य एष महास्त्रम उग्रं; शिवाय लॊकस्य वधाय सौतेः
तन मे ऽनुजनातु भवान सुराश च; बरह्मा भुवॊ बरह्म विदश च सर्वे

24 इत्य ऊचिवान बराह्मम असह्यम अस्त्रं; परादुश्चक्रे मनसा संविधेयम
ततॊ दिशश च परदिशश च सर्वाः; समावृणॊत सायकैर भूरि तेजाः
स सर्जबाणान भरतर्षभॊ ऽपि; शतं शतानेकवद आशु वेगान

25 वैकर्तनेनापि तथाजिमध्ये; सहस्रशॊ बाणगणा विसृष्टाः
ते घॊषिणः पाण्डवम अभ्युपेयुः; पजन्य मुक्ता इव वारिधाराः

26 स भीमासेनं च जनार्दनं च; किरीटिनं चाप्य अमनुष्यकर्मा
तरिभिस तरिभिर भीमबलॊ निहत्या; ननाद घॊरं महता सवरेण

27 स कर्ण बाणाभिहतः किरीटी; भीमं तथा परेक्ष्य जनार्दनं च
अमृष्यमाणः पुनार एव पार्थः; शरान दशाष्टौ च समुद्बबर्ह

28 सुषेणम एकेन शरेण विद्ध्वा शल्यां; चतुर्भिस तरिभिर एव कर्णम
ततः सुमुक्तैर दशभिर जघान; सभा पतिं काञ्चनवर्म नाद्धम

29 सा राजपुत्रॊ विशिरा विबाहुर; विवाजि सूतॊ विधनुर विकेतुः
ततॊ रथाग्राद अपतत परभग्नः; परश्वधैः शाल इवाभिकृत्तः

30 पुनश च कर्णं तरिभिर अष्टभिश च; दवाभ्यां चतुर्भिर दशभिश च विद्ध्वा
चातुः शतन दविरदान सायुधीयान; हत्वा रथान अष्ट शतं जघान
सहस्रम अश्वांश च पुनश च सादीन; अष्टौ सहस्राणि च पात्ति वीरान

31 दृष्ट्वाजि मुख्याव अथ युध्यमानौ; दिदृक्षवः शूर वराव अरिघ्नौ
कर्णं च पार्थं च नियाम्य वाहान; खस्था महीस्थाश च जनावतस्थुः

32 ततॊ धनुर्ज्या सहसातिकृष्टा; सुघॊषम आच्छिद्यत पाण्डवस्य
तस्मिन कषणे सूतपुत्रस तु पार्थं; समाच्चिनॊत कषुद्रकाणां शतेन

33 निर्मुक्तसर्पप्रतिमैश च तीक्ष्णैस; तैलप्रधौतैः खग पात्रवाजैः
षष्ट्या नाराचैर वासुदेवं बिभेद; तदन्तरं सॊमकाः पराद्रवन्त

34 ततॊ धनुर्ज्याम अवधम्य शीघ्रं; शरान अस्तान आधिरथेर विधम्य
सुसंरब्धः कर्ण शरक्षताङ्गॊ; रणे पार्थः सॊमकान परत्यगृह्णात
न पक्षिणः साम्पतन्त्य अन्तरिक्षे; कषेपीयसास्त्रेण कृते ऽनधकारे

35 शल्यं च पार्थॊ दशभिः पृषत्कैर; भृशं तनुत्रे परहसन्न अविध्यत
ततः कार्णं दवादशभिः सुमुक्तैर; विद्ध्वा पुनः सप्तभिर अभ्यविध्यत

36 स पार्थ बाणासनवेगनुन्नैर; दृढाहतः पत्रिभिर उग्रवेगैः
विभिन्नगात्रः कषतजॊक्षिताङ्गः; कर्णॊ बभौ रुद्र इवाततेषुः

37 ततस तरिभिश च तरिदाशाधिपॊपमं; शरैर बिभेदाधिरथिर धनंजयम
शरांस तु पञ्च जवलितान इवॊरगान; परवीरयाम आस जिघांसुर अच्च्युते

38 ते वर्म भित्त्वा पुरुषॊत्तमस्य; सुवर्णचित्रं नयपतन सुमुक्ताः
वेगेन गाम आविविशुः सुवेगाः; सनात्वा च कर्णाभिमुखाः परतीयुः

39 तान पञ्च भल्लैस तवरितैः सुमुक्तैस; तरिधा तरिधैकैकम अथॊच्चकर्त
धनंजयस ते नयपतन पृथिव्यां; महाहयस तक्षक पुत्र पक्षाः

40 ततः परजज्वाल किरीटमाली; करॊधेन कक्षं परदहन्न इवाग्निः
स कर्णम आकर्णविकृष्टसृष्टैः; शरैः शरीरान्तकरैर जवलद्भिः
मर्मस्व अविध्यत स चचाल दुःखाद; धैर्यात तु तस्थाव अतिमात्रधैर्यः

41 ततः शरौघैः परदिशॊ दिशश च; रविप्रभा कर्ण रथश च राजन
अदृश्य आसीत कुपिते धनंजये; तुषारनीहारवृतं यथा नभः

42 सचक्ररक्षान अथ पादरक्षान; पुरःसरान पृष्ठगॊपांश च सर्वान
दुर्यॊधनेनानुमतान अरिघ्नान; समुच्चितान सुरथान सारभूतान

43 दविसाहस्रान समरे सव्यसाची; कुरुप्रवीरान ऋषभः कुरूणाम
कषणेन सर्वान सरथाश्वसूतान; निनाय राजन कषायम एकवीरः

44 अथापलायन्त विहाय कर्णं; तवात्मजाः कुरवश चावशिष्टाः
हतान अवकीर्य शरक्षतांश च; लालप्यमानांस तनयान पितॄंश च

45 सा सर्वतः परेक्ष्य दिशॊ विशून्या; भयावदीर्णैः कुरुभिर विहीनः
न विव्यथे भारत तत्र कर्णः; परतीपम एवार्जुनम अभ्यधावत

अध्याय 6
अध्याय 6