अध्याय 41

महाभारत संस्कृत - कर्णपर्व

1 [स] तरमाणः पुनः कृष्णः पार्थम अभ्यवदच छनैः
पश्य कौरव्य राजानम अपयातांश च पाण्डवान

2 कर्णं पश्य महारङ्गे जवलन्तम इव पावकम
असौ भीमॊ महेष्वासः संनिवृत्तॊ रणं परति

3 तम एते ऽनु निवर्तन्ते धृष्टद्युम्नपुरॊगमाः
पाञ्चालानां सृञ्जयानां पाण्डवानां च यन मुखम
निवृत्तैश च तथा पार्थैर भग्नं शत्रुबलं महत

4 कौरवान दरवतॊ हय एष कर्णॊ धारयते ऽरजुन
अन्तकप्रतिमॊ वेगे शक्रतुल्यपराक्रमः

5 असौ गच्छति कौरव्य दरौणिर अस्त्रभृतां वरः
तम एष परद्रुतः संख्ये धृष्टद्युम्नॊ महारथः

6 सर्वं वयाचष्ट दुर्धर्षॊ वासुदेवः किरीटिने
ततॊ राजन परादुरासीन महाघॊरॊ महारणः

7 सिंहनाद रवाश चात्र परादुरासन समागमे
उभयॊः सेनयॊ राजन मृत्युं कृत्वा निवर्तनम

अध्याय 4
अध्याय 4