अध्याय 32

महाभारत संस्कृत - आदिपर्व

1 [ष] जाता वै भुजगास तात वीर्यवन्तॊ दुरासदाः
शापं तं तव अथ विज्ञाय कृतवन्तॊ नु किं परम

2 [स] तेषां तु भगवाञ शेषस तयक्त्वा कद्रूं महायशाः
तपॊ विपुलम आतस्थे वायुभक्षॊ यतव्रतः

3 गन्धमादनम आसाद्य बदर्यां च तपॊ रतः
गॊकर्णे पुष्करारण्ये तथा हिमवतस तटे

4 तेषु तेषु च पुण्येषु तीर्थेष्व आयतनेषु च
एकान्तशीली नियतः सततं विजितेन्द्रियः

5 तप्यमानं तपॊ घॊरं तं ददर्श पितामहः
परिशुष्कमांसत्वक सनायुं जटाचीरधरं परभुम

6 तम अब्रवीत सत्यधृतिं तप्यमानं पितामहः
किम इदं कुरुषे शेषप्रजानां सवस्ति वै कुरु

7 तवं हि तीव्रेण तपसा परजास तापयसे ऽनघ
बरूहि कामं च मे शेषयत ते हृदि चिरं सथितम

8 [षेस] सॊदर्या मम सर्वे हि भरातरॊ मन्दचेतसः
सह तैर नॊत्सहे वस्तुं तद भवान अनुमन्यताम

9 अभ्यसूयन्ति सततं परस्परम अमित्रवत
ततॊ ऽहं तप आतिष्ठे नैतान पश्येयम इत्य उत

10 न मर्षयन्ति सततं विनतां ससुतां च ते
अस्माकं चापरॊ भराता वैनतेयः पितामह

11 तं च दविषन्ति ते ऽतयर्थं स चापि सुमहाबलः
वरप्रदानात स पितुः कश्यपस्य महात्मनः

12 सॊ ऽहं तपः समास्थाय मॊक्ष्यामीदं कलेवरम
कथं मे परेत्य भावे ऽपि न तैः सयात सह संगमः

13 [बरह्मा] जानामि शेषसर्वेषां भरातॄणां ते विचेष्टितम
मातुश चाप्य अपराधाद वै भरातॄणां ते महद भयम

14 कृतॊ ऽतर परिहारश च पूर्वम एव भुजंगम
भरातॄणां तव सर्वेषां न शॊकं कर्तुम अर्हसि

15 वृणीष्व च वरं मत्तः शेषयत ते ऽभिकाङ्क्षितम
दित्सामि हि वरं ते ऽदय परीतिर मे परमा तवयि

16 दिष्ट्या च बुद्धिर धर्मे ते निविष्टा पन्नगॊत्तम
अतॊ भूयश च ते बुद्धिर धर्मे भवतु सुस्थिरा

17 [षेस] एष एव वरॊ मे ऽदय काङ्क्षितः परपितामह
धर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर

18 [बर] परीतॊ ऽसम्य अनेन ते शेषदमेन परशमेन च
तवया तव इदं वचः कार्यं मन्नियॊगात परजाहितम

19 इमां महीं शैलवनॊपपन्नां; ससागरां साकर पत्तनां च
तवं शेषसम्यक चलितां यथावत; संगृह्य तिष्ठस्व यथाचला सयात

20 [षेस] यथाह देवॊ वरदः परजापतिर; महीपतिर भूतपतिर जगत्पतिः
तथा महीं धारयितास्मि निश्चलां; परयच्छ तां मे शिरसि परजापते

21 [बर] अधॊ महीं गच्छ भुजंगमॊत्तम; सवयं तवैषा विवरं परदास्यति
इमां धरां धारयता तवया हि मे; महत परियं शेषकृतं भविष्यति

22 [स] तथेति कृत्वा विवरं परविश्य स; परभुर भुवॊ भुजग वराग्रजः सथितः
बिभर्ति देवीं शिरसा महीम इमां; समुद्रनेमिं परिगृह्य सर्वतः

23 [बर] शेषॊ ऽसि नागॊत्तम धर्मदेवॊ; महीम इमां धारयसे यद एकः
अनन्त भॊगः परिगृह्य सर्वां; यथाहम एवं बलभिद यथा वा

24 [स] अधॊ भूमेर वसत्य एवं नागॊ ऽनन्तः परतापवान
धारयन वसुधाम एकः शासनाद बरह्मणॊ विभुः

25 सुपर्णं च सखायं वै भगवान अमरॊत्तमः
परादाद अनन्ताय तदा वैनतेयं पितामहः

अध्याय 3
अध्याय 3