अध्याय 90

महाभारत संस्कृत - द्रोणपर्व

1 [स] आत्मापराधात संभूतं वयसनं भरतर्षभ
पराप्य पराकृतवद वीर न तवं शॊचितुम अर्हसि

2 तव निर्गुणतां जञात्वा पक्षपातं सुतेषु च
दवैधी भावं तथा धर्मे पाण्डवेषु च मत्सरम
आर्तप्रलापांश च बहून मनुजाधिप सत्तम

3 सर्वलॊकस्य तत्त्वज्ञः सर्वलॊकगुणः परभु
वासुदेवस ततॊ युद्धं कुरूणाम अकरॊन महत

4 आत्मापराधात सुमहान पराप्तस ते विपुलः कषयः
न हि ते सुकृतं किं चिद आदौ मध्ये च भारत
दृश्यते पृष्ठतश चैव तवन मूकॊ हि पराजयः

5 तस्माद अद्य सथिरॊ भूत्वा जञात्वा लॊकस्य निर्णयम
शृणु युद्धं यथावृत्तं घॊरं देवासुरॊपमम

6 परविष्टे तव सैन्यं तु शैनेये सत्यविक्रमे
भीमसेनमुखाः पार्थाः परतीयुर वाहिनीं तव

7 आगच्छतस तान सहस करुद्ध रूपान सहानुगान
दधारैकॊ रणे पाण्डून कृतवर्मा महारथः

8 यथॊद्वृत्तं धारयते वेला वै सलिलार्णवम
पाण्डुसैन्यं तथा संख्ये हार्दिक्यः समवारयत

9 तत्राद्भुतम अमन्यन्त हार्दिक्यस्य पराक्रमम
यद एनं सहिताः पार्था नातिचक्रमुर आहवे

10 ततॊ भीमस तरिभिर विद्ध्वा कृतवर्माणम आयसैः
शङ्खं दध्मौ महाबाहुर हर्षयन सर्वपाण्डवान

11 सहदेवस तु विंशत्या धर्मराजश च पञ्चभिः
शतेन नकुलश चापि हार्दिक्यं समविध्यत

12 दरौपदेयास तरिसप्तत्या सप्तभिश च घटॊत्कचः
धृष्टद्युम्नस तरिभिश चापि कृतवर्माणम आर्दयत
विराटॊ दरुपदश चैव याज्ञसेनिश च पञ्चभिः

13 शिखण्डी चापि हार्दिक्यं विद्ध्वा पञ्चभिर आशुगैः
पुनर विव्याध विंशत्या सायकानां हसन्न इव

14 कृतवर्मा ततॊ राजन सर्वतस तान महारथान
एकैकं पञ्चभिर विद्ध्वा भीमं विव्याध सप्तभिः
धनुर धवजं च संयत्तॊ रथाद भूमाव अपातयत

15 अथैनं छिन्नधन्वानं तवरमाणॊ महारथः
आजघानॊरसि करुद्धः सप्तत्या निशितैः शरैः

16 स गाढविद्धॊ बलवान हार्दिक्यस्य शरॊत्तमैः
चचाल रथमध्यस्थः कषितिकम्पे यथाचलः

17 भीमसेनं तथा दृष्ट्वा धर्मराज पुरॊगमाः
विसृजन्तः शरान घॊरान कृतवर्माणम आर्दयन

18 तं तथा कॊष्ठकी कृत्यरथवंशेन मारिष
विव्यधुः सायकैर हृष्टा रक्षार्थं मारुतेर मृधे

19 परतिलभ्य ततः संज्ञां भीमसेनॊ महाबलः
शक्तिं जग्राह समरे हेमदण्डाम अयस्मयीम
चिक्षेप च रथात तूर्णं कृतवर्म रथं परति

20 सा भीम भुजनिर्मुक्ता निर्मुक्तॊरग संनिभा
कृतवर्माणम अभितः परजज्वाल सुदारुणा

21 ताम आपतन्तीं सहसा युगान्ताग्निसमप्रभाम
दवाभ्यां शराभ्यां हार्दिक्यॊ निचकर्त दविधा तदा

22 सा छिन्ना पतिता भूमौ शक्तिः कनकभूषणा
दयॊतयन्ती दिशॊ राजन महॊल्केव दिवश चयुता
शक्तिं विनिहतां दृष्ट्वा भीमश चुक्रॊध वै भृशम

23 ततॊ ऽनयद धनुर आदाय वेगवत सुमहास्वनम
भीमसेनॊ रणे करुद्धॊ हार्दिक्यं समवारयत

24 अथैनं पञ्चभिर बाणैर आजघान सतनान्तरे
भीमॊ भीमबलॊ राजंस तव दुर्मन्त्रितेन ह

25 भॊजस तु कषतसर्वाङ्गॊ भीमसेनेन मारिष
रक्ताशॊक इवॊत्फुल्लॊ वयभ्राजत रणाजिरे

26 ततः करुद्धस तरिभिर बाणैर भीमसेनं हसन्न इव
अभिहत्य दृढं युद्धे तान सर्वान परत्यविध्यत

27 तरिभिस तरिभिर महेष्वासॊ यतमानान महारथान
ते ऽपि तं परत्यविध्यन्त सप्तभिः सप्तभिः शरैः

28 शिखण्डिनस ततः करुद्धः कषुरप्रेण महारथः
धनुश चिच्छेद समरे परहसन्न इव भारत

29 शिखण्डी तु ततः करुद्धश छिन्ने धनुषि सत्वरम
असिं जग्राह समरे शतचन्द्रं च भास्वरम

30 भरमयित्वा महाचर्म चामीकरविभूषितम
तम असिं परेषयाम आस कृतवर्म रथं परति

31 स तस्य स शरं चापं छित्त्वा संख्ये महान असिः
अभ्यगाद धरणीं राजंश चयुतं जयॊतिर इवाम्बरात

32 एतस्मिन्न एव काले तु तवरमाणा महारथाः
विव्यधुः सायकैर गाढं कृतवर्माणम आहवे

33 अथान्यद धनुर आदाय तयक्त्वा तच च महद धनुः
विशीर्णं भरतश्रेष्ठ हार्दिक्यः परवीरहा

34 विव्याध पाण्डवान युद्धे तरिभिस तरिभिर अजिह्मगैः
शिखण्डिनं च विव्याध तरिभिः पञ्चभिर एव च

35 धनुर अन्यत समादाय शिखण्डी तु महायशाः
अवारयत कूर्मनखैर आशुगैर हृदिकात्मजम

36 ततः करुद्धॊ रणे राजन हृदिकस्यात्म संभवः
अभिदुद्राव वेगेन याज्ञसेनिं महारथम

37 भीष्मस्य समरे राजन मृत्यॊर हेतुं महात्मनः
विदर्शयन बलं शूरः शार्दूल इव कुञ्जरम

38 तौ दिशागजसंकाशौ जवलिताव इव पावकौ
समासेदतुर अन्यॊन्यं शरसंघैर अरिंदमौ

39 विधुन्वानौ धनुःश्रेष्ठे संदधानौ च सायकान
विसृजन्तौ च शतशॊ गभस्तीन इव भास्करौ

40 तापयन्तौ शरैस तीक्ष्णैर अन्यॊन्यं तौ महारथौ
युगान्तप्रतिमौ वीरौ रेजतुर भास्कराव इव

41 कृतवर्मा तु रभसं याज्ञसेनिं महारथम
विद्ध्वेषूणां तरिसप्तत्या पुनर विव्याध सप्तभिः

42 स गाढविद्धॊ वयथितॊ रथॊपस्थ उपाविशत
विसृजन सशरं चापं मूर्छयाभिपरिप्लुतः

43 तं विषण्णं रथे दृष्ट्वा तावका भरतर्षभ
हार्दिक्यं पूजयाम आसुर वासांस्य आदुधुवुश च ह

44 शिखण्डिनं तथा जञात्वा हार्दिक्य शरपीडितम
अपॊवाह रणाद यन्ता तवरमाणॊ महारथम

45 सादितं तु रथॊपस्थे दृष्ट्वा पार्थाः शिखण्डिनम
परिवव्रू रथैस तूर्णं कृतवर्माणम आहवे

46 तत्राद्भुतं परं चक्रे कृतवर्मा महारथः
यद एकः समरे पार्थान वारयाम आस सानुगान

47 पार्थाञ जित्वाजयच चेदीन पाञ्चालान सृञ्जयान अपि
केकयांश च महावीर्यान कृतवर्मा महारथः

48 ते वध्यमानाः समरे हार्दिक्येन सम पाण्डवाः
इतश चेतश च धावन्तॊ नैव चक्रुर धृतिं रणे

49 जित्वा पाण्डुसुतान युद्धे भीमसेनपुरॊगमान
हार्दिक्यः समरे ऽतिष्ठद विधूम इव पावकः

50 ते दराव्यमाणाः समरे हार्दिक्येन महारथाः
विमुखाः समपद्यन्त शरवृष्टिभिर अर्दिताः

अध्याय 8
अध्याय 9