अध्याय 79

महाभारत संस्कृत - द्रोणपर्व

1 [स] तावकास तु समीक्ष्यैव वृष्ण्यन्धककुरूत्तमौ
पराग अत्वरञ जिघांसन्तस तथैव विजयः परान

2 सुवर्णचित्रैर वैयाघ्रैः सवनवद्भिर महारथैः
दीपयन्तॊ दिशः सर्वा जवलद्भिर इव पावकैः

3 रुक्मपृष्ठैश च दुष्प्रेक्ष्यैः कार्मुकैः पृथिवीपते
कूजद्भिर अतुलान नादान रॊषितैर उरगैर इव

4 भूरिश्रवाः शलः कर्णॊ वृषसेनॊ जयद्रथः
कृपश च मद्रराजश च दरौणिश च रथिनां वरः

5 ते पिबन्त इवाकाशम अश्वैर अष्टौ महारथाः
वयराजयन दश दिशॊ वैयाघ्रैर हेमचन्द्रकैः

6 ते दंशिताः सुसंरब्धा रथैर मेघौघनिस्वनैः
समावृण्वन दिशः सर्वाः पार्थं च विशिखैः शितैः

7 कौलूतका हयाश चित्रा वहन्तस तान महारथान
वयशॊभन्त तदा शीघ्रा दीपयन्तॊ दिशॊ दश

8 आजानेयैर महावेगैर नानादेशसमुत्थितैः
पार्वतीयैर नदीजैश च सैन्धवैश च हयॊत्तमैः

9 कुरु यॊधवरा राजंस तव पुत्रं परीप्सवः
धनंजयरथं शीघ्रं सर्वतः समुपाद्रवन

10 ते परगृह्य महाशङ्खान दध्मुः पुरुषसत्तमाः
पूरयन्तॊ दिवं राजन पृथिवीं च स सारगाम

11 तथैव दध्मतुः शङ्खौ वासुदेवधनंजयौ
परवरौ सर्वभूतानां सर्वशङ्खवरौ भुवि
देवदत्तं च कौन्तेयः पाञ्चजन्यं च केशवः

12 शब्दस तु देवदत्तस्य धनंजय समीरितः
पृथिवीं चान्तरिक्षं च दिशश चैव समावृणॊत

13 तथैव पाञ्चजन्यॊ ऽपि वासुदेव समीरितः
सर्वशब्दान अतिक्रम्य पूरयाम आस रॊदसी

14 तस्मिंस तथा वर्तमाने दारुणे नादसंकुले
भीरूणां तरासजनने शूराणां हर्षवर्धने

15 परवादितासु भेरीषु झर्झरेष्व आनकेषु च
मृदङ्गेषु च राजेन्द्र वाद्यमानेष्व अनेकशः

16 महारथसमाख्यात दुर्यॊधनहितैषिणः
अमृष्यमाणास तं शब्दं करुद्धाः परमधन्विनः
नानादेश्या महीपालाः सवसैन्यपरिरक्षिणः

17 अमर्षिता महाशङ्खान दध्मुर वीरा महारथाः
कृते परतिकरिष्यन्तः केशवस्यार्जुनस्य च

18 बभूव तव तत सैन्यं शङ्खशब्दसमीरितम
उद्विग्नरथनागाश्वम अस्वस्थम इव चाभिभॊ

19 तत परयुक्तम इवाकाशं शूरैः शङ्खनिनादितम
बभूव भृशम उद्विग्नं निर्घातैर इव नादितम

20 स शब्दः सुमहान राजन दिशः सर्वा वयनादयत
तरासयाम आस तत सैन्यं युगान्त इव संभृतः

21 ततॊ दुर्यॊधनॊ ऽषटौ च राजानस ते महारथाः
जयद्रथस्य रक्षार्थं पाण्डवं पर्यवारयन

22 ततॊ दरौणिस तरिसप्तत्या वासुदेवम अताडयत
अर्जुनं च तरिभिर भल्लैर धवजम अश्वांश च पञ्चभिः

23 तम अर्जुनः पृषत्कानां शतैः षड्भिर अताडयत
अत्यर्थम इव संक्रुद्धः परतिविद्धे जनार्दने

24 कर्णं दवादशभिर विद्ध्वा वृषसेनं तरिभिस तथा
शल्यस्य स शरं चापं मुष्टौ चिच्छेद वीर्यवान

25 गृहीत्वा धनुर अन्यत तु शल्यॊ विव्याध पाण्डवम
भूरिश्रवास तरिभिर बाणैर हेमपुङ्खैः शिलाशितैः

26 कर्णॊ दवात्रिशता चैव वृषसेनश च पञ्चभिः
जयद्रथस तरिसप्तत्या कृपश च दशभिः शरैः
मद्रराजश च दशभिर विव्यधुः फल्गुनं रणे

27 ततः शराणां षष्ट्या तु दरौणिः पार्थम अवाकिरत
वासुदेवं च सप्तत्या पुनः पार्थं च पञ्चभिः

28 परहसंस तु नरव्याघ्रः शवेताश्वः कृष्णसारथिः
परत्यविध्यत स तान सर्वान दर्शयन पाणिलाघवम

29 कर्णं दवादशभिर विद्ध्वा वृषसेनं तरिभिः शरैः
शल्यस्य समरे चापं मुष्टिदेशे नयकृन्तत

30 सौमदत्तिं तरिभिर विद्ध्वा शल्यं च दशभिः शरैः
शितैर अग्निशिखाकारैर दरौणिं विव्याध चाषभिः

31 गौतमं पञ्चविंशत्या शैन्धवं च शतेन ह
पुनर दरौणिं च सप्तत्या शराणां सॊ ऽभयताडयत

32 भूरि शवरास तु संक्रुद्धः परतॊदं चिच्छिदे हरेः
अर्जुनं च तरिसप्तत्या बाणानाम आजघान ह

33 ततः शरशतैस तीक्ष्णैस तान अरीञ शवेतवाहनः
परत्यषेधद दरुतं करुद्धॊ महावातॊ घनान इव

अध्याय 7
अध्याय 8