अध्याय 29

महाभारत संस्कृत - सभापर्व

1 [व] नकुलस्य तु वक्ष्यामि कर्माणि विजयं तथा
वासुदेव जिताम आशां यथासौ वयजयत परभुः

2 निर्याय खाण्डव परस्थात परतीचीम अभितॊ दिशम
उद्दिश्य मतिमान परायान महत्या सेनया सह

3 सिंहनादेन महता यॊधानां गर्जितेन च
रथनेमि निनादैश च कम्पयन वसुधाम इमाम

4 ततॊ बहुधनं रम्यं गवाश्वधनधान्यवत
कार्तिकेयस्य दयितं रॊहीतकम उपाद्रवत

5 तत्र युद्धं महद वृत्तं शूरैर मत्तमयूरकैः
मरु भूमिं च कार्त्स्न्येन तथैव बहु धान्यकम

6 शैरीषकं महेच्छं च वशे चक्रे महाद्युतिः
शिबींस तरिगर्तान अम्बष्ठान मालवान पञ्च कर्पटान

7 तथा मध्यमिकायांश च वाटधानान दविजान अथ
पुनश च परिवृत्याथ पुष्करारण्यवासिनः

8 गणान उत्सव संकेतान वयजयत पुरुषर्षभ
सिन्धुकूलाश्रिता ये च गरामणेया महाबलाः

9 शूद्राभीर गणाश चैव ये चाश्रित्य सरस्वतीम
वर्तयन्ति च ये मत्स्यैर ये च पर्वतवासिनः

10 कृत्स्नं पञ्चनदं चैव तथैवापरपर्यटम
उत्तरज्यॊतिकं चैव तथा वृण्डाटकं पुरम
दवारपालं च तरसा वशे चक्रे महाद्युतिः

11 रमठान हारहूणांश च परतीच्याश चैव ये नृपाः
तान सर्वान स वशे चक्रे शासनाद एव पाण्डवः

12 तत्रस्थः परेषयाम आस वासुदेवाय चाभिभुः
स चास्य दशभी राज्यैः परतिजग्राह शासनम

13 ततः शाकलम अभ्येत्य मद्राणां पुटभेदनम
मातुलं परीतिपूर्वेण शल्यं चक्रे वशे बली

14 स तस्मिन सत्कृतॊ राज्ञा सत्कारार्हॊ विशां पते
रत्नानि भूरीण्य आदाय संप्रतस्थे युधां पतिः

15 ततः सागरकुक्षिस्थान मलेच्छान परमदारुणान
पह्लवान बर्बरांश चैव तान सर्वान अनयद वशम

16 ततॊ रत्नान्य उपादाय वशे कृत्वा च पार्थिवान
नयवर्तत नरश्रेष्ठॊ नकुलश चित्रमार्गवित

17 करभाणां सहस्राणि कॊशं तस्य महात्मनः
ऊहुर दश महाराज कृच्छ्राद इव महाधनम

18 इन्द्रप्रस्थगतं वीरम अभ्येत्य स युधिष्ठिरम
ततॊ माद्री सुतः शरीमान धनं तस्मै नयवेदयत

19 एवं परतीचीं नकुलॊ दिशं वरुणपालिताम
विजिग्ये वासुदेवेन निर्जितां भरतर्षभः

अध्याय 3
अध्याय 2