अध्याय 50

महाभारत संस्कृत - कर्णपर्व

1 [स] इति सम कृष्ण वचनात परत्युच्चार्य युधिष्ठिरम
बभूव विमनाः पार्थः किं चित कृत्वेव पातकम

2 ततॊ ऽबरवीद वासुदेवः परहसन्न इव पाण्डवम
कथं नाम भवेद एतद यदि तवं पार्थ धर्मजम
असिना तीक्ष्णधारेण हन्या धर्मे वयवस्थितम

3 तवम इत्य उक्त्वैव राजानम एवं कश्मलम आविशः
हत्वा तु नृपतिं पार्थ अकरिष्यः किम उत्तरम
एवं सुदुर्विदॊ धर्मॊ मन्दप्रज्ञैर विशेषतः

4 स भवान धर्मभीरुत्वाद धरुवम ऐष्यान महत तपः
नरकं घॊररूपं च भरातुर जयेष्ठस्य वै वधात

5 स तवं धर्मभृतां शरेष्ठं राजानं धर्मसंहितम
परसादय कुरुश्रेष्ठम एतद अत्र मतं मम

6 परसाद्य भक्त्या राजानं परीतं चैव युधिष्ठिरम
परयामस तवरिता यॊद्धुं सूतपुत्र रथं परथि

7 हत्वा सुदुर्जयं कर्णं तवम अद्य निशितैः शरैः
विपुलां परीतिम आधत्स्व धर्मपुत्रस्य मानद

8 एतद अत्र महाबाहॊ पराप्तकालं मतं मम
एवं कृते कृतं चैव तव कार्यभविष्यति

9 ततॊ ऽरजुनॊ महाराज लज्जया वै समन्वितः
धर्मराजस्य चरणौ परपेदे शिरसानघ

10 उवाच भरतश्रेष्ठ परसीदेति पुनः पुनः
कषमस्व राजन यत परॊक्तं धर्मकामेन भीरुणा

11 पादयॊः पतितं दृष्ट्वा धर्मराजॊ युधिष्ठिरः
धनंजयम अमित्रघ्नं रुदन्तं भरतर्षभ

12 उत्थाप्य भरातरं राजा धर्मराजॊ धनंजयम
समाश्लिष्य च सस्नेहं पररुरॊद महीपतिः

13 रुदित्वा तु चिरं कालं भरातरौ सुमहाद्युती
कृतशौचौ नरव्याघ्रौ परीतिमन्तौ बभूवतुः

14 तत आश्लिष्य स परेम्णा मूर्ध्नि चाग्राय पाण्डवम
परीत्या परमया युक्तः परस्मयंश चाब्रवीज जयम

15 कर्णेन मे महाबाहॊ सर्वसैन्यस्य पश्यतः
कवचं च धवजश चैव धनुः शक्तिर हया गदा
शरैः कृत्ता महेष्वास यतमानस्य संयुगे

16 सॊ ऽहं जञात्वा रणे तस्य कर्म दृष्ट्वा च फल्गुन
वयवसीदामि दुःखेन न च मे जीवितं परियम

17 तम अद्य यदि वै वीर न हनिष्यसि सूतजम
पराणान एव परित्यक्ष्ये जीवितार्थॊ हि कॊ मम

18 एवम उक्तः परत्युवाच विजयॊ भरतर्षभ
सत्येन ते शपे राजन परसादेन तवैव च
भीमेन च नरश्रेष्ठ यमाभ्यां च महीपते

19 यथाद्य समरे कर्णं हनिष्यामि हतॊ ऽथ वा
महीतले पतिष्यामि सत्येनायुधम आलभे

20 एवम आभाष्य राजानम अब्रवीन माधवं वचः
अद्य कर्णं रणे कृष्ण सूदयिष्ये न संशयः
तद अनुध्याहि भद्रं ते वधं तस्य दुरात्मनः

21 एवम उक्तॊ ऽबरवीत पार्थं केशवॊ राजसत्तम
शक्तॊ ऽसमि भरतश्रेष्ठ यत्नं कर्तुं यथाबलम

22 एवं चापि हि मे कामॊ नित्यम एव महारथ
कथं भवान रणे कर्णं निहन्याद इति मे मतिः

23 भूयश चॊवाच मतिमान माधवॊ धर्मनन्दनम
युधिष्ठिरेमं बीभत्सुं तवं सान्त्वयितुम अर्हसि
अनुज्ञातुं च कर्णस्य वधायाद्य दुरात्मनः

24 शरुत्वा हय अयम अहं चैव तवां कर्ण शरपीडितम
परवृत्तिं जञातुम आयाताव इह पाण्डवनन्दन

25 दिष्ट्यासि राजन निरुजॊ दिष्ट्या न गरहणं गतः
परिसान्त्वय बीभत्सुं जयम आशाधि चानघ

26 [य] एह्य एहि पार्थ बीभत्सॊ मां परिष्वज पाण्डव
वक्तव्यम उक्तॊ ऽसम्य अहितं तवया कषान्तं च तन मया

27 अहं तवाम अनुजानामि जहि कर्णं धनंजय
मन्युं च मा कृथाः पार्थ यन मयॊक्तॊ ऽसि दारुणम

28 [स] ततॊ धनंजयॊ राजञ शिरसा परणतस तदा
पादौ जग्राह पाणिभ्यां भरातुर जयेष्ठस्य मारिष

29 समुत्थाप्य ततॊ राजा परिष्वज्य च पीडितम
मूर्ध्न्य उपाघ्राय चैवैनम इदं पुनर उवाच ह

30 धनंजय महाबाहॊ मानितॊ ऽसमि दृढं तवया
माहात्म्यं विजयं चैव भूयः पराप्नुहि शाश्वतम

31 [अर्ज] अद्य तं पापकर्माणं सानुबन्धं रणे शरैः
नयाम्य अन्तं समासाद्य राधेयं बलगर्वितम

32 येन तवं पीडितॊ बाणैर दृढम आयम्य कार्मुकम
तस्याद्य कर्मणः कर्णः फलं पराप्स्यति दारुणम

33 अद्य तवाम अहम एष्यामि कर्णं हत्वा महीपते
सभाजयितुम आक्रन्दाद इति सत्यं बरवीमि ते

34 नाहत्वा विनिवर्ते ऽहं कर्णम अद्य रणाजिरात
इति सत्येन ते पादौ सपृशामि जगतीपते

35 [स] परसाद्य धर्मराजानं परहृष्टेनान्तरात्मना
पार्थः परॊवाच गॊविन्दं सूतपुत्र वधॊद्यतः

36 कल्प्यतां च रथॊ भूयॊ युज्यन्तां च हयॊत्तमाः
आयुधानि च सर्वाणि सज्ज्यन्तां वै महारथे

37 उपावृत्ताश च तुरगाः शिक्षिताश चाश्वसादिनः
रथॊपकरणैः सर्वैर उपायान्तु तवरान्विताः

38 एवम उक्ते महाराज फल्गुनेन महात्मना
उवाच दारुकं कृष्णः कुरु सर्वं यथाब्रवीत
अर्जुनॊ भरतश्रेष्ठः शरेष्ठः सर्वधनुष्मताम

39 आज्ञप्तस तव अथ कृष्णेन दारुकॊ राजसत्तम
यॊजयाम आस स रथं वैयाघ्रं शत्रुतापनम

40 युक्तं तु रथम आस्थाय दारुकेण महात्मना
आपृच्छ्य धर्मराजानं बराह्मणान सवस्ति वाच्य च
समङ्गल सवस्त्ययनम आरुरॊह रथॊत्तमम

41 तस्य राजा महाप्राज्ञॊ धर्मराजॊ युधिष्ठिरः
आशिषॊ ऽयुङ्क्त परमा युक्ताः कर्णवधं परति

42 तं परयान्तं महेष्वासं दृष्ट्वा भूतानि भारत
निहतं मेनिरे कर्णं पाण्डवेन महात्मना

43 बभूवुर विमलाः सर्वा दिशॊ राजन समन्ततः
चाषाश च शतपत्राश च करौञ्चाश चैव जनेश्वर
परदक्षिणम अकुर्वन्त तदा वै पाण्डुनन्दनम

44 बहवः पक्षिणॊ राजन पुंनामानः शुभाः शिवाः
तवरयन्तॊ ऽरजुनं युद्धे हृष्टरूपा ववाशिरे

45 कङ्का गृध्रा वडाश चैव वायसाश च विशां पते
अग्रतस तस्य गच्छन्ति भक्ष्यहेतॊर भयानकाः

46 निमित्तानि च धन्यानि पार्थस्य परशशंसिरे
विनाशम अरिसैन्यानां कर्णस्य च वधं तथा

47 परयातस्याथ पार्थस्य महान सवेदॊ वयजायत
चिन्ता च विपुला जज्ञे कथं नव एतद भविष्यति

48 ततॊ गाण्डीवधन्वानम अब्रवीन मधुसूदनः
दृष्ट्वा पार्थं तदायस्तं चिन्तापरिगतं तदा

49 गाण्डीवधन्वन संग्रामे ये तवया धनुषा जिताः
न तेषां मानुषॊ जेता तवदन्य इह विद्यते

50 दृष्टा हि बहवः शूराः शक्रतुल्यपराक्रमाः
तवां पराप्य समरे वीरं ये गताः परमां गतिम

51 कॊ हि दरॊणं च भीष्मं च भगदत्तं च मारिष
विन्दानुविन्दाव आवन्त्यौ काम्बॊजं च सुदक्षिणम

52 शरुतायुषं महावीर्यम अच्युतायुषम एव च
परत्युद्गम्य भवेत कषेमी यॊ न सयात तवम इव कषमी

53 तव हय अस्त्राणि दिव्यानि लाघवं बलम एव च
वेधः पातश च लक्षश च यॊगश चैव तवार्जुन
असंमॊहश च युद्धेषु विज्ञानस्य च संनतिः

54 भवान देवासुरान सर्वान हन्यात सहचराचरान
पृथिव्यां हि रणे पार्थ न यॊद्धा तवत्समः पुमान

55 धनुर गरहा हि ये के चित कषत्रिया युद्धदुर्मदाः
आ देवात तवत्समं तेषां न पश्यामि शृणॊमि वा

56 बराह्मणा च परजाः सृष्टा गाण्डीवं च महाद्भुतम
येन तवं युध्यसे पार्थ तस्मान नास्ति तवया समः

57 अवश्यं तु मया वाच्यं यत पथ्यं तव पाण्डव
मावमंस्था महाबाहॊ कर्णम आहवशॊभिनम

58 कर्णॊ हि बलवान धृष्टः कृतास्त्रश च महारथः
कृती च चित्रयॊधी च देशे काले च कॊविदः

59 तेजसा वह्नि सदृशॊ वायुवेगसमॊ जवे
अन्तकप्रतिमः करॊधे सिंहसंहननॊ बली

60 अयॊ रत्निर महाबाहुर वयूढॊरस्कः सुदुर्जयः
अतिमानी च शूरश च परवीरः परियदर्शनः

61 सर्वैर यॊधगुणैर युक्तॊ मित्राणाम अभयंकरः
सततं पाण्डव दवेषी धार्तराष्ट्र हिते रतः

62 सर्वैर अवध्यॊ राधेयॊ देवैर अपि सवासवैः
ऋते तवाम इति मे बुद्धिस तवम अद्य जहि सूतजम

63 देवैर अपि हि संयत्तैर बिभ्रद्भिर मांसशॊणितम
अशक्यः समरे जेतुं सर्वैर अपि युयुत्सुभिः

64 दुरात्मानं पापमतिं नृशंसं; दुष्टप्रज्ञं पाण्डवेयेषु नित्यम
हीनस्वार्थं पाण्डवेयैर विरॊधे; हत्वा कर्णं धिष्ठितार्थॊ भवाद्य

65 वीरं मन्यत आत्मानं येन पापः सुयॊधनः
तम अद्य मूलं पापानां जय सौतिं धनंजय

अध्याय 4
अध्याय 5